________________ दंड 2422 - अभिधानराजेन्द्रः - भाग 4 दंडपणग कः-चित्रकराऽऽदिचित्रितः, सूत्रस्याभिप्रायोऽविभूषाभूषिते प्रायश्चित्तं | दंडतयविरइ स्त्री०(दण्डत्रयविरति) दण्ड्यते चारित्रैश्वर्यापहाभवति। रतोऽसारीक्रियते एभिरात्मेति दण्डादुर्युक्तमनोवाकायाः, तेषां त्रयं तस्य गाहा विरतिरशुभप्रवृत्तिनिरोधः / दुर्युक्तमनोवाक्कायत्रयाऽशुभप्रवृत्तिनिरोधे, वितियपदं गेलण्णे, असती अद्धाणसंजमभए वा। ध०३ अधिन उवहीसरीरतेणगें, पडिणीए आणमादीणि।।१०।। दंडदारु न०(दण्डदारु) ब्रह्मचारिणामनेर्दक्षिणतः स्थाप्ये सप्ताङ्गा-- अण्णेसिं डंडगाणं अभावे चित्तविचित्ताऽऽदि गेण्हंति। 'नि०चू० 5 उ०। | नामन्यतमेऽङ्गे, भ०११श०३उ०। सूत्र०। प्रव०। (दण्डपञ्चकं 'दंडपणग' शब्देऽनुपदमेव वक्ष्यते) चतुर्हस्ते दंडपणग न०(दण्डपञ्चक) यष्ट्यादिदण्डपञ्चके, प्रव०। (स० 4 सम०) धनु :पर्याये मानभेदे, अनु० भ०। ज्यो। लट्ठी तहा विलट्ठी, दंडो अविदंडओ अनाली अ। कुक्षिद्वयनिष्पन्नो दण्डः / अनु०॥ दण्ड इव दण्डः / ऊवधि आयते भणि दंडयपणगं, वक्खाणमिणं भवे तस्स // 676 / / शरीरबाहल्ये जीवप्रदेशकर्मपुद्गलसमूह, ज्ञा०१ श्रु०१अ०। आ०चू० यष्टिः, तथा-वियष्टिः, तथा-दण्डः, तथा-विदण्डः, तथा नालिका, ("पढमे समये दंड करेइ।" इति 'केवलिसमुग्घाय' शब्दे तृतीयभागे / एतद्दण्डपञ्चकं भणितं तीर्थकरगणधरैः, तस्य च दण्ड-पञ्चकस्येदं 663 पृष्ठे व्याख्यातम्) वक्ष्यमाणरूप व्याख्यानं भवेत्। दंडकिरिया स्त्री०(दण्डक्रिया) सर्वविषनिवारिण्यां विद्यायाम, एतदेवाऽऽहआव०४ अ०॥ लट्ठी आयपमाणा, विलट्ठि चउरंगुलेण परिहीणा। दंडखाय न०(दण्डखात) वाराणसीस्थे तीर्थभेदे, यत्र भव्यपुष्क- दंडो बाहुपमाणो, विदंडओ कक्खमेत्ताओ॥६७७।। राऽऽवर्तकः पूज्यते। ती०४३ कल्प। "लट्टी" इत्यादि। यष्टिरात्मप्रमाणः, सार्द्धहस्तत्रयमानो वियष्टिर्यष्टः दंडग पुं०(दण्डक) साधूपकरणे, सूत्र०२ श्रु०२ अ०। पादप्रोञ्छनके, सकाशाचतुर्भिरड्डलैः परिहीनोन्यूनो भवति, दण्डो बाहुप्रमाणः स्कन्धजीता धाम "अरिहंतचेइआणं' इत्यादौ चैत्यवन्दनस्तवे, ध०२ | प्रदेशप्रमाणः, विदण्डः कक्षामात्रः कक्षाप्रमाणः। अधिवा वाक्यपद्धतौ, स्था०१ ठा०। (''चउवीसदंडय' शब्दे तृतीयभागे लट्ठीए चउरंगुल-समूसिया दंडपंचगे नाली। 1058 पृष्ठे व्याख्यातम्) वेत्रलतायाम्, ओघ०। चतुर्विंशतिदण्डकमध्ये नइपमुहजलुत्तारे, तीए थग्गिजए सलिलं / / 678|| भवनदीपानांदण्डकदशकप्रोक्तमपरेषां व्यन्तराऽऽदिकानां दण्डक एकैकः यष्टेः सकाशात् चतुरङ् गुलसमुच्छ्रिता आत्मप्रमाणाचतुर्भिरड्गुलैः प्रोक्तस्तत्र किं कारणमिति प्रश्ने, उत्तरम्-अत्र सूत्रकृतां विवव अतिरिक्ता, षोडशाङ् गुलाधिकहस्तत्रयमानेत्यर्थः। दण्डपञ्चके दण्डप्रमाणमिति। 70 प्र०ा सेन०१ उल्ला०/ पञ्चकमध्ये नाली नाम दण्डपञ्चमक इति / इदानीमेतेषां पञ्चानामपि दंडगथुइजुगल न०(दण्डकस्तुतियुगल) दण्डकश्च "अरहंतचेइ-आणं" दण्डानां प्रयोजन प्रतिपिपादयिषुरनानुपूर्व्या अपिव्याख्याऽङ्गत्वात्प्रथम इत्यादि, स्तुतिश्च प्रतीता, तयोर्युगलं युग्मम्, एते एव वा युगलं, नालिकायाः प्रयोजनमाह-नदीप्रमुखजलोत्तारे नदीहृदाऽऽदिकमुत्तरीदण्डकस्तुतियुगलम्। स्वनामख्याते स्तुतियुगले. पञ्चा०२ विव०) तुमनोभिमुनिभिस्तया नालिकया स्ताध्यते सलिलमिदं गाधमगाधं वा दंडगमई स्त्री०(दण्डकमयी) दण्डको वंशवेत्राऽऽदिमयी यष्टिस्तै- इति परिमीयते। निर्वृत्तायां चिलिमिलिकायाम्, बृ०१ उ०नि०चू० अथ यष्ट्यादीनां प्रयोजनमाहदंडगराय पुं०(दण्डकराज) जनस्थानराजे, यो हि शुक्रस्य दुहितुर्देव- बज्झइ लट्ठीए जव-णिआ विलट्ठीऍ कत्थइ दुवारं। जान्याः शीलं भञ्जयन् शप्तः सन् सराज्यः क्षारतां प्राप्तः। ती०२७ कल्प। घट्टिजए उवस्सय-तयणं तेणाइरक्खट्ठा॥६७६।। दंडगुरुय पुं०(दण्डगुरुक) दण्डेन गुरुको दण्डगुरुकः यस्य महान्दण्डो "बज्झइ'' इत्यादि / यष्ट्या यष्टिदण्डकेन उपाश्रये भोजनाऽ5भवति असौ दण्डेन गुरु भवति। तस्मिन, सूत्र०२ श्रु०२अ० दिवेलायां सागारिकाऽऽदिरक्षणार्थ यवनिका तिरस्करिणी बध्यते, दंडणायग पुं०(दण्डनायक) तन्त्रपालके, राष्ट्ररक्षके, ज्ञा०१ श्रु०१ अ०॥ तथा-वियष्ट्या वियष्टिदण्डकेन कुत्राऽपि प्रत्यन्तग्रामाऽऽदौ तस्क रा० औ० भ० भूपाले, स्वदेशचिन्ताकर्तरि च / कल्प०३ क्षण। राऽऽदिरक्षणार्थमुपाश्रयसत्कं द्वारं धट्यते आहन्यते, येन स्वाट् कादंडणिक्खेव पुं०(दण्डनिक्षेप) दण्डः प्राणिपीडालक्षणः, तस्य निक्षेपः रश्रवणात् तस्करशुनकाऽऽदयो नश्यन्तीति। परित्यागः। संयमे, आचा०२ श्रु०१ चू०१अ०१उ० उउबद्धम्मि उदंओ, विदंडओ धिप्पए वरिसकाले। दंडणीइस्त्री०(दण्डनीति) दण्डनं दण्डः परिधीनामनुशासनं, तत्र तस्य जं सो लहुओ निजइ, कप्पंतरिओ जलभएणं // 680 / / वा स एव नीतिर्नयो दण्डनीतिः / स्था०७ ठा०ा दण्डेनोपलक्षितायां तथा ऋतुबद्धे काले भिक्षाभ्रमणाऽऽदिवेलायां दण्डको गृह्यते, तेन हि नीती, स्था० 6 ठा०। ति०। आ०म०। कल्प०। आ०चू०। (कस्य प्रद्विष्टानां द्विपदानां मनुष्याऽऽदीनां, चतुष्पदानां गया श्वाऽऽदीना, कुलकरस्य कीदृशी दण्डनीतिरिति 'कुलगर' शब्दे तृतीयभागे 563 बहुपदानां शरभाऽऽदीनां निवारणं क्रियते, दुर्गस्थानेषु च व्याघ्रचौराऽऽ-- पृष्टे उक्तम्) दिभये प्रहरणं भवति, वृद्धस्य च अवष्टम्भनहेतुर्भवतीत्यादिप्रयोजनम्।