SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ दंड 2421 - अभिधानराजेन्द्रः - भाग 4 दंड मीसवणस्सति त्ति जीवोवघातो भवति, सार्द्रत्वाच्च गुरुः, गुरुत्वादात्मसंयमोपघातः। गाहासुत्तणिवातो एत्थं, परछिण्णे होति दंडए तिविधे। सो चेव मीसओ खलु, सेसे लहुगा य गुरुगा य |||| तिविधो-वंसवेत्तदारुमयो य, सो चेव परच्छिण्णो मीसो भवति, एत्थ सुत्तणिवातो (सेस त्ति) सचित्तो, परिचित्ते चउलहुअं अणंते चउगुरुअं। गाहा तओ दंडा पण्णत्ता / तं जहा-मणदंडे, वयदंडे, कायदंडे / नेरइयाणं तओ दंडा पण्णत्ता / तं जहा-मणदंडे, वयदंडे, | कायदंडे / विगलिंदियवजंजाव वेमाणियाणं / कण्ट्यम, नवरं मनसा दण्डनमात्मनः परेषा वेति मनोदण्डः। अथवादण्ड्यतेऽनेनेति दण्डो, मन एव दण्डो मनोदण्ड इति / एवमितरावपि / विशेषचिन्तायां चतुर्विं शतिदण्डके-(नेरइयाणं तओ दंडेत्यादि) यावद्वैमानिकानामिति सूत्रं वाच्यम् / नवरं (विगलिंदियवज ति) एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः / तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाङ्मयनसोरभावादिति / स्था० ३ठा०३ उ०। स०। (''कायदंड' शब्दे तृ०भागे 462 पृष्ठे, तथा वचोदण्डाऽऽदिशब्देषु उदाहरणानि द्रष्टव्यानि) राजनीतिभेदे, स्था०। स च-''वधश्चैव परिक्लेशो, धनस्य हरणं तथा। इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृतः॥१॥" स्था०३ ठा०३उ०। ज्ञा०Jआ०म०। मिथ्यादर्शनमायानिदानशल्येषु, ध०२ अधि०। शरीरधनयोरपहारे, विपा०१ श्रु०४ अ०। निग्रहे, आव०। दण्डो, निग्रहो, यातना, विनाश इति पर्यायाः। आव०६६ अ०। विपा०। पञ्चा०। अपराधानुसारेण राजग्राह्ये द्रव्ये, ज्ञा०१ श्रु०१ अ०। राजाऽऽज्ञायाम्, अपराधिदण्डने, स्था०५ ठा०३उ०। सैन्ये, प्रायश्चित्तदानावसरे राजस्थापितदण्डपुरुषाणां स्वेच्छाचारिणे दण्डः / व्य०१ उ०। स्वपरदण्डहेतौ च, सूत्र०२ श्रु०४ अ०। प्राणिनां दण्डहतो, आयुर्वं घृतमित्यादिवत्कार्ये कारणत्वोपचारात् / आचा०१ श्रु०१ अ०४३०। दण्डनं दण्डः परिधीनामनुशासनम्। स्था०७ ठा०नि०चू०। दण्डयतीति दण्डः / यष्टिविशेषे, जं०२ वक्ष०। सूत्र०। उत्त० लट्ठी आयपमाणा, विलडिओ चउरंगुलेन परिहीणा। दंडो बाहुपमाणो, विदंडओ कक्खमित्तो य॥१॥" इति दण्डयष्ट्योर्भेदः / जीत। पं०भा०। उत्त०। नि०चू। सचित्तदारुदण्डाऽऽदीनि करोतिजे भिक्खू सचित्ताइंदारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा करेइ, करतं वा साइज्जइ॥२७॥ जे भिक्खू सचित्ताइंदारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा धरेइ, धरंतं वा साइज्जइ / / 28|| जे भिक्खू सचित्ताइंदारुदंडाणिवा वेणुदंडाणि वा वेत्तदंडाणि वा परिभुंजइ, परिभुजंतं वा साइजइ / / 29 / / दौ सुत्ता उच्चारेयव्वा / सच्चित्ता जीवसहिता, वेणू वंसो, वेत्तो विबंधसा, तेउचेवदारू सीसवादिकरणं, परहस्ताद् ग्रहणमित्यर्थः / ग्रहणादुत्तरकालं अपरिभोगेन धरणमित्यर्थः। गाहासचित्त मीसगे वा, जे भिक्खू दंडए करे व धारे वा। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे / / 7 / / सयमेव छेदणम्मी, जीवा दिट्टे परेण उड्डाहो! परछिण्णमीसदोसा, भारेण विराहणा दुविधा ||8|| सयं छेयणे जीवोवघातो, परेण दिट्टे उड्डाहो भवति, परिच्छिण्णे वि वितियपदमणप्पज्झे, गेलण्णऽद्धाणसंजमभए वा। उवहीसरीरतेणगें,पडिणीए साणमादीसु // 100|| अणप्पज्झो करेति। गिलाणअद्धाणेसु इमं वक्खाणं / गाहावहणं तु गिलाणस्सा, बालादुवही पलंब अद्धाणे। अचित्ते मीसेतर, सेसेसु वि गहण जतणाए / / 101 / / गिलाणो, बालो, उवही, पलंबाणि वा अद्धाणे उज्झति, साक्य–भएण वारणट्टाघेप्पति, उवहिसरीराणां वहणट्टा, तेणगपडिणीय-साणमादीण णिवारणहा, पुव्वं अचित्तं, पच्छा मीसं, सेसा परित्ताणता, पुव्वं परित्ता, पच्छा अणता। सूत्रम्जे भिक्खू चित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा कारेइ, कारंतं वा साइजइ // 30|| जे मिक्खू चित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा धारेइ, धारंतं वा साइजइ // 31 // जे भिक्खू चित्ताइं दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा परिभुंजइ, परिभुंजंतं वा साइजइ॥३२॥ जे मिक्खू विचित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा करेइ, करंतं वा साइजइ // 33 / / जे भिक्खू विचित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा धारेइ, धारंतं वा साइजइ॥३४|| जे भिक्खू विचित्ताइंदारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा परिभुंजइ, परि जंतं वा साइज्जइ॥३५।। एवं विचित्ते वि दो आलावगा। चित्रक एकवर्णः, विचित्रो नानावर्णः, करेति धरेति वा, तस्स मासलहुँ। गाहाचित्ते व विचित्ते वा,जे भिक्खू दंडए कए य धारे वा। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे / / 102 / / चित्तो णाम एगतरेण वण्णेण उज्जलो, विचित्तो दोहिं वण्णेहिं, चित्तविचित्तो पंचवण्णेहिं। गाहासहजेणाऽऽगंतूण व, अण्णतरजुओ विचित्तवण्णेणं / दुप्पमिति संजओ पुण, विचित्त अविभूसिते सुत्तं / / 103 // सहजो णाम–तद्र्व्योत्थितः, कल्माषिकावंशदण्डकवत्, आगन्तु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy