________________ 2420 - अभिधानराजेन्द्रः - भाग 4 दंड दकारः दइवयप्पभाव पुं०(दैवकप्रभाव) विधिसामर्थ्य, प्रश्न०२ आश्र0 द्वार। दइव्व न०(देव) देवादागतम्। देवो देवताऽस्य देवस्येदं वा अण् / वाचा "सेवाऽऽदौ वा" ||MIREE|| इति अन्त्यस्य वा द्वित्वम्। 'दइव्वं / ' 'दइवं। प्रा०२ पाद। भाग्ये, फलोन्मुखेशुभाशुभकर्मणि, "प्राग्जन्मनि द पुं०(द) दा--दैप-वा कः / पर्वते, दत्ते, खण्डने, वाचका दाने, पूजने, कृतं कर्म, शुभं वा यदि वा शुभम्। दैवशब्देन निर्दिष्टमिहजन्मनि तदुधैः ||1 // " वाचा क्षीणे, दानशौण्डे, पालके, देवे, दीप्ती, दुराधर्षे , दयायाम, दमने, दीने, दन्दशूके, बद्धे, बन्धने, बोधे, बाले, बीजे, बलोदिते, विदोषे, चालने, दउलतावाद (दौलताऽऽवाद) पारसीकः शब्दः 1 प्रान्तदेशीये स्वचीवरे, वरे, प्राणे च / क्षान्ती, दिवि, गङ्गायाम, कुले, कालकृते, नामख्याते नगरे, यत्र जिनप्रभसूरिविहृतः / ती०४८ कल्प। उपदायाम्, नैवेद्य, निर्नाथवनितायाम, भार्यायां च / स्वी०। छेदे / दआभास पुं०(दकाभास) शिवकस्य वेलन्धरनागराजस्य आवासंबोधने, पाने, वैराग्ये, अपलोचने, दातरि च। त्रि० ए०को०] सपर्वते, जी०३ प्रति०४ उ० स्था० "दः पुमान् दातरि प्राणे, दा स्त्रियां क्षान्तिदानयोः / / 47 // दओदर न०(दकोदर) जलोदरे, ज्ञा०१ श्रु०१ अ०। छेदे संबोधने पाने, वैराग्ये चापलोचने।। दओह पुं०(दकौघ) पानीयप्रवाहे, बृ०१ उ०। स्था०। दस्त्रिलिङ्गग्यां भवेद मूके, ग्राहकेन्द्रवकेशशि (?) // 48 // '' इति दंड पुं०(दण्ड) दण्ड्यते-व्यापाद्यते प्राणिनो येन स दण्डः / आचा०१ माधवः / एका श्रु०२ अ०३उ०। प्राणिन आत्मानं वा दण्डयतीति दण्डः / आचा०१ "दो दाने पूजने क्षीणे, दानशौण्डे च पालके। श्रु०४ अ०१ उ० स्था०। दण्ड्यते पापकर्मणा लुप्यते येन स दण्डः। ध०२ अधि०। दुष्प्रयुक्तमनोवाकायलक्षणैर्हिसामात्रे, 'एगे दंडे।" एकत्वं देवे दीप्तौ दुराधर्षे , दोर्भुजे दीर्घदेशके // 67 / / चाऽस्य सामान्यतयोद्देशात् / स०२ सम०। आतुoा भूतोपमर्दे, ध०२ दयायां दमने दीने, दंदशूकेऽपि दः स्मृतः। अधि०। आचा०। सूत्रका प्राणव्यपरोपणविधौ, सूत्र०१ श्रु०१३ अ०॥ बद्धे च बन्धने बोधे, बाले बीजे बलोदिते // 68 / / वधाऽऽदिरूपे परनिग्रहे, स्था०३ ठा०३ उ०ा दण्ड्यति पीडामुत्पादयतीति विदोषेऽपि पुमानेष, चालने चीवरे वरे।। दण्डः। दुःखविशेषे, सूत्र०१ श्रु०५अ०१उ० परितापकारिणि, आचा०१ दाऽऽवन्तो दिवि गङ्गायां, कुले कालकृते च दा।।६६।। श्रु०८ अ०३उ०। पापोपादानसङ्कल्पे, सूत्र०२ श्रु०२ अाउपतापे, सूत्र०२ उपदायां च नैवेद्ये, निथिवनिता च दा।" श्रु०६ अ०। मनोवाकायानामसद् व्यापारे, उत्त० 16 अ० आचा०। इति विश्वदेवशंभुमुनिः। एका०। प्राणिपीडाकारके, आचा०२ श्रु०१ चू०१ अ०१3०। दण्ड्यन्ते दअरी स्त्री०(देशी) सुरायाम्, दे०ना०५ वर्ग 34 गाथा / धनापहारेण प्राणी यैस्ते दण्डाः / ध०२ अधि०। चारित्रैश्वर्यापहादआलु त्रि०(दयालु) दय-आलुच्। वाचा "क-ख-च-ज-त-द- रतोऽसारीक्रियते एभिरात्मा इति दण्डाः / दुष्प्रयुक्तमनोवाकायेषु, ध०३ प-य-वां प्रायो लुक्" 18111177|| इति स्वरात्परस्याना-1 अधिo। आचा०। स्था०ादुरध्यवसाये, उत्त०३१ अ०। दिभूतस्यासंयुक्तस्य यस्य प्रायिको लुक्। प्रा०१ पादा कृपायुक्ते, वाचा दण्ड निरूपयन्नाहदइअन०(देशी) रक्षिते, दे०ना० 5 वर्ग 35 गाथा। दो दंडा पण्णत्ता। तं जहा-अट्ठादंडे चेव, अणट्ठादंडे चेव / दइच पुं०(दैत्य) दितेरपत्यम्। दिति-प्रयः / वाचला "अइदैत्याऽऽदौ णेरइयाणं दो दंडापण्णत्ता। तं जहा-अट्ठादंडे चेव, अणट्ठादंडे च" ||1/151 // इति दैत्यशब्दे ऐतो अइइत्यादेशः। 'दइचो।' असुरे, चेव। एवं चउवीसदंडओ०जाव वेमाणियाणं। प्रा०१ पाद। (दो दंडा इत्यादि) दण्डः प्राणातिपाताऽऽदिः, स चार्थायेन्द्रियाऽऽदिदइण न०(दैन्य) दीनस्य भावः ष्यञ् / वाचा "अइदैत्याऽऽदौ च" प्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति। उक्तरूपमेव ||8/1/151 / / इति दैन्यशब्दे ऐती अइ इत्यादेशः / 'दइन्नं / ' प्रा०१ दण्ड सर्वजीवेषु चतुर्विशतिदण्डकेन निरूपयन्नाह-(नेरइयाणं इत्यादि) पाद / दीनत्वे, कार्पण्ये च। वाचा एवमिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विशतिदण्डको नेयो, दइय पुं०(दयित) दय–क्तः / पत्यौ, रल्लभे, रक्षिते, नं०ा आचा०ा ज्ञा०/ नवरं नारकस्य स्वशरीररक्षार्थ परस्योपहननमर्थदण्डः, प्रद्वेषमात्रादआ०म०। प्रियमात्रे च / त्रिका भार्यायाम, स्त्री० वाचा नर्थदण्डः / पृथिव्यादीनामनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदइवज्ज पुं०(दैवज्ञ) दैवं पूर्वजन्मार्जितं शुभं जनानां जन्मलग्नाऽऽदिना दण्डः, अन्यथा तु अनर्थदण्डः / अथवा--उभयमपि भवान्तरार्थदण्डाजानाति। ज्ञकः। वाचा "ज्ञोञः"बाश८३॥ज्ञसम्बन्धिनो अस्य ऽऽदिपरिणतेरिति सम्यगदर्शनाऽऽदित्रयवतामेव त्वनर्थदण्डो नास्तीति। लुग्वा भवति। 'दइवजो।' प्रा०२ पाद। गणके, ज्योतिर्विदिचा वाच०। / स्था०२ ठा०१ उ०॥ त्रयो दण्डाः मन आदयः। स्था०३ ठा०१उ०।