________________ थोक 2416 - अभिधानराजेन्द्रः - भाग 4 थोहरी थोक त्रि०(स्तोक)"स्तोकस्य थोक-थोव-थेवाः" ||82 / 125 / / | इति स्तोकस्य थोकाऽऽदेशः / प्रा०२ पाद। अपर्याप्ते, आचा०१ श्रु०२ अ०४ उ० को "अणथोवं वणथोवं, अग्गीथोवं कसायथोवं चान हुभे वीससियव्यं, थेवं पिहुतं बहुं होइ" ||120 / / आव०१ अ० आ०म०। विशे० थोगुचय पुं०(स्तोकोचय) स्तोकस्योद्धरणे, ज्यो०१ पाहु०॥ थोणा स्त्री०(स्थूणा)"स्थूणातूणे वा"11१1१२५॥ इति उत ओत्वम्। छादनस्तम्भे, प्रा०१ पाद। थोत्तन०(स्तोत्र)"स्तस्यथोऽसमस्तस्तम्बे" ||2 / 45|| इतिस्तस्य थः। प्रा०२ पाद। बहुश्लोकप्रमाणे स्तवे, पञ्चा०४ विव०॥ षो०। स्तोत्राणि तु जिनानाम् (आहानाम्) एव। षो०६ विव० थोत्तगरुई स्त्री०(स्तोत्रगुर्वी ) स्तोत्रमहत्यां पूजायाम्, पञ्चा० 4 विव०। थोत्तरयणकोस पुं०(स्तोत्ररत्नकोश) भूतिसुन्दरसूरिविरचिते जिनस्तवनग्रन्थे, कल्प। तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्नकोशे"वीरात्विनन्दाङ्क (663) शरद्यचीकरत्, त्वचैत्यपूते ध्रुवसेनभूपतिः। यस्मिन्महै: संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते? // 1 // " कल्प०७ क्षण। थो भग पुं०(स्तोभक) चकारहिकारतुशब्दवाशब्दाऽऽदिषु निपातेषु, विशे०। आ०म०। थोयव्व त्रि०(स्तोतव्य) पूजनीये, पञ्चा०। चरणपडिवत्तिरूवो, थोयव्वोचियपवित्तिओ गुरुओ। (25) चरणप्रतिपत्तिरूपश्चारित्राभ्युपगमस्वभावः, भावस्तव इति प्रकृतम्। स्तोतव्ये पूजनीये भगवति वीतरागे विषयभूते या उचिता संगता प्रवृत्तिः प्रवर्तन, सा स्तोतव्योचितप्रवृत्तिः, तस्याः स्तोतव्योचितप्रवृत्तेर्हेतोगुरुको गरीयान् द्रव्यस्तवापेक्षया। पञ्चा०६ विव०। थोर त्रि०(स्थूल) "स्थूले लो रः" ||8|1 / 255 / / इति लस्य रः / प्रा०१ पाद / "ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल०-" // 1 / 124 / / इत्यादिना उत ओत्वम् / पृथुले, प्रा०१ पाद / क्रमपृथुलपरिवर्तुले, देखना०५ वर्ग 30 गाथा! थोल पुं०(देशी) वस्त्रैकदेशे, दे०ना०५ वर्ग 30 गाथा। थोव पुं०(स्तोक) सप्तप्राणाऽऽत्मके कालविशेषे, "सत्त पाणाणि से थोवे, सत्त थोवाणि से लवे।" भ०१ श०१उ०॥ ते च प्राणाः सप्त सप्तसंख्याका एकः स्तोकः।ज्यो०१पाहु०तं०। कल्पना कर्म०। ज्ञा०। अनु०। स्था०| प्रव०। अल्पे, प्रश्न०२ आश्र०द्वार / स्था०। विशे०) स्वल्पे, आव०४ अा गणनाप्रमाणहीने, त्रि०ा विशेा दर्शा 'थोवाऽऽहारो थोवभणिओ श्र, जो होई थोवणिद्दो आथोवोवहिउवगरणे, तस्स हु देवा विपरिणमंति // 1 // " सूत्र०१ श्रु०८ अ थोवअ पुं०(स्तोकक) वातकपक्षिणि, ज्ञा०१ श्रु०१ अ०। थोह न०(देशी) बले. देवना०५ वर्ग 30 गाथा। थोहरी स्त्री०(थोहरी) स्नुहीतरौ, ध०३ अधि०ा प्रव०। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' थकाराऽऽदिशब्दसङ्कलनं समाप्तम् /