________________ थूलभद्द 2418 - अभिधानराजेन्द्रः - भाग 4 थोअ शय्यंभवो यशोभद्रः, संभूतविजयस्तथा।।१।। स्थाल्यां पक्वः स्थूलीति मालवप्रसिद्धा ! ध०२ अधि०। भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् // '' कल्प० 8 क्षण / तिला | थूह पुं०(देशी) प्रासादशिखरे, चातके, वल्मीके च / दे०ना० 5 वर्ग आ०क०। तं०। आ०चू० नं०। आव०। स्था०1 उत्त०। 32 गाथा। "थेरस्सणं अजसंभूइविजयस्स माढरसगुत्तरस इमाओ सत्त अंतेवा- | | थेअत्रि०(स्थित)"क-ग-ट-ड-त-द-प-श-ष-स०-" ||2277 / / सिणीओ अहावचाओ अभिन्नायाओ होत्था। तं जहा इत्यादिना सलुक। "युवर्णस्य गुणः" ||8/45237 // "क-ग-च-ज-- "जक्खा य जक्खदिन्ना, भूया तह चेव भूयदिन्ना य। त०-८/१।१७७।। इत्यादिना तलुक् / गतेर्निवृत्ते, प्रा० ढुं० 4 पाद / सेणा वेणा रेणा, भइणीओ थूलभद्दस्स / / 1 / / " कल्प०८ क्षण। थेग पुं०(थेग) कन्दविशेषे, ध०२ अधि०। प्रव०। जसभहं तुंगियं वंदे, भूयं चेव य माढरं / थेज न०(स्थैर्य) स्थिरतायाम, औ०। अष्ट।। स्थेये, त्रि०1 प्रीतिकरतया गच्छचिन्तायाः प्रमाणभूते, अनेकशी वा प्रोतिकरीकृते, व्य०३ उ०। भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं // 26|| थेजकरण न० (स्थैर्यकरण) चित्तस्थिरतासंपादने, पञ्चा०१ विव०| स्थूलभद्रं, चः समुच्चये। गौतम गौतमस्यापत्यम् गौतमः।''ऋष्यन्धकवृष्णिकुरुभ्यश्च // 4 / 1 / 144 / / इत्यण प्रत्ययः / तं, वन्दे इति थेण पुं०(देशी) स्तेने, देवना०५ वर्ग 26 गाथा / क्रियायोगः / नं०। थेणिल्लिअन०(देशी) हृते, भीते च / देखना०५ वर्ग 32 गाथा ! श्रीस्थूलभद्रो कोशागृहावस्थितावाहारमपि गृहीतवानिति जनप्रवादः, थेमिच्च न०(स्थैमित्य) निश्चलत्वे, द्वा० 18 द्वा०। परं शय्यातरपण्डित्वेन कथं न जनप्रवादनिबन्धनमिति प्रश्रे, उत्तरम् थेय न०(स्तेय) परस्वापहरणे, द्वा०२० द्वा०। श्रीस्थूलभद्रस्य कोशागृहेऽवस्थितिरागमव्यवहार्यनुज्ञातत्वेन यथा थेर पुं०(स्थविर) 'थविर' शब्दार्थे , प्रव०२ द्वार / चतुर्मुखे ब्रह्मणि, नानुचिता, तथा शय्यातरपिण्डग्रहणमपि ज्ञेयम् / ते हि सातिशयज्ञान देना०५ वर्ग 26 गाथा। वत्तया त्रैकालिकविहितं विमृश्यैव सर्वमप्यनुजानन्त इति। ११०प्र०। थेरकंचुइन पुं०(स्थविरकञ्चुकिन्) 'थविरकंचुइज्ज' शब्दार्थे , भ०६ सेन०१ उल्ला०। श्रीस्थूलभद्रस्य यतित्वे वेश्यागृहस्थितिः, सा श०३३ उ० . सिद्धान्तोक्ता, न वा? यदि सिद्धान्तोक्ता, स सिद्धान्तो नामग्राहं प्रसाद्य थेरकप्प पुं०(स्थविरकल्प) थविरकप्प' शब्दार्थे, स्था०३ ठा०४उ०। इति प्रश्ने, उत्तरम्-नन्दीसूत्रे पारिणामिक्यां बुद्धौ स्थूलभद्रः, कार्मिक्या थेरकप्पट्ठिइ स्त्री०(स्थविरकल्पस्थिति) 'थविरकप्पट्टिई' शब्दार्थे, तु वेश्या, सारथिश्च उदाहरणतयोक्ताः सन्ति, एतदर्थप्रतिपादने बृ०४ उ०) स्थूलभद्रस्य यतित्वेऽपि वेश्यागृहेऽवस्थानमुक्तमस्तीति। प्र०२२६ प्र! / थेरकप्पिय पुं०(स्थविरकल्पिक) थविरकप्पिय' शब्दार्थे, प्रव०७० द्वार। सेन०३ उल्ला०। श्रीस्थूलभद्रस्य नाम चतुरशीतिचतुर्विंशति / थेरभूमि (स्थविरभूमि) जातिश्रुतपर्यायस्थविरेषु, स्थविरभूमिस्त्रिधा। यावत्तिष्ठति, तत्कुत्र ग्रन्थेऽस्तीति प्रश्ने, उत्तरम्-श्रीस्थूलभद्रस्य नाम | स्था० 3 ठा०२ उ०। ('थविरभूमि' शब्दे 2364 पृष्ठे व्याख्याता) चतुरशीति-चतुर्विशति यावत्तिष्ठति, तच्चारित्राऽऽदिष्वस्तीति बोध्यम्। / थेरभूमिपत्त त्रि०(स्थविरभूमिप्राप्त) 'थविरभूमिपत्त' शब्दार्थे, व्य०१ 21 प्र०। सेन०४ उल्ला०) उ०। बृ०। थूलरोट्टग पुं०(स्थूलरोट्टक) बृहदरोट्टके 'वाटी' इति प्रसिद्धे, ध०२ अधिol | थेरय पुं०(स्थविरक) 'थविरय' शब्दार्थे, आचा० 1 श्रु०१ अ०२ उ०! थूलवय पुं०(स्थूलवचस्) स्थूलमनिपुणं वचो येषां ते स्थूलवचसः। थेरवेयावच्च न०(स्थविरवैयावृत्य) 'थविरवेयावच्च' शब्दार्थे, व्य०१७० अविचार्यभाषिषु, ध०२ अधि०। उत्त०। थेरावली स्त्री०(स्थविरावली) 'थविरावली' शब्दार्थ, नका थूलादत्तादाण न०(स्थूलादत्ताऽऽदान) स्थूलं च तददत्तस्याऽवि- थेरासण न०(देशी) पद्धे, देखना०५ वर्ग 26 गाथा। तीर्णस्य द्रव्यस्याऽऽदानं ग्रहण स्थूलादत्ताऽऽदानम् / पञ्चा०१ विव०। / थेरोवघाइय पुं०(स्थविरोपघातिक) थविरोवघाइय' शब्दार्थ, परिस्थूलवस्तुविषये चौर्याऽऽरोपणहेतुत्वेन प्रसिद्धे अतिदुष्टाध्य- दशा० अन वसायपूर्वके चौर्ये , स्था०५ ठा०१उ०। थेव त्रि०(स्तोक) स्तोके, ''थेवं पि हु तं बहू होइ।" (120) आव० थूलि स्त्री०(धूलि) "चूलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयो" नि०१ अ०। आ०म०। विशेला देशी-विन्दौ, देना०५ वर्ग 26 गाथा। 1184325 / / इति धकारस्य थकारः / रेणौ, प्रा०४ पाद। थेवरिअ (देशी) जन्मनि, तूर्ये च। दे०ना०५ वर्ग 26 गाथा। थूली स्त्री०(स्थूली) गोधूमस्थूलचूर्णे , गोधूमानांस्थूलचूर्णः सर्पिषा सिक्तः | थोअ पुं०(देशी) रजके, मूलके च / देवना०५ वर्ग 32 गाथा।