________________ थूलभद्द 2416 - अभिधानराजेन्द्रः - भाग 4 थूलभद्द मन्त्री पोट्टलिकां राज्ञः, प्रदादत्त तस्य ताम्॥६॥ स्थूलभद्रश्चतुर्मासी , कर्तु कोशागृहे पुनः। मायीत्युद्भावितोऽयासीन्मन्त्रिच्छिद्राणि वीक्षते। सिंहसपशिमं यातो, तष्टा कोशा प्रियाऽऽगमात्सा श्रीयकस्याथ वीवाहे, माङ्गलिक्याय भूभुजः // 66 // उत्थायोचे विधेयं किं, चतुर्मास्याश्रयोऽस्त्विह। सामग्री क्रियमाणां सोऽज्ञासीहासीमुखात्ततः। सैव वश्चित्रशालाऽस्ति, स्थितस्तस्यां प्रभुस्ततः / / 63|| क्रीडन्ति डिम्भरूपाणि, दायं दायं सुखाऽऽदिकाम्॥७०|| रात्रौ शृङ्गारमाधाय, प्रभुक्षोभार्थमागता। अपाठ्यद्वररुचिः, सर्वेष्वपि पथेष्विदम्। न पारितः क्षोभयितुं, प्रभुर्मन्दरसोदरः ||4|| "तं न विजाणइ लोओ, जं सगडालो करेसिइ। धर्म श्रुत्वा ततो जज्ञे, श्राविका धर्मतत्त्ववित्। नंदराउं मारेवि करि, सिरियउं रज्जे ठवेसइ / / 71 / / राजादिष्ट नरं मुक्त्वा , सा ब्रह्मव्रतमग्रहीत् / / 6 / / राजपाट्यां नृपः श्रुत्वा, तच्चरैर्वीक्ष्य चाकुपत् / चतुर्मासाऽऽगमे सिंह-गुहाऽऽदेरागतान मुनीन् / नमतो मन्त्रिणःक्ष्माभुत्ततो जज्ञे पराङ्मुखः / / 72 / / गुरुः स्माऽऽह स्वागतं वो, हहो ! दुष्करकारकाः ! // 66 // मन्त्री गृहं गतः पुत्रमूचे भोः! मम मृत्युना। आयाते स्थूभद्रे तु, गुरुरुत्थाय सम्भ्रमात्। कुटुम्बं जीवतादेतन्नो चेत्सर्वं बिन क्ष्यति॥७३॥ ऊचे ते स्वागतं साधो ! कृतदुष्करदुष्कर ! / / 67|| ततो नृपंनमन्तं मां, वत्स! खङ्गेन घातयः। त्रयोऽपि तेऽथ सासूयाः, मिथः स्माऽऽहुस्तपस्विनः। आः पापमित्यवादीत्स, मन्त्र्यूचे मां विषान्मृतम् / / 74 अमात्यपुत्र इत्येवं, बहमन्यन्त सूरयः।।६८|| घ्नतः पापं न ते सोऽथ, तदादिष्ट तथाऽकरोत्। अथ सिंहगुहासाधुरन्यप्रावृषि मत्सरात्। हा हा अकार्यमित्यूचे, राज्ञाऽथ श्रीयकोऽवदत् 175 / / कोशागृहे चतुर्मासी-कृतेऽभिग्रहमग्रहीत् / / 66|| यो वो नेष्टः स नोऽप्येवं. ततः संस्कार्य तं नृपः। आचार्यरुपयुज्याऽथ, वारितोऽपि जगाम सः। श्रीयकं स्माऽऽह मन्त्री स्याः, सोऽवग् भ्राताऽस्ति मे बृहत् // 76 / / वसतिमार्गिता दत्ता, तया ता स निरीक्ष्य च // 100|| कोशागृहे स्थूलभद्रस्तमथाजूहवन्नृपः। अनुरक्तोऽर्थयामास,सा नैच्छद्भणति स्मतम्। निर्ययो द्वादशाब्दान्ते, राज्ञोक्तः स्माऽऽह चिन्तये / / 77 // राजोचे शोकवन्यन्तश्चिन्तयान्यत्रमा गमः। आनय द्रवयलक्षं मे, सोऽवदन्ने कुतो धनम्? // 101 / / सोचे नेपालभूपालः, साधूनां रक्तकम्बलम्। सोऽथ तत्र गतो दध्यौ, क्व भोगा राज्यचिन्तने? ||7|| ददाति लक्षमूल्यं स, तत्रागाल्लब्धवाँश्च तत्॥१०२।। "मुद्रेयं खलु पारवश्यजननी सौख्यच्छिदे देहिनां, नित्य कर्कशकर्मबन्धनकरी धर्मान्तरायाऽऽवहा। आगच्छतश्च चौराणां,लक्षयातीत्यवक् शुकः। स्तेनसेनापतिर्वीक्ष्याऽऽयातं भिक्षुमुपैक्षत / / 103 / / राजार्थंकपरैव संप्रति पुनः स्वार्थप्रजार्थापहृत, तद् ब्रूमः किमतः परं मतिमतां लोकद्वयापायकृत् ? // 76 // " गते तत्र पुनः कीरोऽवादील्लक्षं गतं गतम्। गतिश्च नरकाऽन्ता स्यात्कृत्वा लोचं ततस्तदा। ततस्तमनुगत्योचे, सोऽवग्दण्डेऽस्ति कम्बलम्॥१०४।। रत्नकम्बलदशाभीरजोहरणमप्यथा नये वेश्याकृते मुक्तो,ययौ तस्या ददौ च तम्। नृपमेत्यावदद्धर्मलाभस्तेऽस्त्विति चिन्तितम्। तया चन्दनिकायां स, क्षिप्तो वारयतो मुनेः / / 105 / / राजोचे निर्वहः सुष्टु, यातोऽसौ दध्यिवान्नृपः / / 1 / / सोचे शोचस्यमुन स्वं, त्वमपीदृग भविष्यसि। मिषात् कोशागृहे यास्यतीत्यैक्षिष्टोपरि स्थितः। मनो विषयपकान्तः, स प्रबुद्धोऽथ तद्राि / / 106|| मृतकेभ्यो जनोऽपैति, मुखानि पिदधाति च // 8 // मिथ्यादुष्कृतमुक्त्वाऽगाद्, गुरोरालोचयत्ततः। निर्विकारः स भगवान्, ययौ दृष्ट्वाऽथ भूभृता। उपालब्धोऽथ गुरुणा, ज्ञातमात्मपरान्तरम्।।१०७|| श्रीयकः स्थापितो मन्त्री, स्थूलभद्रः पुनर्मुनिः ||83|| स्थूलभद्रोऽधिसेहे ता, चिरं परिचितामपि। संभूतसूरेः शिष्योऽभूत, श्रीयको भ्रातुरञ्जसा। भवाँस्तु प्रार्थयामास, विगुप्तोऽर्थार्जनेन च / / 108 / / मिलितुं याति कोशायाः, स्थूलभद्ररता च सा / / 8 / / गुरुमक्षमयन्नमः, स्थूलभद्रंचसोऽथ तम्। मनुष्यमीहते नान्यमुपकोशा तु तत्स्वसा। रथिकस्यान्यदा कोशां, ददौ राजा पुरोऽस्य सा / / 106 / / तत्संभोक्ता वररुचिस्तत्कोशां श्रीयकोऽवदत्।।८।। स्थूलभद्रगुणानाख्यन्न तथोपाचरच तम्। इतो मृतः पिताऽस्माकं, भ्रातुश्च विरहोऽभवत्। (इतः कथाखण्ड वैनयिक्यामुक्तम्) तव प्रियवियोगोऽभूत्तदेतं पाययाऽऽसवम् // 86 // तस्मिंश्च काले संजज्ञे, दुष्कालो द्वादशाब्दकः / स्वस्रा तदुक्तया चन्द्रप्रभास पायितः सुराम्। इतस्ततोऽम्बुधेस्तीरे, तमतिक्रम्य साधुभिः / / 110 // श्रीयकस्येति कोशाऽऽख्यत्सोऽथ भावितमम्बुजम् / / 7 / / विस्मृति याति सिद्धान्ते, गुणनाऽभावतस्तदा। नृपाऽऽस्थाने वररुचेरार्पयत्कस्यचित्करात्। पाटलीपत्तने स्थित्वा, यास्याऽऽयाति तच्छुतम्॥१११|| तेनाऽऽघातं तदैव द्राक्, तत्रैवाऽवमदासवम् // 88|| मेलयद्भिः समस्तं तैर्मिलितैकादशाऽऽत्मिका। निःसारितोऽथ हीलित्वा, प्रायश्चित्तं द्विजा ददुः। भद्रबाहुदिशाङ्ग भृन्नेपालेषु तिष्ठति।११।। तप्तस्य जपणः पानं तेनाऽसौ पञ्चतां गतः / / 16 / / सङ्घः सघाटकेनोचे, पूर्वाण्यध्यापयेति तम्। स्थूलभद्रस्तपः कुर्वन्, विहरन् गुरुभिः सह। गुरुरूचे महाप्राणं, प्रविष्टोऽस्मि ततोऽधुना / / 113|| आगमत्पाटलीपुत्रं, वर्षाकालमुखेऽन्यदा 180|| नक्षमो वाचनां दातुं, संघस्याऽऽख्यनिवृत्त्य सः। जग्राहाभिग्रहं साधुरेकः सिंहगुहास्थितौ। पुनः संघाटकेनोचे, सङ्घाऽऽज्ञा यो विलइते॥११४|| अन्यः सर्पबिले चान्यः, कूपकाऽञ्चनदारुणि / / 61 // को दण्डस्तस्य सोऽवोच-त्तदैवोद्धाट्यते हि सः।