________________ थूणा 2415 - अभिधानराजेन्द्रः - भाग 4 थूलभद्द थूणा स्त्री०(स्थूणा) छादनाऽऽदिस्तम्भनार्थछल्लीकाष्ठे,नि०चू० 13 उ०। 'थूणा णभंते ! उड्ढेऊसिया समाणी जावइयं खेत्तं ओगाहित्ताणं चिट्ठति, तिरिय पिय णं आयता समाणी तावइय चेव खेत्तं ओगाहित्ताणं चिट्ठइ? हंता गोयमा ! थूणा णं उ8 ऊसिया तं चेव चिट्ठइ।" प्रज्ञा०१५ पद / पूर्वजनपदभेदे, पूर्वस्यां दिशि स्थूणाविषयं यावद् विहरेत् / बृ०१3०1 अश्वे, दे०ना०५ वर्ग 26 गाथा। थूणाग पुं०(स्थूणाक) स्वनामख्याते सन्निवेशे, यत्र एकः सामुद्रिकः छद्मस्थविहरतो वीरजिनस्य लक्षणानि दृष्ट्वा विस्मितः शक्रेण प्रत्युक्तः। आ०म०१ अ०१खण्ड। थूणामंडव पुं०(स्थूणामण्डप) स्थूणाप्रधान वस्त्राऽऽच्छादिते मण्डपे, ज्ञा०१ श्रु०३अ०॥ थूभ पुं०(स्तूप) संघातावयविनि, सूत्र०१श्रु०१ अ०१ उ०। पीठे, जं०२ वक्षारा० ऋषभभगवदेहाऽऽदिदग्धस्थानेषु भरतेन स्तूपाः प्रावर्तन्त। आचा०(?)। रा०ा आ०काव्यof ('आयारपकप्प' शब्दे द्वितीयभागे 355 पृष्ठे देवताविकुर्वितस्तूपैरनुपटैर्विवादो दर्शितः) समूहे, विशे०। "थूभा पुण विचगा होति।" "इट्टगा दि-वियावचा थूभो भण्णति।" नि०चू०३उ०। थूभकरंड न०(स्तूपकरण्ड) ऋषभपुराऽऽसन्ने धन्ययक्षाऽऽवासे उद्याने, विपा०२ श्रु०२अ०। थूभमह पुं०(स्तूपमह) स्तूपस्य विशिष्ट काले पूजायाम्, आचा०२ श्रु०१ चू०१ अ०२उ०। थूभिया स्त्री०(स्तूपिका) लघुशिखरे, ज०१ वक्ष०ा जी०। रा०। ज्ञा०। थूरी स्त्री०(देशी) तन्तुवायोपकरणे, देवना०५ वर्ग 28 गाथा। थूल वि०(स्थूल) प्रमाणतः मौल्यतश्च (आचा०१ श्रु०५ अ०२ उ०। प्रश्र०) महति, प्रश्र०५ संब० द्वार। बृहति, सूत्र० 1 श्रु०१अ०१उ०। बृहत्काये उपचितमांसशोणिते, सूत्र०८ श्रु०६अ० उत्त०ा अनिपुणे, उत्त०१अ०) थूलगअदिण्णादाण न०(स्थूलादत्ताऽऽदान) स्थूलं परिस्थूलबिषयत्वेन प्रसिद्धमिदं चौर्याऽऽरोपणहेतुत्वेन प्रसिद्धमदत्ताऽऽदानम्। आव०६ अ० तृतीयेऽणुव्रते, आव०ा परिस्थूलविषयं चौर्याऽऽरोपणहेतुत्वेन प्रसिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलं, विपरीतमितरत्, स्थूलमेव स्थूलकं, स्थूलकं च तत् अदत्तादानं चेति समासः। आव०६ अ०/ थूलगअदिण्णादाणवेरमण न०(स्थूलकादत्ताऽऽदानविरमण) श्रावकस्य तृतीयेऽणुव्रते, आव०६ अ०। ('अदिण्णादाणवेरमण' शब्दे प्रथमभागे 540 पृष्ठे व्याख्यातमिदम्) थूलघोण पुं०(देशी) शूकरे, देखना०५ वर्ग 26 गाथा। थूलत्थंतरणासता स्त्री०(स्थूलार्थान्तरनाशता) स्थूलार्थान्तरघटाऽऽदिनाशतायाम्, विशेषस्य सामान्यरूपादनित्यत्वे, द्रव्या० 11 अध्या। थूलगपाण पुं०(स्थूलकप्राण) द्वीन्द्रियाऽऽदिजीवे, आ०चू०६ अ०। थूलगपाणवहविरयाइ पुं०(स्थूलकप्राणवधविरत्यादि) असूक्ष्म सत्त्वहिंसाविरमणप्रभृतौ, पञ्चा०६ विव०॥ थूलगपाणवहवेरमण न०(स्थूलकप्राणवधविरमण) प्रथमाणुव्रते, पञ्चा। स्थूला असूक्ष्माः कुदृष्टिभिरपि प्राणित्वेन प्रायः प्रतीयमानत्वाद् | द्वीन्द्रियाऽऽदयः, त एव स्थूलकाः। एतेनैकेन्द्रियाणां ट्युदासः। सम्यग्दृष्टिभिरेव प्रायः प्रतीयमानत्वेन तेषां सूक्ष्मत्वात्। प्राणा उच्छासाऽऽदयः, तद्योगात्प्राणाः प्राणिनः, अनेनाचेतनानां व्युदासः, तद्धस्येहाप्रत्याख्येयत्वात् / तेषा वधो हिंसा, तस्य विरमण विरतिः स्थूलकप्राणवधविरमणम् / पञ्चा०१ विव०। थूलगपाणाइवाय पुं०(स्थूलकप्राणातिपात) स्थूला एव स्थूलकाः, प्राणा इन्द्रियाऽऽदयः, तेषामतिपातः स्थूलक प्राणातिपातः / द्वीन्द्रियाऽऽदिजीववधे, आव०६ अ० थूलगपाणाइवायवेरमण न०(स्थूलकप्राणातिपातविरमण) प्रथमा णुव्रते, आव०६ अ०। आ०चू०। ('पाणाइवायवेरमण' शब्दे व्याख्यास्यते) थूलगमुसावाय पुं०(स्थूलकमृषावाद) परिस्थूलवस्तुविषयेऽतिपुष्टविवक्षासमुद्भवः स्थूलः, स्थूल एव स्थूलकः, स्थूलकश्चाऽसौ मृषावादश्चेति समासः / आव०६ अ०। आ० स्थूलानृतवादे, पञ्चा०१ विवा थूलगमुसावायवेरमण न०(स्थूलकमृषावादविरमण) द्वितीयाणुव्रते, आव०६ अ०। ('मुसावाय' शब्दे व्याख्यास्यते) थूलभद्द पुं०(स्थूलभद्र) शकटालपुत्रे आर्यसंभूतविजयस्य शिष्ये, कल्प०८ क्षण। "अथाभून्नवमे नन्दे, मन्त्रिराट्कल्पवंशजः। (56) शकटालः सुतौ तस्य, स्थूलभद्रसिरीयकौ। यक्षा च यक्षदिन्ना च, भूताऽथ भूतदिन्नका // 57 / / सेणा वेणा तथा रेणा, तत्पुत्र्यः सप्त चाभवन्। द्विजो वररुचिस्त्वासीन्नवनन्दं स शंसति / / 58 / / अष्टोत्तरशतश्लोकैर्नन्दो मन्त्रिणमीक्षते। मन्त्री न किञ्चिदप्यूचे, तद्भार्यामथ सोऽस्तवीत्॥५६।। पृष्टस्तयोचे त्वद्गर्ता, मत्काव्यानि प्रशंसतु। उक्तस्तदर्थ मन्त्र्यूचे, न मिथ्यात्वं स्तवीम्यहम् // 60 / / मुहुस्तयोपरुद्धोऽवक्, स तदुक्तं सुभाषितम्। दीनाराष्शत नन्दस्तस्यादात्प्रत्यहं ततः॥६१॥ मन्त्र्यूचेऽस्येश! किं दत्त, सोऽवदत् त्वत्प्रशंसया। मन्त्र्यूचे न प्रशंसामि, लौकिकानि पठत्यसौ // 62 / / मत्पुत्र्योऽपि पठन्त्यूचे, राज्ञा स्वः पाठयेः सुताः। एकश्रुताऽऽदिपाठास्ताः, मन्त्रिणाऽन्तर्हिता धृताः॥६३।। राजसौधे द्विजोऽथाऽऽगात्तास्तत्पाठेऽपठन् क्रमात्। राज्ञा वररुचेर, वारितं स ततो निशि // 6 // मुक्त्वाऽम्बुयन्त्रे दीनारान्, गङ्गान्तः स्तौति सोऽह्रि ताम्। हत्वाऽहिणा तदादाय, दत्ते गङ्गेति सोऽवदत्॥६५॥ तच्छुत्वा पार्थिवाऽमात्यमूचे दत्तेऽस्य जाह्नवी। मन्त्र्यूचे मयि तत्रस्थे, चेद्दास्यति ददाति तत्॥६६।। छन्नमादापयन्मन्त्री, तद् द्विजस्थापितं जले। प्रातर्नन्दोऽगमत्तत्राऽश्रौषीन्मन्त्रियुतः स्तवम् // 67|| स्तवान्तेऽन्तर्जलं मग्नः, किञ्चिन्न प्राप स द्विजः।