SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ थिरा 2411- अभिधानराजेन्द्रः - भाग 4 थिरीकरण विष्यतीत्यत्राऽऽह-यद् यस्मात् पुण्यपापयोxयोहिं फलमनात्मधर्मत्वात्तुल्यम्। व्यवहारतः सुशीलत्वकुशीलत्वाभ्यां द्वयोविभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाविशेषात् / / 5 / / धर्मादपि भवन भोगः, प्रायोऽनर्थाय देहिनाम् / चन्दनादपि संभूतो, वहत्येव हुताशनः / / 6 / / (धर्मादिति) धर्मादपि भवन भोगो देवलोकाऽऽदौ, प्रायो बाहुल्येन, अनर्थाय देहिनां, तथा प्रमादविधानात्। प्रायोग्रहणं शुद्धधर्माक्षपिभोगनिरासार्थम्, तस्य प्रमादबीजत्वायोगात्। अत्यन्तानवद्यतीर्थकराऽऽदिफलशुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति / सामान्यतो दृष्टान्तमाह-चन्दनादपि तथा शीतप्रकृतेः संभूतो दहत्येव हुताशनः, दहनस्य दाहस्वभावापरावृत्तेः / प्राय एलदेव नदहत्यपि कश्चित्, सत्यमन्त्राभिसंस्कृताहाहासिद्धेः सकललोकसिद्धत्वादिति वदति। युक्तं चैतत्, निश्वयतो येनाशेन ज्ञानाऽऽदिकं तेनाशेनाऽबन्धनमेव,येन च प्रमादाऽऽदिकं तेन बन्धनमेव / सम्यक्त्वाऽऽदीनां तीर्थकरनामकर्माऽदिबन्धकत्वस्याऽऽपि तदविनाभूतयोगकषायगतस्योपचारेणैव संभवाद्, इन्द्रियार्थसंबन्धाऽऽदिकं तूदासीनमेवेत्यन्यत्र विस्तरः।।६।। स्कन्धात्स्कन्धान्तराऽऽरोपे, भारस्येव न तात्त्विकी। इच्छाया विरति गात्तत्संस्कारानतिक्रमात्।।७।। (स्कन्धादिति) स्कन्धात् स्कन्धान्तराऽऽरोपे भारस्येव भोगादिच्छाया विरतिर्न तात्त्विकी, तत्संस्कारस्य कर्मबन्धजनितानिष्टभोगसंस्कारस्याऽनतिक्रमात् / तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात्, नतुविच्छेदेन प्रसुप्ततामात्रेण वेति। इत्थंभोगासारताविभावनेन स्थिरायां स्थैर्यमुपजायते, सत्यामस्यामपरैरपियोगाऽऽचार्य रलौल्याऽऽदयो गुणाः प्रोच्यन्ते। यथोक्तम्-- "अलौल्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमल्यम्। कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथम हि चिहम्॥१॥ मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धैर्यसमन्वितं च। द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात्।।२।। दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी / वैराऽऽदिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिहमेतत्' ||3|| इति। इहाप्येतदकृत्रिमं गुणजातमित एवाऽऽरभ्य विज्ञेयम्।।७।। द्वा०२४ द्वा०। थिरावलिया स्त्री०(स्थिराऽऽवलिका) भुजपरिसर्पिणीभेदे, जी०२ प्रति थिरासयत्त (स्थिराऽऽशयत्व) चित्तस्थैर्य ,पं० सू०४ सूत्र०। थिरीकरण न० (स्थिरीकरण) सीदता चारित्राऽऽदिषु स्थैर्यहती, जीता धर्माद् विषीदता तत्र चारुवचनचातुर्यादवस्थापने, प्रव०६द्वार। पञ्चा०) दश०। धा स्वगतपरगतधर्मव्यापाराणां स्थिरत्वाऽऽधाने, पञ्चा०४ विव०नि०चून एतेसुं चिअखमणाऽऽदिएसु सीदति चोयणा जा तु / बहुदोसे माणुस्से, मा सीद थिरीकरणमेयं // 28|| सीदतो णाम जो थिरसंघयणो धितिसंपण्णो हट्ठो य ण उज्जमति खमणाऽऽदिएसु, एसा सीयणा / चोयणा प्रेरणा, नियोजनेत्यर्थः, तंपुण चोयणं करेति अवाय दंसेउं। जओ भण्णति-(बहुदोसे माणुस्से) दोसा अवाया / ते य "दंडकसंसत्थगाहा।" अहवा-जरसा-सकासस्रयकुट्ठाऽऽदओ संपओगविप्पओगदोसेहि य जुत्तं / मा इति पडिसेहे। एवं बयणकिरियासहायत्तेणं संजमे थिरं करेति त्ति थिरीकरणं / सेसं कंठं / नि०चू०१उ०। "जहा उज्जेणीए अजाऽऽसाढो कालं करेंते संजए अप्पाहेइ / मम दरिसावं दिजह, जहा उत्तरज्झयणे सुए,तं अक्खाणयं सव्वं तहेव। तम्हा सो जहा अज्जा-साढो थिरोकओ, एवं जेऽभविया तेथिरीकरेयव्या।" दश०३ अ० दृढीकरणे, नि०चू० ४उ०॥ थिरीकरणे आसाढो उदाहरणं-"उज्जेणीए आसाढो आयरिओ कालं करिते साहू समाहीए णिजवेति, अप्पाहेति य जहा ममं दरिसायं देजह, ते य ण देति / सो य उव्वेयं गतो पव्वज्जाए, तओ हाविओ य, सलिंगेण सिस्सेण य से ओही पउत्ता, दिट्ठो ओहावंतो आगतो, अंतरा य गामविउव्वणं णट्टियाकरणं, पच्छण्णयं सरयकालउवसंथारोपधावणं, अंतरा य अण्णगाममज्झा स तलागछद्दारगविउव्वणं जलमज्झे खेलणं आयरिओ पासित्ता ठितो। तेहिं समाणं वाणमंतरवसहिमुवागतो, पच्छा कालिया ते एगमेगस्स आभरणाणि हरिउमारद्धो, पच्छा तेसिं दिट्टतो कहयंति परिवाडीए। पढमो भणति"जेण भिक्खं बलिं देमि, जेण पोसेमि णायए। सा मे मही अक्कमति, जायं सरणतो भयं / / 124 // " सो भणति-अतिपंडितो सि, मुंच आभरणाणि। वितिओ वि आरद्धो, सो भणति"बहुस्सुयं चित्तकह, गंगा वहइ पाडलं। बुज्झमाणग ! भई ते, लप ता किंचि सुहासियं / / 125 // " ततिओ भणति, सुणेहि अक्खाणयं"जेण रोहति वीयाणि, जेण जीयंति कासगा। तस्स मज्झे विवजामि, जायं सरणतो भयं / / 126 / / जमहं दिया य राओ य, तप्पेमि महुसप्पिसा। तेण मे उडओ दड्डो, जायं सरणतो भयं // 127 // " अहवा-- "वग्धस्स मरे भीतेणं, पावओ सरणं कतो। तेण दड्ड मम अंग, जायं सरणओ भयं / / 128 // " चउत्थो भणति"लघणपवणसमत्थो, पुव्वं होऊण संपई कीस? दंडयगहियग्गहत्थो, वयंस ! को णामओ वाही? ||126 / / " सो भणइ"जेट्टासाढेसुमासेसु, मारुओ सुहसीयलो। तेण मे भजते अंग, जायं सरणतो भयं // 130 / / जेण जीवति सत्ताणि, निरोहम्मि अणंतए। तेण मे भज्जए अंगं, जायं सरणओ भयं / / 131 // " पंचमो भणइ"जाव वुच्छं सुहं वुच्छ, पादये निरुवहवे। मूलाओ उद्दिता वल्ली, जातं सरणतो भयं / / 132 // "
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy