SearchBrowseAboutContactDonate
Page Preview
Page 1088
Loading...
Download File
Download File
Page Text
________________ थिरणाम 2410- अभिधानराजेन्द्रः - भाग : थिरा भवति, यदुदयाद् शिरोऽस्थिग्रीवाऽऽदीनामवयवानां स्थिरता भवति तत् | गाथा। स्थिरनाम (46) / कर्म०१ कर्मा पं०सं०। थिरसुह न०(स्थिरसुख) निःप्रकम्पानुद् वेजनीय, ''स्थिरसुखथिरतरय पुं०(स्थिरतरक) अतिशयस्थिरे, पञ्चा० 11 विव०॥ मासनम्," इति पतञ्जलिः। द्वा० 22 द्वा०। थिरता स्त्री०(स्थिरता) उत्कर्षकाष्ठाप्राप्तौ, द्वा०१८ द्वा०। महाव्रतेषु एव | थिरा स्त्री०(स्थिरा) योगदृष्टिभेदे, द्वा०ा स्थिरा च भिन्नग्रन्थेरेव, सा च धर्मे वा स्थैर्यहेतौ निश्चलत्वे, पा० धा स्थैर्ये, बृ०४उ०। स्थिरता- रत्नाभा, तद् बोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्द्धमानो जिनधर्म प्रति परस्य स्थिरताऽऽपादनं, स्वस्य वा परतीर्थिकसमृद्धि- निरपायो नापरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानाऽऽदियोदर्शनऽपि जिनप्रवचनं प्रति निष्प्रकम्पता। ध०२ अधिन निरिति। (26) द्वा०२० द्वा० वत्स ! किं चञ्चलवान्तो, भ्रान्त्वा भ्रान्त्वा विषीदसि / प्रत्याहारः स्थिरायां स्या-दर्शनं नित्यमभूमम्। निधिं स्वसन्निधावेव, स्थिरता दर्शयिष्यति॥१|| तथा निरतिचारायां, सूक्ष्मबोधसमन्वितम्।।१।। ज्ञानदुग्धं विनश्येत, लोमविक्षोभकूर्चकैः / (प्रत्याहार इति) स्थिरायां दृष्टौ प्रत्याहारः स्याद्वक्ष्यमाणलक्षणः। तथाअम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव / / 2 / / निरतिचारायां दर्शनं नित्यमप्रतिपाति, सातिचारायां तु प्रक्षीणनयनअस्थिरे हृदये चित्रा, वानेत्राऽऽकारगोपना। पटलोपद्रवस्य तदुत्कोपाऽऽद्यनवबोधकल्पमपि भवति, तथाऽतिचारभापुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता // 3 // वाद्, रत्नप्रभायामिव धूल्यादेरुपद्रवः, अभ्रमं भ्रमरहितम्, तथा सूक्ष्मअन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धृतम् / बोधेन समन्वितम् / / 1 / / क्रियौषधस्य को दोषस्तदा गुणमयच्छतः? ||4|| विषयासंप्रयोगेऽन्तः-स्वरूपानुकृतिः किल / स्थिरता वाङ्मनः कायैर्येषामङ्गाङ्गितां गता। प्रत्याहारो हृषीकाणामेतदायत्तताफलः / / 2 / / योगिनः समशीलास्ते,ग्रामेऽरण्ये दिवा निशि।।५।। (विषयेति) विषयाणां चक्षुरादिग्राह्याणां रूपाऽऽदीनामसंप्रयोगे तद् स्थैर्यरत्नप्रदीपश्चेद्दीप्रः संकल्पदीपजैः। ग्रहणाभिमुख्यत्यागेन स्वरूपमात्रावस्थाने सति अन्तःस्वरूपानुकृति श्चित्तनिरोधनिरोध्यतासंपत्तिः किल हृषीकाणां चक्षुरादीनामिन्द्रियाणां तद्विकल्पैरलं धूमैरलं धूमैस्तथाऽऽश्रयैः / / 6 / / प्रत्याहारः / यत उक्तम्- "स्वविषयासंप्रयोगे चित्तस्वरूपानुकार उदीरयिष्यसि स्वान्तादस्थैर्यपवनं यदि। इवेन्द्रियाणां प्रत्याहारः।" इति। (2-54) कीदृशोऽयमित्याह-एतदायसमाधैर्धर्ममेघस्य, घटां विघटयिष्यसि // 7 / / त्तताफल इन्द्रियवशीकरणैकफलः। अभ्यस्यमाने हि प्रत्याहारे तथायचारित्रं स्थिरतारूपमतः सिद्धेष्वपीष्यते। तानीन्द्रियाणि भवन्ति यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये // 8 // यान्तीति। तदुक्तम्-"ततः परमावश्यतेन्द्रियाणामिति।" (2-55) ||2|| अष्ट०३ अष्टा अतो ग्रन्थिविभेदेन, विवेकोपेतचेतसाम्। थिरपइण्ण त्रि०(स्थिरप्रतिज्ञ) भाषितस्यानन्यथाकारके, आव०६ अ०॥ पायै भवचेष्टा स्याद्वालक्रीडोपमाऽखिला।।३।। थिरपरिवाडि पुं०(स्थिरपरिपाटि) स्थिरा अतिशयेन निरन्तरा (अत इति) अतः प्रत्याहाराद, ग्रन्थिविभेदेन विवेकोपेतचेतसा भवचेष्टाऽभ्यासतः स्थैर्यमापन्ना अनुयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः। ऽखिला चक्रवादिसुखरूपाऽपि बालक्रीडोपमा बालधूलीगृहक्रीडाप्रव० 65 द्वार / व्य०। अनु०। ग०। परिचितसूत्रार्थे , आचा०१ श्रु०१ तुल्या, प्रकृत्यसुन्दरत्वास्थिरत्वाभ्यां त्रपायै स्यात् / / 3 / / अ०१ उ०। तत्त्वमत्र परं ज्योतिस्विभावैकमूर्तिकम्। थिरव्वय पुं०(स्थिरखत) व्रतेषु स्थिरे, आ०म०१ अ०२ खण्ड। विकल्पतल्पमारूढः, शेषः पुनरुपप्लवः॥४|| थिरसंघयण पुं०(स्थिरसंहनन) स्थिरं दृढं (प्रथममित्यर्थः) संहननं यस्य (तत्त्वमिति) अत्र स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा, ज्ञानाऽऽसः। आ०म०१ अ०१ खण्ड। बलवत्तरशरीरे, दशा०४ अ० अविघट दिगुणभेदस्याऽपि व्यावहारिकत्वात् / पर ज्योतिरात्मरूपं तत्त्वं मानसंहनने, भ०१५ श०। परमार्थसत्। शेषः पुनर्भवप्रपञ्चो विकल्पलक्षण तल्पमारूढ उपप्लवो थिरसंघयणया खी०(स्थिरसंहननता) तपःप्रभृतिषु शक्तियुक्त–तायाम्, भ्रमविषयः, परिदृश्यमानरूपस्याभावात् / / 4 / / उत्त०१ अशरीरसंपद् भेदे, स्था०८ ठा०। प्रव०॥ भवभोगिफणाऽऽभोगो, भोगोऽस्थामवभासते। थिरसत्त पुं०(स्थिरसत्त्व) स्थिरं परीषहाऽऽदिसंपातेऽप्यध्वंसात्स त्वं फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्यपापयोः |5|| यस्य स स्थिरसत्त्वः / तस्मिन, स्था०४ ठा०३उ०। निश्चल (भवेति) अस्यां स्थिरायाम्, भोग इन्द्रियार्थ सुखसंबन्धः, मानसावष्टम्भे, बृ०१ उ01 भवभोगिफणाऽऽभोगः संसारसर्पफणाऽऽटोपोऽवभासते, बहुदु:थिरसरीर पुं०(स्थिरशरीर) शारीरबलोपेते, बृ०१उ०। खहेतुत्वात् / नानुपहत्य भूतानि भोगः संभवति, ततश्च पापम्, थिरसीसपुं०(देशी) निर्भी के निर्भर, बद्धशिरस्त्राणे, दे०ना०५ वर्ग 31 / ततो दारुणदुःखपरम्परेति / धर्मप्रभवत्वाद्धोगो न दुःखदो भ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy