________________ थावरदसग 2406 - अभिधानराजेन्द्रः - भाग 4 थिरणाम भवति / तथाहि-तिष्ठन्तीत्येवंशीला उष्णाऽऽद्यमितापेऽपि तत्प- | थिमिओदय न०(स्तिमितोदक) यस्याधः कर्दमो नास्ति तादूशे रिहारासमर्थाः स्थावराः / "स्थेशभासपिसकसो वरः" / / 5 / 2 / 82 // | जले. औला (हेम०) इति वरप्रत्ययः / पृथिवीकायिका अप्कायिकाः तेजस्कायिका थिमिय त्रि०(स्तिमित) स्वचक्रपरचक्रतस्करडमराऽऽदिसमुत्थभयकवायुकायिका वनस्पतिकायिका एकेन्द्रियाः, तद्विपाकवेद्यं कर्मापि ल्लोलमालाविवर्जिते, सू०प्र०१ पाहु०। रा०ा प्रश्ना भ०। भयवर्जितत्वेन स्थावरनाम, तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव, स्थिरे, औ०। विपा०। ज्ञाo। निभृते, सूत्र०१ श्रु०३ अ०४ उ०। न पुनरुष्णाऽऽद्यभितापेन द्वीन्द्रियाऽऽदीनामिव विशिष्टमिति / / 1 / / कर्मक दशारपुरुषाणां तृतीये पुरुष, अन्त० 1 श्रु०१ वर्ग १अ०। स च 1 कर्म०। अन्धकवृष्णेर्धारण्यामुत्पद्यारिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सिद्ध इति थावरसुहुमअपजं, साहारणअथिरअसुभदुभगाणि। अन्तकृद्दशानां प्रथमवर्ग चतुर्थेऽध्ययने चिन्तितम्। अन्त०१ श्रु०१ वर्ग दुस्सरणाइज्जाऽजसं,........................ // 27 // 1 अगस्था इहापि नामशब्दस्य संबन्धात् स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम | थिमियमज्झ त्रि०(स्तिमितमध्य) स्तिमितं स्थिरं मध्यं देहिनोसाधारणनाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःखरनाम अनादेयनाम ऽन्तःकरण यस्मिन् सति तत्तथा। निश्चलमनस्के, प्रश्न०४ संब० द्वार। (अजस त्ति) अयशः कीर्तिनाम / (27) कर्म०१ कर्म०। थिमियमेइणी स्त्री०(स्तिमितमेदिनी) निर्भरजनपदे, प्रति०। थावरदुगन०(स्थावरद्विक) स्थावरसूक्ष्मलक्षणे स्थावरोपलक्षिते द्विके, थिर त्रि०(स्थिर) संहननधृतिभ्यां बलवति, आव०४ अ० आचा० सूत्र०। कर्म०२ कर्म निश्चले, ज्ञा०१ श्रु०८ अ० व्या प्रश्न उत्त०। अप्रकम्पे, भ०११ 2011 थावरविस न०(स्थावरविष) विषभेदे, यद्वि भुक्तं सत्पीडयति। स्था० उ०। आव०। अनतिश्लथे, जी०३ प्रति०४ उ०। दृढे, आचा०२ श्रु० 6 ठा० १चू०५अ० २उ०। नंगा आ०म०। बृल। नि० चू० स्थायिनि, पञ्चा०१७ थासग पुं०(स्थासक) दर्पणाऽऽकारे, ज्ञा०१ श्रु०१ अ० ज०। विपा०। विव०। असंख्येयकालावस्थायिनि, सूत्र० 1 श्रु० 1101 उ०। आदर्शकाऽऽकारे, भ०११ श०११ उ०ा औ०। हस्तबिम्बे, ज्ञा०१ श्रु०१ तत्रावस्थाया धुवकर्मिके, व्य०६ उ०ा स्थिरा नाम येषां तत्रैव गृहाणि / अग अश्वाऽऽभरणविशेषे, पुं० अनु०॥ बृ०१ उ०। ध्रुवे, नि०चू०५ उ०। प्रारब्धकार्यस्यापान्तराल एवापरिथासगावली स्त्री०(स्थासकाऽऽवली) 6 तलादर्पणाऽऽकृतीनां स्थास त्यागकारिणि, ध०३अधिवा स्थिरो नाम उद्योगं कुर्वन्नपिन परिताम्यति। कानां स्फूरकाऽऽदिषु उपर्युपरि स्थितानां पद्वतौ, अणु०१ वर्ग 2 अ०। व्य०३ उ०। रूढा बहुसंभूया, थिरावा ओसढा वि / (35)" स्थिरा थाह न०(स्ताघ) यावति जले नासिका न बुमति तावति जले. बृ०४ निष्पन्ना। दश०७ अ० उ०ा गाधे, ज्ञा०१ श्रु०५ अ०) दीर्घ , देना०५ वर्ग 30 गाथा। थिरगहत्थ त्रि०(स्थिराग्रहस्त) स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः / थिग्गल न०(स्थिग्गल) प्रदेशपतितसंस्कृते, आचा०२ श्रु०१ चू०१ अ०६ जी०३ प्रति०२उ०। सुलेखवत् तथाविधहस्ते, उत्त०४ अ०। भ०। उका प्रज्ञा०। चित्ते, "आलोय थिग्गलंदारं, संधि दगभवणाणिय। चरतो थिरचित्त त्रि०(स्थिरचित्त) अविचलमानसे, जीवा०६ अधि०। नविनिज्झाए, संकट्ठाणविवज्जए"||१५।। दश०५ अ०१ उ०। साधुर्वस्त्रे थिरछक्क न०(स्थिरषट्क) स्थिरशुभशुभगसुस्वराऽऽदेययशः कीर्तिरूपे थिग्गलकं ददाति, न वेति प्रश्रे, उत्तरम्-यो भिक्षुर्वस्त्रस्यैक थिग्गलं स्थिरोपलक्षिते, कर्म०१ कर्मा ददाति, ददन्त वा अनुमोदयति, तस्य दोषाः, यः कारणे त्रयाणां थिरजम पुं०(स्थिरयम) यमभेदे, द्वा० थिग्गलाना परतश्चतुर्थ थिग्गलं ददाति, तस्य प्रायश्चित्तं निशीथसूत्र सचप्रथमोद्देशके, एतदनुसारेण साधूना थिग्गलदानं न कल्पत इति। 435 सत्क्षयोपशमोत्कर्षादतिचाराऽऽदिचिन्तया। प्र०ासेन०३ उल्ला रहिता यमसेवा तु, तृतीयो यम उच्यते // 27 // थिण्ण त्रि०(स्त्यान) "ई: स्त्यानखल्वाटे" 1181174|| इति (सदिति) सतो विशिष्टस्य क्षयोपशमस्योत्कर्षादुद्रेकादतिचास्त्यास्थाने स्त्यी थलुक्, स्त्यानेव स्ती थी, नो णः / प्रा० 2 पाद / राऽऽदीनां चिन्तया रहिता, तदभावस्यैव विनिश्चयात्, यमसेवा तु तृतीयो सेवाऽऽदित्वाद् णद्वित्वम् / प्रा०२ पाद / कठिने, ज्ञा० 1 श्रु० अ०। यमः स्थिरयम उच्यते // 27|| द्वा० 16 द्वा०। निःस्नेहे, दृप्ते च / देवना०५ वर्ग 30 गाथा। थिरजस त्रि०(स्थिरयशस्) अनश्वरकीर्ती, 'समणगणपयरगंधहत्थीणं थिप्प धा०(तृप) तृप्तौ, "तृपः यिप्पः" / / 138|| इति तृप्यतेः थिरजसाणं।" स०७ अङ्ग। थिप्पेत्यादेशः। 'थिप्पइ।' तृप्यति / प्रा०४ पाद। थिरजाय पुं०(स्थिरजात) स्थिरेण निर्विघ्नेन जात उत्पन्नो गर्भ *विगल धा०। विक्षरणे, "विगलेः थिप्प-णिदुहौ" |4|175 / / इति स्थिरजातः / चिरेण जाते, तं०। विगलतेः स्थिप्पाऽऽदेशः / 'थिप्पइ' विगलति / प्रा०३ पाद / थिरणाम(ण) न०(स्थिरनामन्) नामकर्मभेदे, यदुदयात् थिमिअ न०(देशी) स्थिरे, देना०५ वर्ग 27 गाथा। शरीरावयवानां शिरोऽस्थिदन्तानां स्थिरता भवति। "दंतअद्विमाइ थिमिउं अव्य०(स्तिमितुम्) आीकर्तुमित्यर्थे, ल०प्र०। थिरं / (46)' स्थिर स्थिरनामोदयेन दन्तास्थ्यादि निश्चलं