________________ थावय 2408 - अभिधानराजेन्द्रः - भाग 4 थावरदसग थावय पुं०(स्थापक) स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् भूमिः गृहाणि, तरुगणश्च, चशब्दस्य व्यवहित उपन्यासः, त्रिविधं समर्थयति यः स तथा / हेतुभेदे, (स्था०) यथा परिव्राजकधूतों- पुनरोधतः स्थावर मन्तव्यम् / पुनःशब्दो विशेषणार्थः। किं विशिनष्टि? लोकमध्यभागे दत्तं बहुफलं भवति तत्राहमेव जानाभीति मायया स्वगतान भेदान्। तद्यथा-भूमिः क्षेत्रं, तच्च त्रिधासेतु केतु, असेसुकेतुच, प्रतिग्राममन्यान्यलोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित आवका गृहाणि प्रासादाः / तेऽपि त्रिविधाः / खातोच्छ्तोभयरूपाः / तरुगणा लोकमध्यस्यैकत्वात्कथं बहुषुग्रामाऽऽदिषु तत्सम्भव इत्येवंविधोपपत्त्या नालिकांद्यारामा इति। चक्रारबद्धमानुषमिति / चक्रारबद्धं गन्त्र्यादि, त्वद्दर्शितो लोकमध्यभागो न भवतीति पक्ष स्थापितवानिति स्थापका मानुषं दासाऽऽदि। एवं द्विपदं पुनर्भवति द्विविधम्। इति गाथार्थः / / 22 / / हेतुः / उक्त च - "लोगस्स मज्झजा--णण, थावयहऊ उदाहरण / दश० 6 अ०। राजगृहजाते वीरजिनस्य चतुर्दशपूर्वभवजीवे स्वनाम(८७)" (दश० १अ०) इति / स चायम्- अग्निरत्र धूमाल, तथा ख्याते विप्रे, कल्प०२ क्षण / आ०चू०। आ०म०। तिष्ठन्तीत्येवंशीला नित्यानित्यं वस्तु, द्रव्यपर्यायतस्तथैव प्रतीयमानत्वादिति / अनाथ उष्णाऽऽद्यमितापेऽपि तत्परिहारासमर्थाः स्थावराः। 'स्थेशभासपिप्रतीतिव्याप्तिकतया कालक्षेपेण साध्यस्थापनात स्थापक इति। स्था०४ सकसो वरः ||82|| (हेम०) इति वरप्रत्ययः / पृथिवीकायिकाः, ठा०३उ० अप- कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिका साम्प्रतं स्थापकहेतुमधिकृत्याऽऽह एकेन्द्रियाः / तद्विपाकवेद्य काऽपि स्थावरनाम / तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव, न पुनरुष्णाऽऽद्यभितापेन लोगस्स मज्झजाणण, थावयहेऊउदाहरणं / (87) दीन्द्रियाऽऽदीनानिव विशिष्टमिति / कर्म०१ कर्म०। लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानं, किम्? स्थापकहे थावरकाय पुं०(स्थावरकाय) स्थावरनामकर्मोदयात् स्थावराः ताबुदाहरणमित्यक्षरार्थः / भावार्थः कथानकादवलेयः। तचंदम-"एगो पृथिव्यादया, तेषां काया राशयः / स्थावरो वा काराः शरीरं येषां ते परिव्वायगो हिंडति। सोयपरूवेइखेत्ते दाणाऽऽदि सफलं ति कटु समरखेत स्थावरकायाः / पृथिवीकायाऽऽदिषु, स्था। कायव्वं / अहं लोयस्स मज्झंजाणामि,ण पुण अन्नो। तो लोगो तमाढाति ! थावरकाए दुविहे वण्णत्ते / तं जहा-भवसिद्धिए चेव, अभव-- पुच्छिओ य संतो चउसु वि दिसासु खीलए णिहणिऊण रजुए पमाणं सिद्धिए चेव। स्था०२ ठा०१उ०। काऊण माइहाणिओ भणति-एयं लोयमज्झं ति। तओ लोआ विम्हयं (एतदव्याख्या तु स्वस्वस्थाने द्रष्टव्या) गच्छति-अहो ! भट्टारएण जाणियं ति। एगो य सावओ, तेण नाय। यह धुत्तो लोयं पयारेइ त्ति? तो अहं पि वंचामि त्ति कलिऊण भणियाण पर; पंच थावरकाया पण्णत्ता / तं जहा-इंदे थावरकाये, बंभे लोयमज्झो, भुल्लो तुमं ति। तओ सावएण पुणो भावेऊण अण्णो दरसा थावरकाये, सिप्पे थावरकाये, समई थावरकाये, पयावए थावरकाये। पंच थावरकायाहिवई पण्णत्ता / तं जहा- इंदे कहिओ-जहेस लोयमज्झो त्ति। लोगो तुट्ठो। अण्णे भणति-अागठाणेसु अन्नं अन्नं मज्झं परूवंतयं दळूण विरोधो चोइयति, एवं सो तेण थावरकायाहिवई०जाव पयावए थावरकायाहिवई। परिवायगो णिप्पिट्टपसिणवागरणो कओ। एसो लोइओ थावगहेऊ (पंचेत्यादि) स्थावरनामकर्मोदयात् स्थावराः पृथिव्यादयः, तेषां काया राशयः, स्थावरो वा कायः शरीरं येषां ते स्थावरकायाः / इन्द्रसंबन्धिलोउत्तरे वि चरणकरणानुओगे कुस्सुतीसु असंभावणिजसग्गाहर आ सीस एवं चेव पण्णवेयव्यो / दव्वाणुओगेण वि साहुणा तारिसं भापियव्यं / वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्प-संमतिप्राजापत्या तारिसो य पक्खो गेण्हियव्वो / जस्स पुरो उत्तर चेव दाउं न तीरइ। अपि अप कायाऽऽदित्येन वाच्या इति / एतन्ना-यकानाह- (पंचेत्यादि) स्थावरकावानां पृथिव्यादीनामिति संभाव्यन्ते, अधिपतयो नायका पुव्वावरविरुद्धो दोसो यण हवति।" दश० 1 अ०। दिशामिवेन्द्राग्न्यायादयो नक्षत्राणमिवाश्वियमदहनाऽऽदयो, दक्षिणोत्तरथावर पुं०(स्थावर) तिष्ठतीत्येवंशीलः स्थावरः / जी०१ प्रतिका लोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति / स्था०५ शीताऽऽतपाऽऽद्युपेतत्वेऽपि स्थानान्तरं प्रत्यनभिसर्पितया स्थानशीले. 10 / उत्त०५ अ०। स्थावरनामकर्मोदयात् पृथिव्यादिके, सूत्र०१ श्रु०११०४ थावरचउक न०(स्थावरचतुष्क) स्थावरसूक्ष्मापर्याप्तसाधारणलक्षणे उ०। आ०चूला स्था०ा नं०। स्थावराः पृथिव्यप्तेजो-वायुवनस्पतयः / स्थावरोपलक्षित चतुष्के. कर्म०२ कर्म आचा०१ श्रु० अ० 130 / सूत्रका द्विविधः स्थावरः, सूक्ष्मबादरभेदात्। सूक्ष्मस्थावरोवनस्पत्यादिः। बादर-स्थावरः पृथिव्यादिः। पा०। सूत्र०। थावरजाइ स्त्री०(स्थावरजाति) एकेन्द्रियजाती, क०प्र०२ प्रक०। तिविहाथावरापण्णत्ता। तं जहा-पुढविकाइया, आउकाइया, थावरणाम(ण) न०(स्थावरनामन्) अस्पन्दनत्वनिबन्धने नाम कर्मभदे, श्रा०। यदुदयवशादुष्णाऽऽद्यभितापेऽपि तत्स्थानपरिहा-- वणस्सइकाइया! रासमर्थाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावरा जायन्ते। प० सं०३ द्वार / स्थानशीलत्वात, स्थावरनामकर्मोदयाद वा स्थावराः / शेष / कर्मका प्रवा व्यक्तमेवेति / स्था०३ठा०२उ०। थावरतिग न०(स्थावरत्रिक) स्थावरसूक्ष्मापर्याप्तलक्षणे स्थाव-- स्थावराऽऽदिविभागमाह रोपलक्षिते त्रिके, कर्म०५ कर्म०। भूमी घरा य तरुगण, तिविहं पुण थावरं मुणेयव्वं / थावरदसग न० (स्थावरदशक ) स्थावरोपलक्षिते दशके , चक्कारवद्धमाणुस, दुविहं पुण होइ दुपयं तु // 22 // कमण इतस्त्र सदशकात स्थावर दशकं विपर्यस्त विपरीतार्थ