________________ थिरीकरण 2412 - अभिधानराजेन्द्रः - भाग 4 थीणद्धि छट्टो भणति"अभिंतरया खुभिया, पेल्लंति बाहिरा जणा। दिसं भयह मायंगा ! जायं सरणतो भयं' / / 133 / / अहवा"जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ। दिसं भयह णायरिया ! जायं सरणओ भयं // 134 // अहवा"अइरुग्गयए य सूरिए, चेइयथूभगए य वायसे। भित्तीगयए य आयवे, सहि ! सुहिओ हुजणो न बुज्झइ॥१३५।। तुम एव य अम्म हे ! लवे, मा हु विमाणय जक्खमागयं। जक्खाहडए हु तायए, अण्णिं दाणि विमग्ग ताययं / / 136|| नवमासय कुच्छिधालिया, पासवणे पुलिसे य महिए। धूया मे गेहिए हडे, सलणए असलणए य मे जायए'' ||137 / / एवं सव्वाभरणाणि घेत्तूण पयाओ, अंतरा य संजतीविउव्वणं तं दट्टण भणति"सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खाणिया। ओवाइयलद्धओ य सि, किं छेला ! बेबेति वाससी?" // 13 // "कडए ते कुंडले य ते, अजिअक्खि ! तिलयते यते। पवयणस्स उड्डाहकारिए! दुट्ठा सेहि ! कतोऽसि आगता ? ||136 // " 'राईसरिसवमित्ताणि, परछिद्दाणि पाससि / अप्पणो विल्लमित्ताणि, पासतो वि ण पाससि / / 140 // साय पडिभणति"समणोऽसि संजतो असि, बंभयारी समलोट्ठकंचणे। वेहारियवायओय ते, जिट्ठज्ज ! किं ते पडिग्गहे? // 141 // " (उत्त० नि०२०) (एतासां गाथानामर्थः "दसणपरीसह' शब्देऽग्रे वक्ष्यते) पुणरवि य पयाओ रायरूवखंधावार विउव्वणं, पडिबुद्धो य। जहा तेण देवेण तस्स आसाढभूतिस्स थिरीकरण कतं, एवं जहासत्तिओ थिरीकरण कायव्वं / ' नि०चू०१ उ०। थिल्लि स्त्री०(थिल्लि) वेगसराऽऽदिद्वयविनिर्मिते यानीविशेषे, दशा० ६अ। सूत्र०ा जला रा०ा लाटानां यत् 'अडपल्लाणं' रूढं, तदन्यविषयेषु थिल्लिरित्युच्यते। जी०३ प्रति०४ उ०ा औ०। ज्ञा० भ०| थिवथिवतं त्रि०(स्तिवस्तिवत्) द्रिग् द्विगायमाने, तं०। 'थिविथिवियं वीभच्छ।' थिविथिवायमानैरन्त्रैर्वीभत्सं, रौद्रमित्यर्थः / त०। थिवुग पुं०(स्तिवुक) पानीयविन्दौ, आ०चू०१ अ०! आ०म०। प्रज्ञा०। दर्श०। विशेष थिवुगसंकम पुं०(स्तिवुकसंक्रम) "पिंडपगईण जा उदयसंगया तीए | अणुदयगयाउ / संकामिऊण वेयइ जं एसो थियुगसंकामो // 79 // " इत्युक्तलक्षणे संक्रमभेदे, पं०सं०५ द्वार। क०प्र०) थिहु स्त्री०(स्तिभु) साधारणबादरवनस्पतिकायभेदे, जी०१ प्रति०। थीण त्रि०(स्त्थान) संघातमापन्ने, स्था०६ ठा०) थीणगिद्धि स्त्री०(स्त्यानगृद्धि)स्त्याना बहुत्वेन सडातमापन्ना गृद्धिरभिकाला जाग्रदवस्थाऽध्यसवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाऽध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूताऋद्धिरात्मशक्तिरूपा यस्यामिति स्त्यानद्धिरित्यप्युच्यते / तमावे हि स्वप्नुः केशवार्द्धबलसदृशी शक्तिर्भवति / अथवा-स्त्याना जडी--भूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपिस्त्यानद्धिः, स्त्यानगृद्धिरिति वा। स्था०६ टा०। प्रव०ा उत्ता"गोणाऽऽदयः" ||8|2 / 174 // इति प्राकृतसूत्रेण थीणद्धीतिनिपातः / कर्म 1 कर्म०। निद्राविशेषे, कर्म०६ कर्म। थीणद्धि स्त्री०(स्त्यानद्धि) स्त्याना पिण्डीभूता ऋद्धिरात्मशक्तिरूपा यस्यां स्वापावस्थायां सा स्त्यानद्धिः / तद्भावे हि उत्कर्षतः प्रथमसंहननस्य केशवार्द्धबलसदृशी शक्तिर्भवति, श्रूयते चैवं कथानक आगमेवचित्प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानद्धिनिद्रासहितो द्विरदेन दिवा स्खलीकृतः, ततः स तस्मिन् बद्धाऽभिनिवेशो रजन्यां स्त्यान युदये वर्तमानः समुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारि च प्रक्षिप्य पुनः सुप्तवान् इत्यादि। तद्विपाकवेद्या कर्मप्रकृतिरपिस्त्यानर्द्धिः / (6 गा०) कर्म०६ कर्म०। गा पं०सं०। जीता स्त्यानर्द्धिदृष्टान्तानाहपोग्गलमोयगफरुसग-दंते बडसालभंजणे सूत्ते। एतेहि पुणो तस्सा, विगिंचणा होति जयणए।।१४०।। पुद्गलं पिशित, मोदको लडूमुकः, फरुसकः कुम्भकारो, दन्ताः प्रतीताः वटशालाभञ्जनम्, एतानि पञ्चोदाहरणानि सुप्ते स्त्यानर्द्धिनिद्रायां भवन्ति। एतैरतद् दृष्टान्तोक्तैश्चिहैः स्त्यानद्धि परिज्ञाय, तस्य स्त्थानद्धिमतः साधोर्यतनया विवेचनं परित्यागः कर्तव्यो भवति। तत्र पुद्गलदृष्टान्तमाहपिसियासि पुव्व महिसं, विगिंचियं दिस्स तत्थ निसि गंतुं। अण्णं हंतुं खायति, उवस्सयं सेसगं णेति / / 1411 // "एगम्मि गामे एगो कुडुंबी पक्काणि य तलियाणि य निम्मणेसु अणेगसो मंसप्पगारे भक्खेइ। सो अतहारूवाणं थेराणं अंतिए धम्म सोउं पव्वाइओ गामाइसु विहरइ। तेण य एगस्थ गामे महिसो विगिंचमाणो दिहो। तस्स मसे अभिलासो जातो। तेण अभिलासेण अव्वोच्छितेणेव भिक्खू हिंडित्ता अव्वुच्छिऊण बियारभूमिं गतो। चरिमा सुत्तपोरिसी कया। आवस्सयं काउं पातोसिया पोरिसी विहिता। तदभिलासी चेव सुत्तो / सुत्तस्सेव थीणद्धी जाया / सो उडिओ अणाभोगनिव्वत्तिएण कारणेणं गतो महिसमंडलं। अन्नं महिसं हतुं भक्खित्ता सेसं आनेतुं उवस्सयस्स उवरि ठवित। पचूसे गुरूणं आलोएइ-एरिसो सुविणो दिट्ठो। साहूहिं दिसावलोकं करेंतेहिं दिट्ठ कुणिम, जाणियं-जहा एस थीणद्धी, ताहे लिंगपारं-चियं पच्छित्तं से दिन्न / अथ गाथाऽक्षरार्थःपिशिताशी कश्चित्पूर्व गृहवासे आसीत् / स च महिषं विकर्तितं दृष्ट्वा संजाततद्भक्षणाभिलाषस्तत्र महिषमण्डले निशि रात्रौ गत्वा अन्ये महिषं हत्वा खादति, शेषमुद्दरितमुपाश्रये नयति।