SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ थावच्चापुत्त 2406 - अमिधानराजेन्द्रः - भाग 4 थावचापुत्त "उवसंते।" कषायोदयाभावात्। “परिनिव्वुडे।" स्वास्थ्यातिरेकात् / इह यावत्करणादेवं दृश्यम्-"सत्त सिक्खावइयं दुवालविहं गिहिधम्म "अणासवे / " हिंसाऽऽदिनिवृत्तेः / "अममे / " ममेत्युल्लेखस्या- पडिवञ्जित्तए अहासुहं देवाणुप्पिया ! मा पडिबंध काहिसिं / तए णं से भिष्वङ्गतोऽसद्भावात्। "अकिंचणे।' निर्द्रव्यत्यात् / “छिन्नग्गथे।" सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुव्व इयं०जाव मिथ्यात्वाऽऽदिभावग्रन्थिच्छेदात्। "निरुवलेवे।'' तथाविधबन्धहेत्व- उपसंपञ्जइ। तएणं से सेलए राया समणोवासए जाए" (अभिगयजीवा भावेन तथाविधकर्मानुपादानात् / एतदेवोपमानरुच्यते- "कंसपाई व जीवे) इह यावत्करणादिदं दृश्यम्-'"उवलद्धपुण्णपावे आसवसंवरनिजमुक्कतोए।" बन्धहेतुत्वेन तोयाऽऽकारस्य स्नेहस्याभावात् / "संखो रकिरियाहिगरणबंधपामोक्खकुसले।" क्रिया कायिक्यादि, अधिकरणं इव निरंजणे / ' रञ्जनस्य रागस्य कर्तुमशक्यत्वात् / "जीवो विव खड्गनिर्वर्त्तनाऽऽदि। एतेन च ज्ञानितोक्ता।"असाहज्जो'' अविद्यमान अप्पडिहयगई।" सर्वत्रौचित्येनास्खलितविहारित्वात् / 'गगणमिव सहायः, कुतीर्थिकप्रेरितः सम्यक्त्वाऽऽद्यविचलनं प्रति न परसानिरालंबणे / " देशग्रामकुलाऽऽदीनामनालम्बकत्वात्। "वायुरिव हाय्यमपेक्षते इति भावः / अत एयाऽऽह-"देवासुरनागजक्खरअप्पडिबद्धे।" क्षेत्राऽऽदौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात्। क्खसकिं पुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ "सारयसलिलं वसुद्धहियए।" कषायलक्षणगडुलत्ववर्जनात्। "पुक्ख- पावयणाओ अणतिक्कमणिज्जे" देवा वैमानिका ज्योतिष्काः, शेषा रपत्तं पिव निरुवलेवे।"पद्मपत्रमिव भोगाभिलाषलेपाभावात्। "कुम्मो भवनपतिव्यन्तरविशेषाः, गरुडाः सुपर्णकुमाराः / एवं चैतत्, यतःइव गुत्तिदिए।" कूर्मः कच्छपः। "खग्गविसाणं व एगजाए।' खड्ग "निम्नथे पावयणे निस्संकिए निखिए।" मुक्तदर्शनान्तरपक्षपातः / आरण्यः पशुविशेषः, तस्य विषाणं शृङ्ग, तदेकं भवति, तद्वदेको जातो "निध्वितिगिच्छे' फलं प्रति निःशङ्क: "लघटे।" अर्थश्रवणतः / योऽसड़ गत्वतः सहायत्यागेन स तथा / "विहग इव विप्पमुळे।" "गहियतु।" अर्थावधारणेन।"पुच्छियटे।" संशये सति "अभिगयटे।" आलयाप्रतिबन्धेन।''भारंडपक्खी व अपमत्तो।"भारण्डपक्षिणो हि- बोधात्। 'विणिच्छियट्टे'' ऐदम्पर्योपलम्भात्। अत एव ''अद्विमिंजपे"एकोदराः पृथग् ग्रीवाः, अन्योऽन्यफलभक्षिणः / प्रमत्ता इव नश्यन्ति, म्माणुरागरत्ते।" अस्थीनि च प्रसिद्धानि, मिञ्जा च तन्मध्यवर्ती धातुः, यथा भारण्डपक्षिणः // 1 // " जीवद्वयरूपा भवन्ति, ते च सर्वदा अस्थिमिजाः, ताः प्रेमानुरागेण सार्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भाचकितचित्ता भवन्ति इति / "कुंजरो इव सोंडीरे।" कर्मशत्रुसैन्य ऽऽदिरागेण रक्ता इव रक्ता यस्य स तथा। केनोल्लेखेनेत्याह-"अयमाप्रतिशूर इत्यर्थः। “वसभो इव जायथामे।" आरोपितमहातभारवहनं उसो ! निग्गंथे पावयणे अटे, अय परमटे. सेसे अणटे।" (आउसो त्ति) प्रति जातबलो, निर्वाहकत्वात् / "सीहो इव दुद्धरिसो।' दुर्द्धर्षणीय आयुष्मन्निति पुत्राऽऽदेशमन्त्रणम् / शेषं धनधान्यपुत्रदारराज्यकुप्रउपसर्गमृगैः / "मंदरो इव निप्पकंपे" परीषहपवनैः / "सागरो इव वचनाऽऽदि। "ऊसियफलिहे" उच्छ्रितं स्फटिकमिव स्फटिकमन्तः गंभीरे।" अतुच्छीचित्तत्वात्।"चंदो इव सोमलेस्से।'' शुभपरिणामि- करण यस्य स तथा। मौनीद्र प्रवचनावाप्त्या परितुष्टमना इत्यर्थः / इति त्वात् / "सूरो इव दित्ततेए।" परेषां क्षोभकत्वात् / "जचकंचणं व बृद्ध-व्याख्या। केचित्त्वाहुः-उच्छ्रित अर्गलास्थानादपनीय ऊर्धीकृतो, जायरूवे।" अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वस्वभावः। "वसुंधर न तिरश्चीनकपाटपश्चाद्भागादपनीत इत्यर्थः / उत्सृतो वा अपगतः व्व सब्बफाससहे" पृथ्वीवत् शीताऽऽतपाऽऽद्यनेकवि-धस्पर्शक्षमः / परिघोऽर्गला गृहद्वारे यस्याऽसौ उत्सृतपरिघः, उच्छृतपरिघो वा / "सुहुयहुयासणो व्व तेयसा जलते"घृताऽऽदितर्पितवैश्वानरवत्प्रभया औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थम्-नर्गलित गृहद्वार दीप्यमानः / "नस्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो भवइ'' इत्यर्थः। "अवंगुयदुवारे' अपावृतद्वारः कपाटाऽऽदिभिः भिक्षुकप्रवेशानास्त्ययं पक्षो यदुत तस्य कुत्रापि प्रतिबन्धो भवति। "से य पडिबंधे थमेवास्थगितगृहद्वार इत्यर्थः / इत्येकीयं व्याख्यानम्। वृद्धानां तु चउविहे पण्णत्ते / तं जहा-दव्वओ, खित्तओ, कालओ, भावओ। भावनावाक्यमेवम्, यदुत सद्दर्शनलाभे, न कस्माचित्पाषण्डिकादव्वओ-सचित्ताचित्तमीसेसु / खित्तओ गामे वा नगरे वाऽरण्णे वा खले द्विभति, शोभनमार्गपरिग्रहेणोद्धाटशिरास्तिष्ठतीति भावः।"चियत्तंतेउवाघरे वा अंगणे वा।" खलं धान्यमलनाऽऽदिस्थण्डिलम् / "कालओ रघरदारप्पवेसे!" (चियत्तं त्ति) नाप्रीतिकरः अन्तः पुरगृहे द्वारेण समए वा आवलियाए वा।" असंख्यातसमयरूपायाम्।'आणापाणूए नापद्वारेण प्रवेशः शिष्टजनोचितप्रवेशनं यस्य स तथा। अनीर्ष्यालुत्वं वा।" उच्छ्रासनिःश्वासकाले "थोवे वा" सप्तोष्ठासरूपे "खणे वा" चास्यानेनोक्तम्। अथवा-(चियत्तोत्ति) लोकानां प्रीतिकर एव अन्तःपुरे बहुतरोठासरूपे वा "लवे" सप्तस्तोकरूपेया। 'मुहुत्ते वा" लवसप्त- वा गृहे वा गृहद्वारे वा प्रवेशो यस्य स तथा। अतिधार्मिकतया सप्ततिरूपे "अहोरत्ते वा पक्खेवा मासेवा अयणेवा।" दक्षिणायनेतररूपे सर्वत्रानाशङ्कनीयत्वादिति। "चाउद्दसट्टसुट्ठिपुण्णमासिणीसुपडिपुण्णं प्रत्येकं षण्मासप्रमाणे, संवत् सरे वा "अन्नतरे वा दीहकालसंजोए'' पोसह सम्म अणुपालेमाणे।" उद्दिष्टा अमावास्यापौषधमाहारं पौषधायुगाऽऽदौ "भावओ कोहे वा माणे वा माएवा लोहे वा भएवा हासे वा।" ऽऽदिव्रतचतूरूपम्। “समणे निगथेफासुएणं एसणिज्जेणं असणपाणखाइहास्ये हर्षे वा। "एवं तस्स न भवइ।" एवमनेकधा तस्य प्रतिबन्धो न मसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं।' पतद्ग्रहं पात्रं, पादप्रोञ्छनं भवति / "से णं भगवं वासीचदणकप्पे।" वास्यां चन्दनकल्पो यः स रजोहरणम् / 'ओसहभे सज्जेणं' भेषजं पथ्यम् “पाडिहारिएणं तथा। अपकारिणेऽप्युपकारकारीत्यर्थः / वासीवाङ्गच्छेदनप्रवृत्तं चन्दन पीठफलगसेजासंथारएणं पडिलाभेमाणे / ' प्रातिहारिकेण पुनः कल्पयति यः स तथा। "समतिणमणिलेटुकंचणे समसुहदुक्खे' समानि समर्पणीयेन, पीठमासनं, फलकमवष्टम्भार्थ, शय्या वसतिः, शयनं या उपक्षेपणीयतया तृणाऽऽदीनि यस्य स तथा। "इहलोयपरलोयप्पडिबद्ध यत्र प्रसारितपादैः स्वप्यते, संस्तारको लघुतरः "अहापरिण-हिएहिं जीवियमरणनिरवकंखे संसारपारगामी कम्मसत्तुनिग्धायणढाए अन्भुटिए तवोकम्मेहि अप्पाण भावेमाणे विहरइ।" (सुए परिव्वायगे त्ति) शुको एवं चणं विहरइ त्ति।" एवमीसिमित्यादिगुणयोगेनेति। (पंचाणुव्वइय) / व्यासपुत्रः ऋग्वंदाऽऽदयश्रुत्वारो वेदाः, षष्टितन्त्रं सा ख्यमतं, साड्
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy