________________ थावच्चापुत्त 2405 - अभिधानराजेन्द्रः - भाग 4 थावयापुत्त स्सग्गे देवसियं पडिक्कमणं पडिक्कते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसे णं पाएसु संघट्टेमि, तं खमंतु मं देवाणुप्पिया ! णाइ भुजो भुञ्जो एवं करणयाए त्ति कट्ट सेलयं अणगारं एयम४ सम्म विणएणं भुजो भुजो खामेति / तए णं तस्स सेलयस्स रायरिसिस्स पंथएणं अणगारेणं एवं वुत्तस्स अयमेयारूवेजाव समुप्पज्जित्था-एवं खलु अहं रजं च०जाव ओसण्णजाव उउवद्धपीठ० विहरामि, तं खलु णो कप्पइ समणाणं पासत्थाणं० जाव विहरित्तए, तं सेयं खलु कल्लंडंडुअं रायं आपुच्छित्ता पाडिहारिअं पीढफलमसेज्जासंथारयं पञ्चप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं०जाव जणवयविहारं विहरित्तए, एवं संपेहेति, संपेहेइत्ता कल्लं जाव विहरइ। एवामेव समणाउसो !०जाव णिग्गंथो वा णिग्गंथी वा ओसण्णो०जाव संथारए पमत्ते विहरइ, से णं इहलोए चेव बहूर्ण समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं / हीलणिज्जे संसारो भाणियव्वो। तए णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अण्णमण्णं सद्दावेइ, सद्दावेइत्ता एवं वयासी-सेलए रायरिसी पंथएणं वहिया०जाव विहरइ / तं सेयं खलु देवाणुप्पिया ! अम्हं सेलयं रायरिसिं उवसंपज्जित्ता णं विहरित्तए, एयं संपेहें ति, संपेहेइत्ता सेलयं रायरिसिं उवसंपज्जित्ता णं विहरंति। तए णं ते सेलयपामोक्खा पंच अणगारसया वहूणि वासाणि सामन्नपरियायं पाउणित्ता जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ, उवागच्छइत्ता जहेव थावच्चापुत्ते तहेव सिद्धा / एवामेव समणाउसो ! जो निग्गंथो वा णिग्गंथी वाजाव विहरइ / ज्ञा०१ श्रु०५ अ०] (धणवइमइनिम्माय ति) धनपतिवैश्रवणः, तन्मत्वा निर्मापिता निरूपिताः, अलकापुरी वैश्रवणयज्ञपुरी, प्रमुदितप्रक्रीडिता, तद्वासिजनानां प्रमुदितप्रकीडितत्वात् / रैवतक उज्जयन्तः (चक्कवाय त्ति) चक्रवाकः (मयणसार त्ति) मदनसारिका, अनेकानि तटानि कटकाश्च गण्डशैला यत्र स तथा / (विवर त्ति) विवराणि च, अव-झराश्च निर्झरविशेषाः, प्रपाताश्च भृगवः, प्राग्भाराश्व ईषदवनता गिरिदेशाः, | शिखराणि च कूटानि प्रचुराणि यत्र स तथा; ततः कर्मधारयः / अप्सरोगणैर्देवसईः, चारणैर्जड्डाचारणाऽऽदिभिः साधुविशेषैर्विद्याधरमिथुनैश्व (संकिण्ण त्ति) संकीर्ण आसेवितो यः स तथा। नित्यं सर्वदा क्षणा उत्सवा यत्राऽसौ नित्यक्षणिकः / केषामित्याह-दशाराः समुद्रविजयाऽऽदयः, तेषु मध्ये वरास्त एव वीरा धीरपुरुषा ये ते तथा / (तेलोक्कबलवगाणं) त्रैलोक्यादपि बलवन्तोऽतुलबलिनेमिनाथयुक्तत्वाद् ये ते तथा, ते च ते च तेषाम् / (बत्तीसाओ दाओ) द्वात्रिंसत्प्रासादाः, द्वात्रिंशत्सुवर्णकोट्यः, द्वात्रिंशद्धिरण्यकोट्य इत्यादिको दायो दानं वाच्यः, यथा मेघकुमारस्य / (सो चेव वण्णउ त्ति) 'आइगरे तित्थगरे" इत्यादि- महावीरस्य अभिहितः (गवल त्ति) महिषशृङ्गं, गुलिका नीली, गवलस्य वा गुलिका गवलगुलिका / अतसी मालवकप्रसिद्धो धान्यविशेषः। (कोभुईयं ति) उत्सववाद्यम्। वचित्सामुदायिकीमिति पाठः। तत्र सामुदायिकी जनमीलकप्रयोजना। (णिद्धमहुरगंभीरपमिस्सुएणं पि वदि) स्निग्धमधुरगम्भीरं प्रतिश्रुतं प्रतिशब्दो यस्य स तथा, तेनैव / वन माह... शारदिकेन शरत्कालजातेन, बलाहकेन मेघेन रसितं शब्दायितं मया / शृङ्गाटकाऽऽदीनि प्राग्वत्। गोपुरं नगर-द्वारं, प्रासादो राजगृह, द्वाराणि प्रतीतानि, भवनानि गृहाणि, देवकुलानि प्रतीतानि, तेषु याः (पडिसुय ति) प्रतिश्रुतः प्रतिशब्दः, तासांयानि शतसहस्राणि लक्षाः, तैः संकुला या सा तथा, तां कुर्वन्। कामित्याह-द्वारकां द्वारवती नगरी, कथंभूतामित्याह-(सम्भितरबाहिरियं ति) सहाभ्यन्तरेण मध्यभागेन, बाहिरिकया च, प्राकाराद्वहिर्नगरद्देशेन या साभ्यन्तरबाहिरिका, ताम। (से इति) स भेरीसंबन्धी शब्दः (विप्पसरित्थ त्ति) विप्रासरत् / (पा-मोक्खा इति) प्रमुखाः (आविद्धवग्धारियमल्लदामकलाव त्ति) परिहितप्रलम्बपुष्पमालासमूहा इत्यादिवर्णकः प्राग्वत् / (पुरिससवग्गुरा परिक्खित्ता)वागुरा मृगबन्धनं वागुरेव वागुरासमुदायः। (नन्नत्थ अप्पणो कम्मक्खएणं ति) न इति यदेतन्मरणाऽऽदिवारणशक्तनिषेधनं, तदन्यत्राऽऽत्मनः कृतात् / आत्मनो वा संबन्धिनः कर्मक्षयात्, आत्मना क्रियमाणमात्मीयं वा कर्मक्षयं, वर्जयित्वेत्यर्थः / आत्मनेत्यादौ (अत्ताणे अप्पणो वा कम्मक्खयं करित्तए त्ति) कर्मण इह षष्ठी द्रष्टव्या। (पच्छाऽऽउरस्स इत्यादि) पश्चादस्मिन् राजाऽऽदौ प्रव्रजिते सति आतुरस्यापि च द्रव्याऽऽद्यभावाद् दुःस्थस्य 'से' तस्य, तदीयस्येत्यर्थः / मित्रज्ञातिनिजकसंबन्धिपरिजनस्य, योगक्षेमवार्तमानी प्रतिवहति / तत्रालब्धस्येप्सितस्यैव वस्तुनो लाभो योगः, लब्धस्य परिपालनं क्षेमः, ताभ्यां वर्तमानकालभवा वार्तमाना योगक्षेमवार्तमानी, ता-निर्वाहं, राजा करोतीति तात्पर्यम् / (इति कटु) इति कृत्वा इतिहेतोरेवरूपामेव घोषणां घोषयत कुरुत। (पुरिससहस्समित्यादि) इह पुरुषसहसं स्नानाऽऽदिविशेषणम्। स्थापत्यापुत्रस्यान्तिके प्रादुर्भूतमिति संबन्धः / (विजाहरचारणे त्ति) "इह जंभए य देवे उवयमाणे" इत्यादि द्रष्टव्यम् / एवमन्यदपि मेघकुमारचरितानुसारेण पूर्ववदेतदध्येतव्यमिति / (इरियासमिए इत्यादि) (एसणासमिए आयाणभंडमत्तणिक्खेवणासमिए) आदानेन ग्रहणेन सह भाण्डमात्राया उपकरणलक्षणपरिच्छदस्य या निक्षेपणा मोचनं तस्यां समितः सम्यक् प्रवृत्तिमान् (उच्चारपासवणखेलजल्लसंघाणपारिट्ठावणियासमिए) उच्चारः पुरीषं, प्रस्रवणं मूत्रं, खेलो निष्ठीवनं, सिंघानो नासामलः, जल्लः शरीरमत्रः / इह यायत्करणादिद दृश्यम्-''मणसमिए वयसमिए कायसमिए।'' चित्ताऽऽदीनां कुशलानां प्रवर्तक इत्यर्थः। 'मणगुत्ते वयगुत्ते कायगुत्ते "चित्ताऽऽदीनामशुभानां निषेधकः / एतदेवाऽऽह' 'गुत्ते।'' योगापेक्षया ‘‘गुत्तिदिए।" इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात्। 'गुत्तबंभचारी।" वसत्यादिनवब्रह्मचर्यगुप्तियोगात्। "अकोहे 4 / ' कथमित्यत आह"संत, "सौम्यमूर्तित्वात्। “पसंते।" कषायोदयस्य विफलीकरणात्।