________________ थावच्चापुत्त 2403 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त अलद्धा य / तत्थ णं जे अलद्धा ते अभक्खेया / तत्थ णं जे लद्धा ते निग्गंथाणं भक्खेया। एएणं अटेणं सुया ! एवं वुचइसरिसवया भक्खेया वि, अभक्खेया वि / एवं कुलत्था वि भणियव्वा / नवरं इमं णाणत्तं-इत्थिकुलत्था य,धण्णकुलत्था य / इत्थिकुलत्था तिविहा पण्णत्ता / तं जहा-कुलबधूया य, कुलमाउया य, कुलधूया य / धण्णकुलत्था तहेव / एवं मासा वि। नवरं इमणाणत्तंमासा तिविहा पण्णत्ता। तं जहा-कालमासा य, अत्थमासा य, धण्णमासा य / तत्थ णं जं ते कालमासा ते णं दुवालसविहा पण्णत्ता / तं जहा-सावणे०जाव आसाढे / ते णं अभक्खेया। अत्थमासा दुविहा पण्णत्ता / तं जहा-हिरण्णमासाय, सुवण्णमासाय। तेणं अभक्खेया। धण्णमासा तहेव // एगे भवं, दुवे भवं अणेगे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभविए भवं? सुया ! एगे वि अहं दुवे वि अहं०जाव अणेगभूयभावभविए वि अहं / से केणटेणं भंते ! एवं वुच्चइ-एगे वि अहं० जाव अणेगभूयभावभविए वि अहं? सुया! दवट्ठयाए एगे अहं, णाणदंसणट्ठयाए दुवे अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवओगट्ठयाए अणेगभूयभावभविए वि अहं / एत्थ णं से सुए संबुद्धे / तए णं थावच्चापुत्तं अणगारं वंदइ, णमंसइ, णमंसइत्ता एवं वयासीइच्छामिणं भंते ! तुम्भ अंतिए केवलिपण्णत्तं धम्मं निसामित्तए। धम्मकहाभाणियव्वा / तएणं से सुए परिव्वायए थावचापुत्तस्स अंतिए धम्मं सोचा निसम्म एवं बयासी-इच्छामि गं भंते ! | परिव्वायगसहस्सेण सद्धिं संपरिखुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए ? अहासुहं देवाणुप्पिया ! तओ उत्तरपुरच्छिमे दिसीभाए तिदंडयाओ०जाव धाउरत्ताओय एगंते एडेति, एमेइत्ता सयमेव सिहं उप्पाडेति, उपाडेइत्ता जेणेव थावच्चापुत्ते ०जाव मुंडे भवित्तान्जाव पव्वइए, सामाइयमाइ-याइंचउद्दस पुव्वाई अहिज्जति। तएणं थावचापुत्ते सुयस्स अणगारसहस्सं सीसत्ताए विहरति / तए णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ उज्जाणाओ पडिणिक्खमइ, पडिणि-क्खमइत्ता बहिया जणवयविहारं विहरइ। तए णं से थावच्चा-पुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ, उवागच्छइत्ता पुंडरीयं पध्वयं सणियं सणियं दुरूहति, दुरूहतित्ता सेयधणसन्निगासं देवसण्णिवायपुढवीसिलापट्टयं जाव पाओवगमणं समणुपपणे / तएणं से थाव-चापुत्ते णामं अणगारे बहूणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सर्हि भत्ताई अणसणाएकजाव केवलवर-नाणदसणं समुप्पाडित्तातओ पच्छा सिद्धे बुद्धे०जाव सव्वदुक्खप्पहीणे / तए णं से सुए अण्णया कयाइ जेणेव सेलगपुरे णगरे जेणेव सुभूभिभागे उज्जाणे तेणेव समोसरिए / परिसा णिग्गया / सेलओ वि णिग्गओ, धम्म सोचा०जाव देवाणुप्पिया! पंथगपामोक्खाई पंचमंतिसयाई आपुच्छामि, मंडुअंकुमारं रज्जे ठावेमि, तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि? अहासुहं देवाणुप्पिया ! तए णं से सेलए राया सेलगपुरं णगरं मज्झं मज्झेणं अणुप्पविसइ, जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छइत्ता सोहासणे सण्णिसन्ने / तए णं से सेलए राया पंथयपामोक्खे पंचमंतिसए सद्दादेति, सद्दावेइत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए धम्मे निसण्णे, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, अहंणं देवाणुप्पिया! संसारभयउव्विग्गे० जाव पव्वयामि, तुब्भे णं देवाणुप्पिया ! किं करेह, किं वसह, किं वा ते हिययइच्छिए सामत्थे? तए णं ते पंथगपामोक्खा पंचमंतिसया सेलयं रायं एवं बयासी-जइणं तुब्भे देवाणुप्पिया ! संसार०जाव पव्वयह, अम्हाणं देवाणुप्पिया! किं अण्णे आहारे वा, आलंवे वा / अम्हे वियणं देवाणुप्पिया ! संसारभयउद्विग्गा० जाव पव्वयामो / जहा णं देवाणुप्पिया ! अम्हं बहुसु कन्जेसु य कारणेसु य जाव तहा णं पव्वइयाण वि समणाणं बहुसु०जाव चक्खू / तए णं से सेलए राया पंथयपामुक्खे पंच मंतिसए एवं वयासी-जइ णं देवाणुप्पिया ! तुब्भे संसारभयउव्विग्गाजाव पव्वयह, तं गच्छह णं देवाणुप्पिया ! सएसु सएसु कोडंबेसु जेट्ठपुत्ते कुडुंब-मज्झे ठावेत्ता पुरिससहस्सवाहिणीयाओ सीयाओ दुरूढा समाणा मम अंतियं पाउडभवह / ते वि तहेव पाउन्भवंति ! तए णं से सेलए राया पंचमंतिसयाई पाउब्भवमाणाई पासति, पासइत्ता हट्ठतुट्टे कोडं बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मंडुयस्स कुमारस्स महत्थंजाव रायाभिसे यं उवट्ठवेह, जाव अभिसिंचंति०जाव राया जाए विहरइ / तए णं से सेलए राया मंडुयं आपुच्छति / तए णं से मंडुए राया कोडं बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं बयासीखिप्पामेव सेलगपुरं नगरं आसियं०जाव गंधवदृिभूयं करेह, कारवेह य, एवमाणत्तिअं पञ्चप्पिणह / तए णं से मंडए राया दोचं पि कोडं बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासीखिप्पामेव सेलयस्स रन्नो महत्थं जाव निक्खमणामिसेयं, जहा मेहस्स तहेव, नवरं पउमावती