________________ थावचापुत्त 2402 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त णं (चुल्ल्युपरि) आरुहेति, उण्हं गाहेति, उण्हं गाहेत्ता तओ पच्छा सुद्धेणं वारिणा धोवेज्जा, से गूणं सुदंसणा ! तस्स रुहिरक यवत्थस्स सज्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहियस्स सुद्धणं वारिणा पक्खालिज्जमाणस्स सोही भवइ? हंता भवइ / एवामेव सुदंसणा ! अम्हं पि पाणाइवायवेरमणेणंजाव मिच्छादसणसल्लवेरमणेणं अस्थि सोही, जहा वि तस्स रुहिरकयस्स वत्थस्स०जाव सुद्धेणं वारिणा पक्खालिजमाणस्स अस्थि सोही। तत्थ णं सुदंसणे संबुद्धे थावच्चापुत्तं वंदति, णमंसति, णमंसित्ता एवं वयासीइच्छामिणं भंते! धम्म सोचा जाणित्तए०जाव समणोवासए० जाव अहिगय-जीवाजीवेजाव पडिलाभेमाणे विहरति। तए णं तस्स सुयस्स परिवायगस्स इमीसे कहाए लद्धहस्स समाणस्स अयमेयारूवे०जाव समुप्पज्जित्था-एवं खलु सुदंसणेणं सोयमूलं धम्मं विप्पजहाय विणयमूले धम्मे पडिवण्णे, तं सेयं खलु ममं सुदंसणस्स दिहि वामेत्तए, पुणरवि सोयमूले धम्मे आघवित्तए त्ति कट्ट एवं संपेहेति, संपेहेतित्ता परिव्वायगसहस्सेणं सद्धिं जेणेव सोगंधिया णयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति, उवागच्छइत्ता परिव्वायगाऽऽवसहंसि भंडगनिक्खेवणं करेति, करेइत्ता धाउरत्तवत्थ-- परिहिए पविरलपरिव्वायगसद्धिं संपरिवुडे परिव्वायगाऽऽवसहाओ पडिणिक्खमइ, पडिणिक्खमइत्ता सोगंधियाए णयरीए मज्झं मज्झेणं जेणेव सुदंसणस्सा गिहे जेणेव सुदंसणे तेणेव उवागच्छइ / तए णं से सुदंसणे तं सुयं एजमाणं पासति, पासइत्ता नो अब्भुतुति, नो पच्चुग्गच्छति, नो आढाति, नो परियाणाइ, नो वंदति, तुसिणीए संचिट्ठति / तए णं से सुए परिव्वायगे सुदंसणं अणुब्भुट्टियं पासेत्ता एवं बयासी-तुमे ण सुदंसणा ! अण्णया ममं एन्जमाणं पासेत्ता अब्भुट्टेसिजाय वंदसि, इयाणिं सुंदसणा! तुम मम एजमाणं पासेत्ता०जाव नो वंदइ, तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विणयमूले धम्मे पडिवण्णे ? तए णं सुदंसणे सुएणं परिव्वायएणं एवं वुत्ते समाणे आसणाओ अब्भुट्टेइ, करयल०सुयं परिव्वायगं एवं वयासी-- एवं खलु देवाणुप्पिया ! अरहओ अरिट्ठनेमिस्स अंतेवासी थावचापुत्ते णामं अणगारे०जाव इहमागए, इह चेव नीलासोए उजाणे विहरइ, तस्स णं अंतिए विणयमूले धम्मे पडिवण्णे / तए णं से सुए परिव्वायए सुदंसणं एवं वयासीतं गच्छामो णं सुदंसणा ! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो, इमं च णं एयारूवाई अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छामो, तं जइ णं मे से एयाइं अट्ठाइं० जाव वागरेति, ततोणं अहं वंदामि, णमंसामि, अह मे से इमाई अदाइं०जाव नो वागरेइ, तते णं अहं एएहिं चेव अद्वेहिं हेऊहिं निप्पट्ठपसिणवागरणं करिस्सामि। तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्यापुत्ते अणगारे तेणेव उवाग-च्छति, उवागच्छइत्ता थावचापुत्तं एवं बयासी-जत्ता भे भंते ! जवणिज्जं, अव्वावाहं, फासुयं विहारं? तए णं थावचापुत्ते सुएणं एवं वुत्ते समाणे सुयं परिव्वायं एवं बयासी-सुया ! जत्ता वि मे, जवणिज्जं वि मे, अव्वावाहं पि मे, फासुयं विहारं पि मे। तए णं से सुए थावच्चापुत्तं एवं वयासी-से किं तं भंते ! जत्ता? सुया ! जंणं मम णाणदंसणचरित्ततवसंजममाइएहिं जोएहिं जोयणा सेयं जत्ता / से किं तं भंते ! जवणिजं? सुया ! जवणिज्जे दुविहे पण्णत्ते / तं जहा-इंदियजवणिज्जे य, नोइं-दियजवणिजे य / से किं तं इंदियजवणिज्जं? सुया ! जं णं मम सोइंदियचक्खिंदियघाणिंदियजिभिंदियफासिंदियाइं निरुवहयाई वसे वटुंति से तं इंदियजवणिज्जे / से किं तं णोइंदियजवणिज्जे? सुया ! जं णं कोहमाणमायालोभखीणा उवसंता नो उदयंति से तं नोइंदियजवणिजे / से किं तं भंते! अव्वावाहं? सुया ! जंणं मम वाइयपित्तियसिंभियसण्णिवा-इयविविहरोगायंका णो उदीरेंति से तं अव्वावाहं / से किं तं मंते ! फासुयविहारं? सुया ! जं णं आरामेसु उजाणेसु देवउलेसु सभासु पवासु इत्थीपसुपंडगविवजियासु वसहीसु पाडिहारियं पीढफलगसिजासंथारगं ओगिण्हित्ता णं विहरामि से तं फासुयं विहारं / / सरिसवया ते भंते ! किं भक्खेया, अभक्खेया ? सुया ! सरिसवया भक्खेया वि, अभक्खेया वि। से केणतुणं भंते ! एवं वुचइ-सरिसवया भक्खेया वि, अभक्खेया वि? सुया ! सरिसवया दुविहापण्णत्ता। तं जहा-मित्तसरिसवया, धन्नसरिसवया। तत्थ णं जे ते मित्तसरिसवया ते तिविहा पण्णत्ता। तं जहा-सहजाया, सहवड्डिया, सहपंसुकीलिया य, ते णं समणाणं निग्गंथाणं णिग्गंथीणं अभक्खेया / तत्थ णं जे ते घण्णसरिसवया ते दुविहा पण्णत्ता। तं जहा-सत्थपरिणया य, असत्थपरिणया य / तत्थ णं जे ते असत्थपरिणया ते समणाणं णिग्गथाणं अभक्खेया। तत्थ णं जे ते सत्थपरिणया ते दुविहा पण्णत्ता। तं जहा-फासुया य, अफासुया या तत्थ णं जे अफासुया ते सुया! नो भक्खेया / तत्थ णं जे ते फासुया ते दुविहा पण्णत्ता / तं जहा-जाइया य, अजाइया य / तत्थ णं जे ते अजाइया ते अभक्खेया / तत्थ णं जे ते जा-इया ते दुविहा पण्णत्ता / तं जहा-एसणिज्जा य, अणेसणिज्जाय। तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया। तत्थ णं जे ते एसणिज्जा ते दुविहा पण्णत्ता / तं जहा-लद्धा य,