________________ थावचापुत्त 2401 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त जणवयविहारं विहरित्तए / अहासुहं देवाणुप्पिया ! तए णं से थावचापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं उदग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरइ / तेणं कालेणं तेणं समएणं सेलगपुरे णाम णगरे होत्था / वण्णओ। तस्स णं सेलगपुरस्स बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभागे णामं उज्जाणे होत्था। तस्सणं सेलगपुरस्स सेलए णामं राया होत्था, पउमावती देवी, भद्दए कुमारे जुवराया। तस्स णं सेलगस्स पंथगपामोक्खा णं पंच मंतिसया होत्था; चउबिहाए बुद्धीए उववेए रजधुरचिंतए यावि होत्था / तए णं थावच्चापुत्ते णाम अणगारे सहस्सेणं अणगारेणं सद्धिं जेणेव सेलगपुरे जेणेव सुभूमिभागे णाम उज्जाणे तेणेव समोसढे / सेलए वि राया णिगए। धम्मो कहिओ। धम्मं सोचा जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा०जाव चइत्ता हिरण्णं विहरंति० जाव पव्वइए, तहा णं नो संचाएमि पव्वइत्तए / तओ णं अहं देवाणुप्पियाणं अंतिए पंचाणुव्वयं०जाव समणोवासए०जाव अभिगयजीवाजीवेजाव अप्पाणं भावेमाणे विहरति / पंथगपामोक्खाणं पंच मंतिसया समणोवासगा जाया / थावच्चापुत्ते बहिया जणवयविहारं विहरति / तेणं कालेणं तेणं समएणं सोगंधिया णामं णगरी होत्था! वण्णओ। नीलासोए उज्जाणे / वण्णओ। तत्थ णं सोगंधियाए णयरीए सुदंसणे णाम णगरसेट्ठी परिवसइ, अड्डे० जाव अपरिभूए / तेणं कालेणं तेणं समएणं सुए णाम परिव्वायए होत्था, रिउव्वेय-जजुव्वेय-सामवेय-अथव्व-णवेयसद्वितंतकुसले संखसमए लद्धढे पंचजमपंचणियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्मंदाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवे माणे पण्णवेमाणे धाउरत्तवत्थपरिहियए तिदंडकुंडियच्छत्तच्छण्णालियाअंकुसपवित्तियकेसरि-हत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिखुडे जेणेव सोगंधिया णयरी जेणेव परिव्वायगाऽऽवसहे तेणेव उवागच्छइ, उवाग-च्छइत्ता परिव्वायगाऽऽवसहंसि भंडणिक्खेवणं करेइ, करेइत्ता संखसमएणं अप्पाणं भावमाणे विहरइ / तए णं सोगंधियाए सिंघाडगबहुजणो अण्णमण्णस्स एवं खलु सुए परिव्वायए इह हव्वमागतेजाव विहरति। परिसा णिग्गया। सुदंसणे वि णिग्गए। तएणं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स य अण्णेसिं च बहूणं संखाणं परिकहेइ। एवं खलु सुदंसणा! अम्हं सोयमूलए धम्मे पण्णत्ते / से विय सोए दुविहे पण्णत्ते / तं जहा-दव्वसोए य, भावसोए य / दव्वसोए य उदएणं, मट्टियाए य। भावसोए य दन्भेहि य, मंतेहि य। जं णं अम्हं देवाणुप्पिया ! किंचि असुई भवति, तं सव्वं सज्जपुढवीए आलिंपति, तओ पच्छा सुद्धण वारिणा पक्खालिज्जइ, तओ तं असुई सुईभवइ; एवं खलु जीवा जलामिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति। तए णं सुदंसणे सुयस्स अंतिए धम्मं सोचा हद्वतुढे सुयस्स अंतियं सोयमूलं धम्मं गिण्हेइ, गिण्हेइत्ता परिव्वायए सुविउले णं असणपाणखाइमसाइमवत्थे पडिलाभेमाणे०जाव विहरइ / तए णं से सुए परिव्वायए सोगंधियाओ णयरीओ णिग्गच्छइ, णिग्गच्छित्ता बहिया जणवयविहारं विहरइ / तेणं कालेणं तेणं समएणं थावच्चापुत्ते णामं अणगारे सहस्सेणं अणगारेणं सद्धिं पुव्याणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहर-माणे जेणेव सोगंधिया णयरी जेणेव णीलासोए उज्जाणे तेणेव समोसढे / परिसा णिग्गया। सुदंसणं विणिग्गए थावचापुत्तं णाम अणगारं आयाहिणपयाहिणं करेइ, करेइत्ता वंदइ, णमंसइ, णमंसइत्ता एवं वयासी-तुम्हाणं किंमूलए धम्मे पण्णत्ते? तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासीसुदंसणा ! विणयमूले धम्मे पण्णत्ते / से वि य णं विणए दुविहे पण्णत्ते / तं जहा-आगारविणए य, अणगारविणए य / तत्थ णं जे से आगारविणए, से णं पंच अणुव्वयाई, सत्त सिक्खावयाई, एगारस उवासगपडिमयाओ। तत्थ णं जे से अणगारविणए से णं पंच महव्वयाइं पण्णत्ताइं / तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिनादाणाओ वेरमणं, सव्वाओ मेहुणाओवेरमणं, सव्वाओ परिगहाओ वेरमणं, सव्वाओ राईभोयणाओ वेरमणं०जाव मिच्छादंसणसल्लाओ / दसविहे पच्चक्खाणे, वारस भिक्खूपडिमाओ / इच्चेएणं दुविहेणं विणयमूलेणं धम्मेणं आणुपुवेणं अट्ठ कम्मपहीओ खवेत्ता लोयग्गपइट्ठाणे भवइ / तएणं थावचापुत्ते सुंदसणं एवं वयासी-तुब्भ णं सुदंसणा! किंमूलए धम्मे पण्णत्ते? अम्हाणं देवाणुप्पिया ! सोयमूले धम्मे पण्णत्ते०जाव सग्गं गच्छति। तए णं थावच्चापुत्ते सुदंसणं एवं वयासी-सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेणं चेव धोएज्जा, तए णं सुदंसणा! तस्सरुहिरकयस्स वत्थस्सरुहिरेणं चेव पक्खालिज्जमाणस्स अत्थि सोही, नो इणढे समठे, एवामेव सुदंसणा! तुभ पिपाणातिवाएणं जाव मिच्छादसणसल्लेणं णत्थि सोही, जहा तस्स रुहिरकयवत्थस्स रुहिरेणंचेवपक्खालि-जमाणस्स णत्थि सोही / सुदंसणा ! से जहाणामए केइ पुरिसे एगं महंरुहिरकयवत्थं सज्जियक्खारेणं अणुलिंपइ, अणुलिंपइत्ता पय