________________ थावचापुत्त 2400 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त रायारिहं पाहुडं गेण्हति, गेण्हित्ता मित्तणाइजाव संपरिवुडा उग्घोसणं करेह / एवं खलु देवाणु प्पिया! थावच्चापुत्ते जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव संसारभयउव्विग्गे भीएजम्मणजरामरणाणं इच्छति अरहओ उवागच्छति, उवागच्छित्ता पडिहारदेसिएणं डग्गेणं जेणेव कण्हे अरिहने मिस्स अंतिए मुंडे भवित्ता पव्वइत्तए / जो खलु वासुदेवे तेणेव उवागच्छति, उवागच्छित्ता करयलं वद्धावेति, देवाणुप्पिया! राया वा जुवराया वा देवीवा कुमारे वा ईसरे वा वद्धावेत्तातं महग्घं महरिहं रायारिहं पाहुडं च उवणेति, उवणेइत्ता तलवरे वा कोडुंबियपुरिसा माडंबियइब्भसेडिसेणावइसत्थएवं क्यासी-एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावच्चापुत्ते वाहे वाथावच्चापुत्तं पव्वयंतमणुपव्वयति, तस्सणं कण्हे वासुदेवे णामं दारए इ8 कंतेजाव से णं संसारभवउव्विग्गे इच्छति अणुभाणति, पच्छाऽऽतुरस्स वि य से मित्तणाइजो-गक्खेमं अरहओ णं अरडिनेमिस्स०जाव पव्वइत्तए, अहं णं णिक्खम- वट्टमाणी पडिवहति त्ति कट्ट घोसेणं घोसेह० जाव घोसंति / णसक्कारं करेमि, तं इच्छामि णं देवाणुप्पिया ! थावच्चापुत्तस्स तएणंथावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं निक्खममाणस्स छत्तमउडचामराओ वि दिण्णाओ। तए णं से पहायं सव्वालंकारविभूसियं पत्तेयं पत्तेयं पुरिससहस्सवाहिणीसु कण्हे वासुदेवे थावचागाहावइणिं एवं वयासी-अत्थाहिणं तुम सिवियासु दुरूढं समाणं मित्तणाति--परिवुडं थावचापुत्तस्स देवाणुप्पिया! सुणिव्वुया वीसत्था, अहंणं सयमेव थावचापुत्तस्स अंतियं पाउब्मवित्था / तए णं से कण्हे वासुदेवे पुरिससहस्सं दारगस्स निक्खमणसकारं करिस्सामिातए णं से कण्हे वासुदेवे अंतिअं पाउब्भवमाणं पासइ, पासइत्ता कोडं बियपुरिसे चाउरंगिणीए सेणाए विजयं हत्थिर-यणं दुरूढे समाणे जेणेव सहावेति, सद्दावेइत्ता एवं वयासी-जहा मेहस्स निक्खमणाथावचाए गाहावतिणीए भवणे तेणेव उवागच्छइ, उवागच्छइत्ता भिसेओ तहेवसीयपीएहिं कलसेहिं ण्हावेति, ण्हावेइत्ता तए णं थावच्चापुत्तं एवं वयासी-मा णं तुम देवाणुप्पिया ! मुंडे भवित्ता से थावचापुत्ते सहस्सपुरिसे हिं सद्धिं सिवियाए दुरू ढे पव्वाहि, मुंजाहि णं देवाणुप्पिया! विपुले माणुस्सए कामभोगे समाणे०जाव रवेणं वारवईणयरिं मज्झं मज्झेणं जेणेव अरहओ ममं वाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं नो अरिहने मिसस छत्तातिछत्तं पडागाइपडागं पासंति, पासंतित्ता संचाएमि वाउकायं उवरि, से णं गच्छमिणं निवारेत्तए, अण्णोण्णं विज्ञाहरचारणजाव पासेत्ता सिवियाओ पचोरुहति। तएणं से देवाणुप्पियाणं जं किंचि वि आबाहं वा पवाह वा उप्पाएइ, तं , कण्हे वासुदेवे थावच्चापुत्तं पुरओ कट्ट जेणेव अरहा अरिट्ठनेमी सव्वं निवारेमि / तए णं थावयापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते सव्वं तं चेव आभरणं / तएणं थावचा गाहावइणी हंसलक्खणेणं समाणे किण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया ! पडसाडएणं आभरणमल्लालंकारं पडिच्छइ, हारवारिधारममं जीवियंतकरणं मचू एजमाणं निवारेसि, जरं वा सरीररूपं च्छिन्नमुत्तावलिप्पगासाई अंसूणि विणिम्मुयमाणी विणिम्मुयविणासिणिं सरीरं अ-वइयमाणिं णिवारेसि, तए णं अहं तव माणी एवं वयासी-जइ अव्वं जाया! घडिअव्वं जाया! परिमियव्वं बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे जीया ! अस्सिं च णं अढे णो पमादेअव्वं, जामेव दिसिं विहरामि। तए णं से कण्हे वासुदेवे थावचापुत्तेणं एवं वुत्ते समाणे पाउन्भूआ तामेव दिसिं पडिगया / तए णं से थावापुत्ते थावचापुत्तं एवं बयासी-एएणं देवाणुप्पिया ! दुरतिक्कमणिज्जा पुरिससहस्सेणं सद्धिं सयमेव पंचमुट्ठियं लोयं करेति०जाव णो खलु सका सुबलि-एणावि देवेण वा दाणवेण वा णिवारेत्तए, | पव्वइए / तए णं से थावच्चापुत्ते अणगारे जाए इरियासमिए णण्णत्थ अप्पणो कम्मक्खएणं / तए णं से थावचापुत्ते कण्हं भासासमिए एसणासमिए आयाणभंममत्तणिक्खेवणासमिए वासुदेवं एवं वयासी-जइ णं एए दुरतिक्कमणिज्जा णो खलु उच्चारपासवणखेलजल्लसंघाणपारिट्ठावणियासमिए। तएणं से सक्काजाव णण्णत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं थावंचापुत्ते अणगारे अरिहओ अरिष्टनेमिस्स तहारूवाणं थेराणं देवाणुप्पिया ! अण्णाण-मिच्छत्त अविरइकसायसंचियस्स अंतिए सामाइयमाइयाइं चउद्दस-पुव्वाइं अहिजइ, बहूहिं०जाव अप्पणो कम्मक्खयं करेत्तए / तए णं से कण्हे वासुदेवे चउत्थं विहरेइ / तए णं अरिहा अरिट्ठनेमी थावयापुत्तस्स थावयापुत्तेणं एवं वुत्ते समाणे कोडं-बियपुरिसे सद्दावेति, अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति / सद्दावेइत्ता एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया ! वारवईए तए णं से थावच्चापुत्ते अणगारे अणया कयाइं अरहं अरिट्ठनेमिं णयरीए सिंघाड गतिगचउक्क चचर० जाव महापहे सु वंदति, णमंसइ, णमंसइत्ता एवं बयासी-इच्छामि णं भंते ! हत्थिखंपवरगया महया महया सद्देणं उग्धोसेमाणा उग्घोसेमाणा | तुडभेहिं अब्भणुण्णाए समाणे सहस्सेणं अणगारेणं सद्धिं बहिया