________________ थावचापुत्त 2366 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त सोहिया अलयापुरीसंकासा पमुइयपक्कीलिया पञ्चक्खं देवलोगभूया। तीसे णं वारवईए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे णामं पव्वए होत्था; तुंगे गगणतलमणुलिहंतसिहरे णाणाविहगुच्छगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचस-- रिसचक्कवायमयणसारकोइलकुलोववेए अणेगतडकडगविवरउज्झरपावयपब्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणसंकिण्णे निच्चत्थणए दसारवरवीरपुरिसतेलोकबलवगाणं, सोमेसुभगे पियदंसणे सुरूवे पासादीए दरिसणीए अभिरूवे पडिरूवे / तस्स णं रेवयगस्स पव्वयस्स अदूरसामंते एत्थ णं नंदणवणे णामं उजाणे होत्था; सव्वओ य पुप्फफलसमिद्धे रम्मे गंदणवणप्पगासे पासादीए / तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए णामं जक्खाययणे होत्था, दिव्वे वण्णओ / तत्थ णं वारवईए णगरीए कण्हे नामं वासुदेवे राया परिवसति। से णं तत्थ समुद्दविजयपाडोक्खाणं दसण्हं दसाराणं बलदेवपाडोक्खाणं पंचण्हं महावीराणं उग्गसेणपा-मोक्खाणं सोलसण्हं राईसहस्साणं पज्जुण्णपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीणं दुदंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसहस्सीणं महा-सेणपाडोक्खाणं छप्पणाए बलवगासाहस्सीणं रुप्पिणिपा-मोक्खाणं वत्तीसाए महिलासाहस्सीणं अणंगसेणपामोक्खाणं अणेगाणं गणियासाहस्सीणं अण्णेसिं च बहूणं राईसरतलवर० जाव सत्थवाहप्पभिईणं वेयड्डगिरिसागरपेरंतस्स दाहिणड्डभरहस्सय वारवईए णगरीए आहेवचं०जाव पालेमाणे विहरति। तत्थणं वारवतीए णयरीए थावच्चा णामं गाहावतिणी परिवसति। अड्डा जाव अपरिभूया। तीसे णं थावच्चाए गाहावतिणीए पुत्ते 'थावचापुत्ते' णामं सत्थवाहदारए होत्था, सुकुमालपाणिपाए जाव सुरूवे / तए णं सा थावचा गाहावइणी तं दारगं साइरेगअट्ठवाससयं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुहुत्तंसि कलाऽऽयरियस्स उवणे ति०जाव भोगसमत्थं जाणेत्ता बत्तीसाए बालियाणं एगदिवसेणं पाणिं गिण्हावेइ, बत्तीसाओ दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सहफरिसरासरूवगंधे जाव भुंजमाणे विहरति / तेणं कालेणं तेणं समएणं अरिहाअरिट्ठनेमी सो चेव बण्णओ-दसधणुस्सेहे नीलुप्पलगवलगुलियअयसीकु सुमप्पगासे अट्ठारसएहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसं अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे०जाव जेणेव वारवती गगरी जेणेव रेवयगे पव्वए जेणेव णंदणवणउज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खायतणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छइत्ता अहापडिरूवं उग्गह उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। परिसा णिग्गया, धम्मो कहिओ। तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धटे समाणे कोडुंबियपुरिसे सद्दावेति, सद्दावेइत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सहम्माए समाए मेघो-घरसियं गंभीरं महुरसबं कोडुईयं भेरिं तालेह / तए णं ते कोडंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्टतुट्ठा०जाव मत्थए अंजलिं कट्ट एवं वयासीसामी! तह त्तिजाव पडिसुणे ति, पडिसुणेत्ता कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति, पडि निक्खम इत्ता जेणेव सुहम्मा सभा जेणेव भेरी तेणेव उवागच्छंति, उवागच्छइत्ता तं मेघोघरसियगंभीरं महुरसद कोडुईयं भेरिं ताले ति / ततो णिद्धमहुरगंभीरपडिस्सुएणं पि वसारइएणं बलाहएणमणुरसियं भेरीए। तए णं तीसे कोडुईयाए भेरीए तालियाए समाणीए वारवईए नयरीए नव-जोयणवित्थिण्णाए दुवालसजोअणाऽऽयागाए संघाडगति-गचउक्कचच्चरकंदरदरीयविवरकुहरगिरिसिहरणगरगोपुरपासा-यदुवारभवणदेवउलपडिस्सुयासयसहस्ससंकुलं सह करेमाणा वारवई नयरिं सभिंतरियवाहिरियं सव्वओ समंता से सद्दे विप्पसरित्था। तए णं तीसे वारवतीए नयरीए नवजो अणवित्थिण्णाए दुवालसजोअणाऽऽयामाए समुद्दविजयपामोक्खा दस दसारा० जाव गणियासहस्साए कोडुईयाए भेरीए सई सोचा णिसम्म हट्टतुट्ठा०जाव ण्हाया आविद्धवग्घारियमल्लदामकलावाअहयवत्थचंदणोक्किण्णगायसरीरा अप्पेगइया हयगयर-हसीयासंदमाणी अप्पेगइया पायविहारचारेणं पुरिसवग्गुरा परिक्खित्ता कण्हस्स वासुदेवस्स अंतियं पाउन्भवित्था / तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दसदसारे०जाव अंतियं पाउब्भवमाणे पासित्ता हट्ठतुढे०जाव कोडुंबियपुरिसे सद्दावेति, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउरंगिणिं सेणं सजेह, विजयं च गंधहत्थिं च उवट्ठवेह / ते वि तहेव उवट्ठवें तिजाव पजुवासंति / थावचापुत्ते विणिग्गए, जहा मेहो तहेव धम्म सोचा निलम्म जेणेव थावचा गाहावइणी तेणेव उवागच्छइ, उवागच्छइत्ता पायग्गहणं करेति, जहा मेहस्स तहा चेव णिवेयणा, जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पण्णवणाहि य विण्णवणाहि य सण्णवणाहिय आघवित्तए वा४, ताहे अकाडिया चेवथावच्चापुत्तस्स दारगस्स निक्खमणमणुणित्था / तए णं सा थावचा गाहावइणी आसणाओ अब्भुट्टे ति, अब्भुट्टेइत्ता महत्थ महाघं महरिहं