SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ थविरावली 2368 - अमिधानराजेन्द्रः - भाग 4 थावबापुत्त गोयमगुत्तकुमारं, संपलियं तह य भद्दयं वंदे। थाणविसेस पुं०(स्थानविशेष) आसनविशेष, विशे०। थेरं च अजवुद्धं, गोयमगुत्तं नमसामि !|4|| थाणाणिउत्त त्रि०(स्थानानियुक्त) सामान्यसाधुषु, बृ०१ उ०। तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं / थाणु पुं०(स्थाणु) "स्थाणावहरे" ||8|27 // इति हरेऽर्थे स्थस्य न थेरं च संघवालिय-कासवगुत्तं पणिवयामि / / 5 / / खः / प्रा०२ पाद / हरे, शिवे, को। स्तम्भे, स्था०४ ठा०२उ०। वंदामि अज्जहत्थिं, च कासवं खंतिसागरं धीरं / कीलके, विशेष गिम्हाण पढममासे, कालगयं चेव सुद्धस्स / / 6 / / थामन०(स्थामन्) वीर्ये, बृ०१उ० "जोगो धीरियंथाम' इत्ये-कार्थाः / वंदामि अजधम्म, च सुव्वयं सीललद्धिसंपन्नं / आ०म०१ अ०२खण्ड। आ०चूल। नि०चूला पं०सं०। क्रियायाम, (ग०) जस्स (स) निक्खमणे देवो, छत्तं वरमुत्तमं वहइ / / 7 / / सामर्थ्य, ग०१ अधि०। सूत्र०ा प्राणे, शारीरबलयुक्ते, ओघ०। ज्ञा०। हत्थं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि। पिं०। स्था०। बलवति, त्रि०ा नि०चू०११ उ०। विस्तीर्णार्थेषु, देवना०५ वर्ग 25 गाथा। सीह कासवगुत्तं, धम्म पि अ कासवं वंदे ||8|| तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं / थामवं त्रि०(स्थामवत्) स्थान बलं,तदस्य संयमविषयमस्तीति स्थामवान् / उत्त०२ अ०। शीताऽऽतपाऽऽदिसहनं प्रति सामर्थ्यवति, थेरं च अजजंबु, गोयमगुत्तं नमसामि ||6|| उत्त०२ अ०। मनोबलयुक्ते, (उत्त०) धैर्ययुक्ते, उत्त०२अ०। मिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरित्ते। थामावहारविजढ त्रि०(स्थामापहारविमुक्त) अनिगृहीतबलवीर्ये , थेरं च नंदिअंपि य, कासवगुत्तं पणिवयामि / / 10 / / बृ०१301 तत्तो अ थिरचरित्तं, उत्तमसम्मत्तसत्तसंजुत्तं / थार पुं०(देशी) घने, दे०ना०५ वर्ग 27 गाथा। देवड्डिगणिखमासमणं, माढरगुत्तं नमसामि / / 1 / / थाल न०(स्थाल)बट्टे, भ०१५ शापाकपात्रेच आचा०२ श्रु०१ चू०१ तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं / * अ०१उ०। रा०ा जा थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि।।१२।। थालइ पुं०(स्थालकिन्) गृहीतभाण्डे वानप्रस्थभेदे, नि०१ श्रु०१ वर्ग० तत्तो अनाणदंसण-चरित्ततवसुट्ठिअंगुणमहंतं / 7 अ०। औ०। भ०। थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं / / 13 / / थालपाणय न०(स्थालपानक) स्थालं त्रट्ट तत्पानकमिव दाहोसुत्तत्थरयणभरिए, खमदममवगुणेहिं संपन्ने / पशमहेतुत्वात् स्थालपानकम् / आजीविकानामकल्पनीये स्थालके, देविड्डिखमासमणे, कासवगुत्ते पणिवयामि / / 14 / / भ०१५ शा कल्प० 4 क्षण। थाली स्त्री०(स्थाली) उखायाम्, जी०३ प्रति०२ उ०। पिठाम, स्थाने थविरोवघाइय पुं०(स्थविरोपघातिक) स्थविरा आचार्याऽऽदिगुरव ३ठा०१उ०। सू०प्र०ा आ०म० स्तान् आचारदोषेण शीलदोषेणावज्ञाऽऽदिभिर्वोपहन्तीत्येवंशीलः, स एव थालीपाग त्रि०(स्थालीपाक) स्थाल्यामुखायां पाको यस्य तत्स्थालीवा स्थविरोपघातिकः / दशा०२ अ० स्था०। षष्ठा-समाधिस्थे, पाकम् / स्थाल्या पक्के, स्था०। ''थालीपागसुद्धं मणुण्णं भोयणं / " आ०क०४अ०। दशा०आ०चू०। स्थाली पिठरी, तस्यां पाको यस्य तत्तथा / अन्यत्र हि पक्कमपक्वं वा न थवी स्त्री०(देशी) प्रसेविकायाम्, दे०ना०५ वर्ग 25 गाथा। तथाविधं स्यादितीद विशेषामिति / शुद्धं भक्तदोषवर्जित, स्थालीपाकं थस पुं०(देशी) विस्तीर्णार्थषु, देवना०५ वर्ग 25 गाथा। च तच्छुद्धं स्थालीपाकेन वा शुद्धमिति विग्रहः। स्था०३ ठा०१उ०। थह पुं०(देशी) निलये, देना०५ वर्ग 24 गाथा। थावचा स्त्री०(स्थापत्या) द्वारवतीवासिन्यां स्वनामख्यातायां थाइणी स्त्री०(स्थायिनी) प्रतिवर्षविजननशीलायाम्, स्थायिन्यो नाम गृहपतिकश्याम, ज्ञा०१ श्रु०५ अ० वडवास्ता उच्यन्ते वर्षे वर्षे विजायन्ते याः। बृ०३३०। थावचापुत्त पुं०(स्थापत्यापुत्र) स्थापत्याया गृहपतिकायाः सुते, ज्ञा०१ थाऊण अव्य०(स्थित्वा) गतेर्निवृत्त्येत्यर्थ, प्रा०४ पाद। श्रु०४ अ० थाण न०(स्थान) "स्थः ठा-थक्क-चिट्ठ-निरप्पाः" ||8|4|16|| इति तद्वक्तव्यतास्थाधातोष्टादेशो बाहुलकत्वान्न / प्रा०४ पाद। जंबू ! तेणं कालेणं तेणं समएणं वारवई णामं नयरी होत्था; थाणणिउत्त त्रि०(स्थाननियुक्त) स्थाने पदे नियुक्ताः स्थाननियुक्ताः। / पाईणपडीणायामा उदीणदाहिणवित्थिण्णा नवजोयणवि प्रवर्तकस्थविरगणावच्छेदकाऽऽख्येषु पदस्थ गीतार्थेषु, बृ०१उ०। त्थिण्णा दुवालसजोयणाऽऽयामा धणवइमइणिम्माया थाणय नं० (देशी) आलवाले, देना०५ वर्ग 27 गाथा। चामीयरपवरपागारा णाणामणिपंचवण्णक (वि) सीसग
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy