________________ थविर 2387 - अभिधानराजेन्द्रः - भाग 4 थविरकप्प तान ते स्मारयन् भवति स्थविरः, सीदमानान्साधून ऐहिकाऽऽमुष्मि- (दसेत्यादि) स्थापयन्ति दुर्व्यवस्थितं जनं सन्मार्ग स्थिरीकुर्वन्तीति कापायप्रदर्शनतो मोक्षमार्गे स्थिरीकरोतीति स्थविर इति व्युत्पत्तेः / स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः तथा चाऽऽह प्रभविष्णवस्ते तत्तत् स्थविरा इति 3 / प्रशासति शिक्षयन्ति ये ते थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु। प्रशास्तारो धर्मोपदेशकः,ते च ते स्थिरीकरणास्थविराश्चेति प्रशास्तृजो जत्थ जई सीयइ, तं सवलो तं पचोदेति॥ स्थविराः 4 / ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भश्च निग्राहकास्ते तथोच्यन्ते७।जातिस्थविराः प्रवृत्तिव्यापारितेष्वर्थेषु यो, यत्र यतिः सीदति, सद् विद्यमानं बलं यस्य षष्टिवर्षप्रमाणजन्मपर्यायाः 8 | श्रुतस्थविराः समवायाऽऽद्यङ्गधारिणः स सदलः तथाभूतः स प्रचोदयति प्रकर्षण शिक्षयति स स्थिरकरणात्। 6 / पर्यायस्थविरा विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति 10 / स्था० स्थविर इति। उक्तं स्थविरस्य स्वरूपम्। व्य०१ उ०। 10 ठाग तपस्तेजः स्थविरेन्यः क्षान्तिक्षमास्थंविराः अनन्तगुणविशिष्टा अथ स्थविरपदयोग्यगुणानाह इति गोशाले भगवदुक्तिः / भ० 15 श०) पं०भा०। (स्थविरो गोचरचतेन व्यापारितेष्वर्थेष्वनगाराँश्च सीदतः। याय उपकरणान्यपि नयेदिति 'उवहि' शब्दे द्वितीयभागे 1078 पृष्ठे स्थिरीकरोति सच्छक्तिः, स्थविरो भवतीह सः॥७३।। गतम्) कन व्यापरितेषु नियोजितेष्वथेषु तपःसयमाऽऽदिकायषु | थविरकंचुइज्ज पुं०(स्थविरकञ्चुकीय) अन्तःपुरप्रयोजननि-वेदके सीदतः प्रमादाऽऽदिनाऽप्रवर्तमानानगारान् साधून यः स्थिरीकरोति | व्यतीहारे, भ०६।०३३ उ०। तत्तदुपार्यनदृढीकरोति। कीदृशः? सच्छक्तिः-सत्सामर्थ्यः, स साधुहि / थविरकप्प पु०(स्थविरकल्प) 6 तला आचार्याऽऽदीनां गच्छातिजिनमते स्थविरो भवति नान्य इति भावः / / 73 / / ध०३अधि०। बद्धाना सामाचार्याम्, स्था०३ठा०४उ०। सप्ततिवर्षाणां षष्टिवर्षाणा वोपरिवर्ति-नि(ध०३अधि०। कल्प०। व्य०) कः पुनरसौ स्थविरकल्पक्रमः? इत्याहश्रुतवृद्ध, भ०२श०५ उ०। ज्ञा०ा चतुर्दशपूर्वविदि (आचा०१श्रु०१ चू०१ पव्वजा सिक्खावयमऽत्थग्गहणंच अनियओ वासो। अ०१उ०) भद्रबाहुस्वाम्यादौ, विशे०। आचार्याऽऽदिगुरौ, स०२ सम०। निप्फत्तीय विहारो, सामायारी ठिई चेव / / 7 / / गच्छप्रतिबद्धे, स्था०३ ठा०४उ० गच्छमहति, व्य०३ उ०। प्रव०।जरसा इह स्थविराणामय क्रमः-यदुत प्रथमं तावद्योग्याय विनीतशिष्याय जीर्णे, स्थविरभूमिप्राप्ते सूत्रार्थतदुभयोपेते,व्य०२उ०। धर्मपरिणत्या विधिवद्यापिताऽऽलोच्नाय प्रशस्तेषु द्रव्याऽऽदिषु स्वयगुणसुस्थितेन निवृत्त्या समञ्जसक्रियामतौ, जी०१ प्रति० भ०ा आ०क०। आ० म०। गुरुणा विधिनैव प्रव्रज्या प्रदातव्या। ततः शिक्षापदमिति शिक्षायाः पदं धाज्ञा० (स्थविराणां जातिश्रुतपर्यायाः 'थविरभूमि' शब्दे वक्ष्यन्ते) स्थान शिक्षापदम्, शिक्षैव वा पदं स्थानं शिक्षापदम्; विधिना प्रव्रजितस्य तओ थेरभूमीओ पण्णत्ताओ / तं जहा-जाइथेरे, सुयथेरे, शिष्यस्य ततः शिक्षाधिकारी भवतीत्यर्थः। सा च शिक्षा द्विविधा-- परियायथेरे। सट्ठिवासजाए समणे निगंथे जाइथेरे,ठाणसम ग्रहणशिक्षा, आसेवनाशिक्षा च / तत्र द्वादश वर्षाणि यावत्सूत्रं त्वयाऽवायधरेणं निग्गंथे सुयथेरे, वीसबासपरियाए णं समणे निग्गंथे ध्येतव्यमित्युपदेशो ग्रहणशिक्षा। आसेवनाशिक्षा तु-प्रत्युपेक्षणाऽऽदिपरियायथेरे॥ क्रियोपदेशः / आह च-सा पुण दुविहा सिक्खा, गहणे आसेवणे य "तओथेरे' इत्यादि कण्ठ्यम्। नवरं स्थविरो वृद्धस्तस्य भूमयः पदव्यः णायव्वा / गहणे सुत्ताहिजण, आसेवणे पञ्चुवेक्खाई॥१॥" अन्ये तुस्थविरभूमय इति। जातिर्जन्म, श्रुतमागमः,पर्यायः प्रव्रज्या, तैः स्थविरा शिक्षाशब्दाव्रतमिति पदं पृथक् कृत्वा व्रतमिति कोऽर्थः? शिक्षाऽनन्तरं वृद्धा येते तथोक्ता इति / इह च भूमिका भूमिवतोरभेदादेवमुपन्यासः, रात्रिभोजन--विरमणषष्ठेषु पञ्चसुमहाव्रतेषूपस्थाप्यते शिष्यः, इत्येतदपि अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति / एतेषां त्रयाणां द्वितीयं व्याख्यानं कुर्वन्ति, एतच्च कल्पचूा चिरन्तनटीकायां च न क्रमेणानुकम्पापूजनवन्दनानि विधेयानि। यत उक्तं व्यवहारे दृष्टमित्यस्माभिरुपेक्षितम् / ततः सूत्रेऽधीते यद्विनेयः कार्यते, तदाह'आहारे उवहिसेज्जा-संथारे खेत्तसंकमे। (अत्थग्रहणं च त्ति) द्वादश वर्षाण्यधीतसूत्रः सन्नसावर्थग्रहणं कार्यते, किइछदाणुवत्तीहिं, अणुकंपइ थेरगं / / 1 / / तस्य पूर्वाधीतसूत्रस्य द्वादश वर्षाणि यावदेषोऽर्थंग्राह्यत इत्यर्थः / यथाहि-- उडाणाऽऽसणदाणाई, जोगाहारप्पसंसणा। हलारघट्टगन्हयादिमुक्तो बुभुक्षितो बलीबर्दः प्रथमंतावच्छोभनमशोभनं वा नीयसेज्जाणिद्देस-वत्तिए पूयए सुयं / / 2 / / तृणाऽऽदिकमास्वादमनवगच्छन्नपि सर्वमभ्यवहरति, पश्चाच्च रोमन्थाव स्थायां तदास्वादमवगच्छति, एवं विनेयोऽर्थमनवबुद्ध्यमानोऽपि द्वादश उहाणं बंदण चेव, गहणं दंडगस्सय। वर्षाणि सर्व सूत्रमधीते, अर्थावगमाभावे च तत्तस्यानास्वादं भवति, अगुरुणो वि य णिडेसे, तइयाए पवत्तए।३।।" इति। अर्थग्रहणावस्थाया तु तदवगमात्सुस्वादमाप्यायकं च जायते, अतोऽस्थविरा इति / स्था०३ ठा०२३०। धीतसूत्रेण द्वादश वर्षाण्यवश्यमर्थः श्रोतव्यः / यथा वा-कृषीबलः दस थेरा पण्णत्ता / तं जहा-गामथेरा नगरथेरा.रट्ठथेरा F शाल्यादिधान्यं प्रथमं वपति, ततः पालयति, लुनाति, मलति, पुनीते, पसत्थारथेरा कुलथेरा गणथेरा संघर्थरा जाइथेरा सुयथेरा गृहमानयति, पश्चात्तु निराकुलचित्तस्तदुपभोगं करोति, तदभावे वपनाऽऽपरियायथेरा॥ दिपरिश्रमस्य निष्फलत्वप्रसङ्गात्, एवंशिष्योऽपिसूत्रमधीत्य यदितदर्थ नोय