________________ थयविहि 2386 - अभिधानराजेन्द्रः - भाग 4 थविर तिलोगपुज्ज समासओ वोच्छ। थयविहिमागमसुद्ध,सपरेसिमणुग्गहट्ठाए / / 1 / / ' पञ्चा०६ विव० थयसरण न०(स्तवस्मरण) चतुर्विशतिस्तवानुचिन्तने, पञ्चा० 8 विव०। थर पुं०(देशी) दधिसरे, देना० 5 वर्ग 24 गाथा / थरहरिअ न०(देशी) कम्पिते. देना०५ वर्ग 27 गाथा। थरू पुं०(देशी) त्सरौ,देना०५ वर्ग 24 गाथा। थल न०(स्थल) अटव्याम. दशा०७ अ०ा उच्चभूमिभागे, उत्त०२ अ०। भूमिप्रदेशविशेषे, स्था०५ ठा०३उ०। ध०। ''थलेसु बीयाई।' यदा प्रचुरा वर्षा भवति तदा स्थलेषु फलावाप्तिः / उत्त० 12 अ०। आकाशे, नि०चू०१3०। (स्थलव्याख्या णईसंतार' शब्देऽस्मिन्नेव भागे 1740 पृष्ठे द्रष्टव्या) थलअ पुं०(देशी) मण्डपे, देना०५ वर्ग 25 गाथा। थलकुक कुडियंड न०(स्थलकुक्कुट्यण्ड) इह कवलप्रक्षेपणाय मुखे विडम्बिते यदाकाशं भवति तत्स्थल भण्यते, स्थलमेव कुक कुट्यण्डक स्थलकुक्कुट्यण्डकम्। कवलप्रक्षेपार्थ विकाशिते मुखे, व्य०७७०। थलकुक् कुडियंडप्पमाण न०(स्थलकुक कुट्यण्डप्रमाण) मुखविवरप्रमाणे कवले, यावत्प्रमाणमात्रेण कवलेन मुख प्रक्षिप्यमाणेन मुखं न विकृतं भवति। व्य०७ उ०। थलचार पुं०(स्थलचार) स्थले रथाऽऽदिना देशान्तरावाप्ती, आचा०१ श्रु०५ अ०१उ०। थलयपुप्फ न०(स्थलजपुष्प) विचकिलकोरण्टकाऽऽदिक स्थल एव जायमाने कुसुमे, आ०म०१ अ०१खण्ड। प्रज्ञा०। थलयर पुं०(स्थलचर) स्थले चरतीति स्थलचरः / स्था०१० ठा०। स्थलजेषु पञ्चेन्द्रियतिर्यक्षु, स्था०१० ठा०। स० स्थलचरभेदाःसे किं तं थलयरपंचिंदियतिरिक्खजोणिया? थलयरपंचिंदियतिरिक्खजोणिया दुविहा पण्णत्ता / तं जहा-चउप्पयथ--- लयरपंचिंदियतिरिक्खजोणिया, परिसप्पथलयरपंचिंदियतिरिक्खजोणिया / से किं तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया ? चउप्पयथलयरपंचिंदियतिरिक्खजोणिया दुविहा पण्णत्ता / तं जहा-समुच्छिमचउप्पयथलयरपंचिंदियतिरिकखजोणिया, गब्भवक्कं तियचउप्पयथलयरपंचिंदियतिरिक्खजोणिया। जहेव जलयराणं तहेव चउक्कओ भेदो। सेत्तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया / से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ? परिसप्पथलयरपंचिंदिया दुविहा पण्णत्ता / तं जहा-उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया, भुयपरिसप्पथलयरपंचिंदियति-- रिक्खजोणिया। से किं तं उरपरिसप्पथलयरपंचिंदियतिरि-- क्खजोणिया? उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणि-या दुविहा पण्णत्ता / जहेवजयराणं तहेव चउक्कओ भेओ। एवं भुयगपरिसप्पाण वि भाणियव्वा / सेत्त भुयगपरिसप्पथलवरपंचिंदियतिरिक्खजोणिया / सेत्त थलयरपंचिंदियतिरिक्खजोणिया। अथ के ते पञ्चेन्द्रियतिर्यग् योनिकाः? पञ्चेन्द्रियतिर्यग् योनिकास्त्रिविधाः प्रज्ञप्ताः / तद्यथा-जलचराः, स्थलचराः, खचराच। अथ के ते जलचराः? जलचरा द्विविधाः प्रज्ञप्ताः / तद्यथा-समूछिमाश्व, गर्भव्युत्क्रान्तिकाश्च / अथ के ते संमूर्छिमाः? समूछिमा द्विविधाः प्रज्ञप्ताः / तद्यथा-पर्याप्तकाश्व, अपर्याप्तकाश्च / अथ के ते गर्भव्युत्क्रान्तिकाः? गर्भव्युत्क्रान्तिका द्विविधाः / तद्यथा पर्याप्तकाः, अपर्याप्त काश्च / एवं चतुष्पदा उरःपरिसर्पा भुजपरिसर्पाः पक्षिणश्च प्रत्येक चतुष्प्रकारा वक्तव्याः / जी०३प्रति०४उ०। प्रज्ञा०। थली स्त्री०(स्थली) देवद्रोण्याम्, नि०चू० १उ० थलीघोडय पुं०(स्थलीघोटक) देवडङ्गरापरपर्याय पशुविशेषे, व्य०७ उ०। थव पुं०(स्तव) 'थय' शब्दार्थे , आ०चू०३अ०। थवइय त्रि०(स्तवकित) संजातपुष्पस्तवके, भ०१श०१उ०। जी०। औ०। ज्ञा०। जं०। राग थवइल्ल पुं०(देशी) प्रसारितोरुद्वयोपविष्ट, देवना०५ वर्ग 26 गाथा। थवण न०(स्तवन) 'थयण' शब्दार्थे , आव०२ अ०। थवथुइमंगल न०(स्तवस्तुतिमङ्गल) थयथुइमंगल' शब्दार्थे , उत्त० 26 अग थवपरिण्णा सी०(स्तवपरिज्ञा) थयपरिणा' शब्दार्थे, पञ्चा०६ विव० थवपाठ पुं०(स्तवपाठ) 'थयपाठ' शब्दार्थे, पञ्चा०३ विव०॥ थवय पुं०(स्तवक) पुष्पगुच्छे, जी०३ प्रति०४३०। थवविहि पुं०(स्तवविधि) 'थयविहि' शब्दार्थे, पञ्चा०६ विव०। थवसरण न०(स्तवस्मरण) 'थयसरण' शब्दार्थे, पञ्चा० 8 विव० थविर पुं०(स्थविर) प्रवर्तितव्यापारान् संयमयोगेषु सीदतः साधून ज्ञानाऽऽदिषु ऐहिकाऽऽमुष्मिकापायदर्शनतः स्थिरीकरोतीति स्थविरः। प्रव०२ द्वार। प्रति०। स्था०। ध०। उत्त०। आचाo"स्थविरविचकिलायस्कारे" ||1 / 166|| इति आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सहैत् 'थेरो' / आर्षे 'थविरो' इत्यपि / प्रा०१ पाद / "अनादौ शेषाऽऽदेशयोर्द्रित्वम्" ||८इतिथद्वित्वनिषेधः / प्रा०२ पाद / सीदतां स्थिरीकरणहेतौ, दश०६ अ०। १उ०। द्वा०। व्याध अधुना स्थविरस्वरूपमाहसंविग्गो मद्दविओ, पियधम्मो नाणदंसणचरित्ते। जे अढे परिहायइ, सारेंतो ते हवइ थेरो / / यः संविग्रो मोक्षाभिलाषी, मार्दवितः सं ज्ञातमाविक : (?) प्रियधर्मा एकान्तवल्लभः, संयमानुष्ठाने यो ज्ञानदर्शनचारित्रेषु मध्ये यानर्थानुपादेयानुष्ठानविशेषान् परिहापयति हानि नयति