________________ थय 2385 - अभिधानराजेन्द्रः - भाग 4 थयविहि अनयोरेव तु गुरुलाघवविधिमाह प्रश्रे, उत्तरम्-परपाक्षिकसंपादितस्तोत्राऽऽदीनां मातङ्गतुरुष्काऽऽदिआरंभच्चाएणं, णाणाऽऽइगुणेसु वड्डमाणेसु / सपादितरसवत्युपमान सतां वक्तुमेवानुचितमिति किं प्रतिवचनेन? दव्वत्थयहाणी वि हु, न होइ दोसाय परिसुद्धा / / 6 / / १३प्र०ा ही०१ प्रका० शक्रस्तवपाठे. उत्त० २६अ०। श्रीआदिनाथवारके आरम्भत्यागेन हेतुना ज्ञानाऽऽदिगुणेषु वर्द्धमानेषु सत्सु द्रव्य- | यं चतुर्दिशति स्तवं पठितवन्तः, तमेवार्थतः श्रीमहावीरवारकेऽपि, परं स्स्तवहानिरपि कर्तुर्न भवति दोषाय परिशुद्धा सानुबन्धा / इति सूत्रपाठनियमो नास्तीति परम्पराऽस्तीति युक्तिरपि च तथैव दृश्यते। गाथाऽर्थः // 6 // 17 प्र० सेन०४ उल्ला) इहैव तन्त्रयुक्तिमाह थयण न०(स्त्वन) स्तुती, "थुइथयणवंदणनम-सणाणि एगट्टियाणि एत्तो वि य णिहिट्ठो, धम्मम्मि चउव्विहम्मि विकमो अ। एआणि।'' आव०२ अन इह दाणसीलतवभावणामए अन्नहाजोगा|७|| थयथुइमंगल न० (स्तवस्तुतिमङ्गल) स्तवः शक्रस्तवपाठः, स्तुअत एव द्रव्यस्तवाऽसदिभावाद् निर्दिष्टो भगवद्भिर्धर्म चतुर्विधेऽपि तिस्तूीभूय कथनम् / स्तवाश्च स्तुतयश्च स्तवस्तुतयः, ताएव मङ्गलं क्रमोऽयं वक्ष्यमाणः, इह प्रवचने दानशीलतपोभावनामये धर्मेऽन्यथा स्तवस्तुतिमङ्गलम् / स्तवस्तुतिरूपे भावमङ्गले, उत्त०२६ अ०। योगादस्य धर्मस्येति गाथाऽर्थः / / 7 / / स्तवफलप्रतिपादनम्तदेवाऽऽह थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं संतं बज्झमणिचं, ठाणे दाणं पि जो ण विअरेइ। नाणदंसणचरित्तबोहिलाभं जणयइ / नाणदसणचरित्तबोहि लाभसंपन्ने य जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं इय खुडगो कहं सो, सीलं अइदुद्धरं धरइ ? ||5|| आराहेइ।।१४|| सद्विद्यमानं, बाह्यमात्मनो भिन्नम्, अनित्यमशाश्वतं, स्थाने हे भदन्त ! स्तवः शक्रस्तवरूपः, स्तुतिर्या उर्धीभूय कथनरूपा। पात्राऽऽदौ, दानं पिण्डाऽऽदियो न वितरति न ददाति क्षौद्र्यात् (इय) एवं अथवा एकाऽऽदिसप्तश्लोकान्ता यावदष्टोत्तरशतश्लोका वाच्याः। स्तुतिश्च क्षुद्रको वराकः कथमसौ शीलं महापुरुषसेवितमतिदुर्द्धर धारयति? नैवेति गाथाऽर्थः // 8 // स्तवश्व स्तुतिस्तवौ, तौ एव मङ्गलं भावमङ्गलरूपं स्तुतिस्तवमङ्गलं, तेन स्तुतिस्तवमङ्ग लेन जीवः किं जनयति? स्तवस्तुतिमङ्ग लेनेति अस्सीलो अण जायइ, सुद्धस्स तवस्स हंदि विसओ वि। पाठस्तु आर्षत्वात् / गुरुः प्रश्नोत्तरमाह-हे शिष्य ! स्तवस्तुतिमङ्गलेन जहसत्तीऍ तवस्सी, भावइ कह भावणाजालं ? III जीवो ज्ञानदर्शनचारित्रबोधिलाभं जनयति / तत्र ज्ञान मतिश्रुताऽऽदि, 'अशीलश्च न जायते' नियम एष शुद्धस्य तपसो मोक्षाङ्ग भूतस्य, हन्दि दर्शनं क्षायिकसम्यव त्वं, चारित्रं विरतिरूपं, तद्रूप एव बोधिलाभा विषयोऽपि यथाशक्त्या तपस्वी मोहपरं तत्र भावयति कथं भावना जैनधर्मप्राप्तिानदर्शनचारित्रबोधिलाभस्तं जनयति, ज्ञानदर्शनचारित्रजालम्? तत्त्वतो नैव / इति गाथाऽर्थः / / 6 / / बोधिलाभसम्पन्नश्च जीव आराधना ज्ञानाऽऽदीनामासेवनामाराधयति एत्थं च दाणधम्मो, दव्वत्थयरूवमो गहेअव्वो। साधयति / कीदृशीमाराधनाम्?-कल्पविमानोत्पत्तिका, कल्पाश्च सेसा उसुपरिसुद्धा, णेया भावत्थसयरूवा / / 10 / / विमानानि च तेषु उत्पत्तिर्यस्याः सा कल्पविमानोत्पत्तिका, ताम्। पुनः अत्रच प्रक्रमे दानधर्मो द्रव्यस्तवरूप एव ग्राह्योऽप्रधानत्वात, शेषास्तु कीदृशीमाराधनाम्? अन्तक्रियाम्-अन्तस्य संसारस्य, कर्मणा वा सुपरिशुद्धाः शीलधर्माऽऽदयो ज्ञेया भावस्तवस्वरूपाः प्रधानत्वादिति अवसानस्य क्रिया अन्तक्रिया, तामेवंभूतां ज्ञानाऽऽद्याराधनां साधयति, गाथाऽर्थः / / 10 / / कल्पाः सौधर्माऽऽदयो देवलोकाः, विमानानि नवग्रैवेयकपञ्चानुत्तरविइहैवातिदेशमाह मानानि ज्ञानाऽऽद्याराधनया कश्चिद्भरताऽऽदिवत् दीर्घकालेन मुक्तिं इय आगमजुत्तीहि, तं तं सुत्तमहिगिच्च घीरेहिं। प्राप्नोति / कश्चिद् गजसुकुमालवत् स्वल्पकालेनैव मुक्तिं प्राप्नोतीति दव्वत्थयाऽऽदिरूवं, विवेइयव्वं सबुद्धीए॥११।। भावः / / 14 / / उत्त० 26 अ०। (तद्वक्तव्यता 'गयसुकुमाल' शब्दे (इय) एवमागमयुक्तिभिस्तत्तत्सूत्रमधिकृत्य धीरैर्बुद्धिमदिव्य- | तृतीयभागे 843 पृष्ठे द्रष्टव्या) स्तवाऽऽदिरूपं विवेक्तव्यं सम्यगालोच्येति वक्तव्यं स्वबुद्ध्या / इति / थयपरिण्णा स्त्री०(स्तवपरिज्ञा) 'वणिज्जइ जीए इव, दुविहो वि गाथाऽर्थः / / 11 / / गुणाऽऽइभावेण / ' वर्ण्यते यस्यां ग्रन्थपद्धतौ स्तवः द्विविधोऽपि उपसंहरन्नाह द्रव्यभावरूपो गुणाऽऽदिभावेन गुणप्रधानरूपतया / प्राभृतविशेषे, एसेह थयपरिण्णा, समासओ वण्णिआ मए तुब्भं / पं०व०४ द्वार / प्रति०। (सा च सूत्ररूपा इदानीमनतिप्रसिद्धा, वित्थरओ भावत्थो, इमीऍ सुत्ताउणायव्वो / / 12 / / गाथारूपपशवस्तुकप्रकरणे प्रतिपादिता, अस्माभिः 'चेइय' शब्दे एषेह स्तवपरिज्ञा स्तवपद्धतिः समासतो वर्णिता मया युष्माकं विस्तरता | तृतीयभागे 1220 पृष्ठे विन्यस्ता) भावार्थोऽस्याः स्ववपरिज्ञायाः सूत्राज्झातव्यः / इति गाथाऽर्थः / / 12 / / थयपाठ पुं०(स्तवपाठ) शक्रस्तवाऽऽदिस्तवपटने, पञ्चा०३ विव०। पं०००४ द्वार। प्रतिका दर्श०। ध०। परपाक्षिक-संपादितस्तोराऽऽदिक थयविहि पुं०(स्तव विधि) स्तवःपूजा तस्य विधिविधानं मातङ्गतुरुष्कसंपादितरसवतीवदनास्वाद्यमेव, कश्चिद्विशेषो वा? इति | प्रकार: स्तवविधिः / स्तवपरिज्ञायाम् , '' नमिऊण जिणं वीरं,