________________ थंभणया 2383 - अभिधानराजेन्द्रः - भाग 4 थय वाऽऽत्मनो न प्रदेशानामवरोधे, प्रज्ञा०१६ पद / आ०म०। सूत्रका भवनपतिनिकाय, प्रज्ञा०२ पद। स्था०। 'छावत्तरि थणियकुमारावासथंभणी स्त्री०(स्तम्भनी) स्तम्भनकारिणि विद्याभेदे, सूत्र०२ श्रु०२ | सयसहस्सा पण्णत्ता।" भ०१६ श० १३उ०। अ० ज्ञा०। थणियसह पुं०(स्तनितशब्द) मेघगर्जित, स्था०३ टा०१ उ०। थंमिय त्रि०(स्तम्भित) स्तब्धीकृते, स्था०८ठा०। 'कडगतुडि- थत्तिअ (देशी) विश्रामे, देना०५ वर्ग 26 गाथा। यथभियभुया।" प्रज्ञा०२२ पद। औ० स०। प्रज्ञा०। आ०म०। थद्ध त्रि०(स्तब्ध) मानवति, स०३० सम०। अहङ् कारिणि, उत्त०१७ थक्क धा०(फक्व) गतौ, "फक्कस्थक्कः" / / 17 / / इति फक्कते- अ० ग०। यत्किञ्चनकारिणि मानिनि, सूत्र०२ श्रु०२ अ०। स्तब्धकृते स्थक्काऽऽदेशः / प्रा०४ पादा अवसरे, दे०ना०५ वर्ग 24 गाथा। थक्कइ द्वितीयदोषदुष्ट वन्दने, बृ०३उ०। आव०। प्रव०। स्तब्ध-स्तावत्-द्रव्यतो, फछति। "धातवोऽऽर्थान्तरेऽपि / / 8 / 4 / 25 / / इति नीचां गतिं करोति भावतश्च / भवत्यत्र चतुर्भड्किा / तद्यथा- द्रव्यतः स्तब्धो न भावतः, विलम्बयति वा तदर्थे बोद्धव्याः। प्रा०४ पाद। भावतः स्तब्धो न द्रव्यतः। अपरो द्रव्यतो भावतश्च / अन्यः पुनर्न द्रव्यतो *स्था धा०। गतिनिवृत्तौ, "स्थष्ठा-थक्कं -चिट्ठ-निरप्पाः" नाऽपि भावत इति / अत्र चरमो भङ्गः शुद्धः / शेषभङ्ग केष्वपि ||4|16|| इतितिष्ठतेस्थक्काऽऽदेशः। "थकई" तिष्ठति। प्रा०४ पाद। भावतस्तब्धोऽशुद्ध एव / द्रव्यतस्तु भक्तो विकल्पितः उदरपृष्ठस्थूलप्रस्तावे, पुंगा 'थक्ने आतो ति नाऊण' व्य०६उ०। देशोऽवसरः विवादिवाधितोऽवनामं कर्तुमशक्तः कारणिकः स्यादपि स्तब्धो न तु स्थक्कमिति पर्यायाः। विशे० निष्कारणिक इति भावः / बृ०३उ० थक्कारेंत त्रि०(थक्कारयत्) 'थक्का' इत्येवं महान्तं शब्दं कुर्वति, आ०म० थभरदह पुं०(स्तब्धरहद) अयोध्यायां स्वर्गद्वारस्थाने हृदे, "गोमुह१अ०१खण्ड। जक्खो जत्थ थब्भरदहो सरऊनईए समं मिलितो सग्गदुवारं ति थगण न०(स्थगन) पिधाने, स्था०४ठा०४उ०। संवरणे, आव०६अ०) पसिद्धिमावन्नो।" ती० 12 कल्प। थगिय नि०(स्थगित) पिहिते, दश०५ अ०१3०1 संवृते, परित्यक्ते, / थमिय (देशी) विस्मृते, देवना०५ वर्ग 25 गाथा। आ०म०१ अ०रखण्ड। आव० थय पुं०(स्तव) 'ष्टुम् स्तुतावित्यस्मादच्। आ०चू०३अ० गुणकीर्तने, व्या थग्गया (देशी) चञ्चौ, दे०ना० 5 वर्ग 26 गाथा। अथ स्तुतिस्तवयोर्विशेषमभिधित्सुराहथग्घ पु०(देशी) गाधे, दे०ना०५ वर्ग 24 गाथा। एगदुगे तिसलोका, थुतीसु अन्नेसि होइ जा सत्त। थट्टी (देशी) पशौ,दे०ना०५ वर्ग 24 गाथा। देविंदत्थयमादी, तेणं तु परं थया होइ / / थण पुं०(स्तन) वक्षोजे, पयोधरे, मांसगोले, ज्ञा०२ श्रु०१ वर्ग 1 अ०। एकश्लोका, द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति। परतश्चतुः श्लोकाऽऽअनु०। कुचे, है०। आव०। दिकः स्तवः / अन्येषामाचार्याणां मतेन एकश्लोकाऽऽदिकः यावत् सप्त थणगच्छीर न०(स्तनकक्षीर) पयोधरदुग्धे, त०। स्तवः, यथा देवेन्द्रस्तवाऽऽदयः / आदिशब्दात्कर्मस्तवाऽऽदिपरिग्रहः / थणण न०(स्तनन) रारटने, सूत्र०१ श्रु०५ अ०२उ०ा आक्रन्दने, सूत्र०१ व्य०७ उ०। 'संथा। थओ चउविहो, णामठवणाओ गताओ" / श्रु०५ अ०१3०। आक्रोशे, आचा०१ श्रु०६ अ०१3०1 सूत्रा आ०चू०१अ०आ०म०। सूत्रा पञ्चा०। सशब्दनिःश्वोरसे, सूत्र०१ श्रु०२ अ०३उ०। अधुना स्तवनिक्षेपप्रतिपादनार्थमाहथणदोस पुं०(स्तनदोष) कायोत्सर्गदोषभेदे, "ओच्छाइऊण य थणे, नाम ठवणा दविए, भावे य थयस्स होइ निक्खेवो। चोलगपट्टेण ठाइ उस्सग्गं / ' अवच्छाद्य स्थगयित्वा स्तनौ चोलपट्टन दव्वथओ पुप्फादी, संतगुणुक्कित्तणा भावे // 3 // देशाऽऽदीना रक्षणार्थम् / अथवा-अनाभोगदोषेण वा अज्ञानदोषेण (नामं ति) नामस्तवः, स्थापनास्तवः, द्रव्यविषयो द्रव्यस्तवः। (भावे करोत्युत्सर्गमिति स्तनदोषः / / प्रव०५ द्वार। त्ति) भावविषयो भावस्तवः / इत्थं स्तवस्य निक्षेपो न्यासो भवति, थणपीलण न०(स्थनपीडन) पयोधरचम्पने, त० चतुष्प्रकार इति शेषः / तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तथणहर पुं०(स्तनभर) "ख-घ-थ-ध-भाम्"|८११८७।। इति भस्य वस्वरूपमाह-द्रव्यस्तवः पुष्पाऽऽदिः, आदिशब्दाद् गन्धरूपाऽऽदिहः। वक्षोजगौरवे, प्रा०१ पाद। परिग्रहः / कारणे कार्योपचाराच्चैवमाह-अन्यथा द्रव्यस्तवः पुष्पाऽऽदिभिः थणिय न०(स्तनित) मेघगर्जिते, प्रश्न०४ आश्र० द्वार। अनु०। प्रव०। समभ्यर्चनमिति द्रष्टव्यम्। तथा सद्गुणोत्कीर्तना भावे इति। सन्तश्च ते दीर्घविस्वराऽऽक्रन्दने, सूत्र०१ श्रु०५ अ०१उ०। रसिते, सका भोगसमये गुणाश्च सद् गुणाः / अनेन असत्सु गुणेषु कीर्तनानिषेधमाह, करणे दूरतरधनगर्जितानुकारिशब्दे, उत्त० 1610 / कृतमन्दध्वनौ, त्रिका मृषावाददोषसङ्गात् / सद् गुणानामुत्कीर्तनात् प्राबल्येन परया भक्त्या ज्ञा०१श्रु०१अास्तनितकुमारे भवनपतिभेदे, तं०। कीर्तना संस्तवना / यथाथणियकुमार पुं०(स्तनितकुमार) भूषणनियुक्तहयवररूपचिह्नधरे दशमे "प्रकाशितं तथैकेन, त्वया सम्यक् जगत् त्रयम्।