________________ थंभणय 2382- अभिधानराजेन्द्रः - भाग 4 थंभणया ववखारपव्वए रयणसीहराया, तस्स भोपालनामिअंधूअं रूवला- भणिअ-एआओ नव सुत्तकुकुडीओ उम्मोहेसु। पहुणा भणिअन सक्कमि / वण्णसंपन्नं दखूण ताए सयाणुरायस्स तं सेवमाणस्स वा सुमिणो दिट्ठो, तीए भणिअं-कह न सक्केसि? अज्ज वि वीरतित्थं वीर ! पभावेसि, पुत्तो नागऽजुणो नाम जाओ। सो अ जगएण पुत्तसिणेहमो-हिअमणेण नवंगवित्तीओ अकाहिसिा भय वया भणियं-अहमेवंविहसरीरे काहामि / सव्वासि महो महीणं फलाई मूलाई दलाई कंदाइं च भुजाविओ। देवया वुत्थंभणवपुरे सेढीनइउवकंठे खंखरपलासमज्झे सयं सयंभूसितप्पभावेणं सो महासिद्धिहिं अलंकिओ सिद्धपुरिस त्ति विक्खाओ पुहविं रिपासनाहो अत्थइ, तत्थ पुरे देवे वंदेह, जेण सुत्थसरीरा होह। तओ विअरंतो सालवाहणे रन्नो कलागुरू जाओ। सो अगयणगामिणिविजाअ- गोसे साहू असावयसंघेण वंदिया पहुणा भणियं-थंभणए पासनाह ज्झयणत्थं पालित्तयपुरसिरिपालआ-यरिए सेवेइ। अन्नया भोअणावसरे वंदिस्सामो। संघेण विनायंनूणं कोइ उवएसो पहू,णं, तो एवं आइसति। पायप्पलेवबलेण गयणे उप्पइए पासइ, अट्ठावयाई तित्थाणि नमंसिआ तओ भणि-संघेण अम्हे वि वंदिस्सामो / तओ बाहणेण गच्छंतरस सट्ठाणमुवागयाण तेसिं पाए पक्खालिऊण सत्तुत्तरसयमहासहाणं पहुणो थणयं सरीरं सुत्थं जायं। अओ धवलक्कयाओ परओ चरणचारेण आसायणवन्नगंधाईहि नामाई निच्छइऊण गुरूवएसं विणा वि पायं लेवं विहरता पत्ता थभणपुरंगुरू, सावया सव्वत्थपासनाहमवलोइंति। गुरुणा काउंकुकुडपोउव्व उप्पयंतो अवडतमे निवडिओ। वणजजरिअंगो गुरूहिं भणिआखंखरपलासमज्झे पलोएहि, तेहिं तहा कए दिट्ट सिरिपासनापुट्ठो-किमयं ति? तेण जहट्टिए वुत्ते तस्स कोसल्लबमक्कमित्ता आयरिआ हपडिमामुह। तत्थ य पइदिणं एगा धेणू आगम्म पडिमामत्थर खीरं झरइ तस्स सिरे पउमहत्थं दाउं भणंति-सट्टिअंतदुलोदगेण ताणि ओसहाणि तओ पहिहिं, सावएहिं जहा दिट्ट निवेइअंगुरुणो। अभयदेवसूरी वि वडित्ता पायपलेवं काउंगयणे चक्किआसि त्ति / तओ तं सिद्धिं पाविअ तत्थ गंतुं मुहदसणमेत्तेण थोउमाढत्तो-"जय तिहुयणवरकप्परुक्ख' परितुट्टो पुणो कया वि गुरुमुहाओ सुणेइ-जहा सिरिपासनाहपुराओ इचाइतक्कालिअवत्तेहिं / तओ सोलससु वित्तेसु कएसु पश्चक्खी हूआ साहिज्जतो सव्वइच्छीलक्खणोवलविखजंतो अ महासई वि लयाए सव्वंगपडिमा / अओ चेव-"जय पचक्खजिणेसर त्ति" सत्तरसमे वित्ते अमद्दिजंतो रसो को डिवेही हवइ / तं सोऊण सो पासनाहपडिम पढि। तओ वत्तीसाए पुण्णाए अंतिमवित्तदुगं अईव देवयाइड्डिकर ति अन्नेसिउमारखो। इओ अबारबईसमुद्दविजय-दसारेण सिरिनेमिनाह- नाऊण देवयाए विन्नत्तं न य क्त्तीसाए वि वित्तेहिं सन्निज्झं करिस्सामि मुहाओ महाऽइसय नाऊण रयणमई सिरिपासनाहपडिमा पासायम्मि ति, अंतिमवित्तदुर्ग उरसारेह, मा अम्हं कलियुगे आगमणं दुक्खाय होति। ठवित्ता पूइआ / वारवईदाहाणंतरं समुद्देण पाविया सा पडिमा तहेव पहुणा तहा कयं। संघेण सह चिइवंदणा कया। तत्थ संघण उत्तुंगं देवहरयं समुद्दमझे ठिआ। कालेण कंतीवासिणो धणवइनामस्स संजतिअस्स कारिअं / तओ उवसंतरोगेण पहुणा तोसिओ सिरिपाससामी, तं च जाणवत्तं देवयाइ-सयाओ खलिअंजत्थ जिणबिंबं चिट्टइत्ति दिव्वबायाए महासिद्ध पसिद्ध। कालाइक्कमेण क्या ठाणाईणं नवंगाणं वित्ती, आयारंगनिच्छियं नाविए तत्थ परिक्खिविअ सत्तहिं आमतंतूहिं संदाणिअ सुअडंगाणं तु पुट्विं पि सीलंगाऽऽयरिएण कया आसि। तओ परं चिर उद्धरिआ पडिमा, निअनयरीए नेऊण पासायम्मि ठाविआ चिंताइरित्त- वीरतित्थ पभाविअ पहुण त्ति।" इति स्तम्भनकल्पशीलोञ्छः / ती० लाभपहिडेण पूइज्जइ पइदिणं / तओ सव्वाइसाइ तं बिंब नाऊण नाग- 52 कल्प। जुणो सिद्धरससिद्धिनिमित्त अवहरिऊण सेढीनईए तडे ठाविसु / तस्स "दढवाहिविहुरिअंगा, अणसणगहणत्थमाहविअसंघा! पुरओ रससाहणत्थं सिरिसालवाहणरन्नो चंदलेहाभिहाणं महासईदविं नवसुत्तकुक्कुडिविडो-क्खणाय भणिया निसि सुरीए / / 1 / / सिद्धवंतरसनिषेण तत्थ आणाविअपइनिसं रसमद्दणं कारेइ। एवं तत्थ दो वि अ हत्थअसत्थी, नवंगविवरणकहावमुक्तरिया। भुजो भुञ्जो गयागएणं तीए बुद्ध ति पडिवन्नो / सा तेसि ओसहाणं थंभणयपासवंदण, उवइट्ठाऽऽरोग्गविहुणो य॥२॥ मद्दणकारणं पुच्छेइ। सोअकोडीरसवेहे वुत्ततं जहिट्ठिअंकहेइ। अण्णया थंभणयाओ वलिया, धवलक्कपुराउ पयचरणचारी। दुण्ह निअपुत्ताणं तीए निवेइअं-जहा एअस्स रससिद्धी होहि त्ति / ते थभणपुरम्मि पत्ता, सेढीतडजरयलाभवणे // 3 // रसलुद्धा निअरज्जं मुत्तुं नागज्जुण-पासमागया कइअवेण त रसं घित्तुमणा गोपयवरणुवलक्खिय-भुवि 'जय तिहुअण' थयद्धपचक्खे। पच्छन्नवेसा जत्थ नागजुणो भुंजइ तत्थ रससिद्धिवत्तं पुच्छंति। सा य पासे पूरिअथवणा, गोविअ सकलं च बित्तदुडा / / 4 / / तज्जाणणत्थं तद्दट्टुं सलूणं रसवई साहेइ, छम्मासे अइकंते खारि त्ति संघ कराविअ भवणे, गयरोगा ठविअ पासपहुपडिमा। दूसिया तेण रसवई, तओ इंगिएहिं रसं सिद्ध नाऊण पुत्ताणं निवेइअ तीए / तेहिं च परंपराए नायं, जहा-वासुगिणाए अस्स दज्झंकुराओ मचू सिरिअभयदेवसूरी, वि जयंतु नवंगवित्तिकरा / / 5 / / कहिओ त्ति, तेण च सत्थेण नागजुणो निहओ। जत्थ य रसो, थभिओ यन्मार्गेऽपि चतुःसहस्रसरदो देवाऽऽलये, योऽर्चितः, तत्थ थभणयं नाम नयरं संजायं। तओ कालंतरेण तं बिंब वयण-मित्तविज स्वामी वासववासुदेववरुणः स्वर्वाधिमध्ये ततः। भूमिअंतरिअंग संवुतं / / इओ अ चंदकुले सिरिवद्धमा-णसूरिसीसजि कान्त्यामिभ्यधनेश्वरेण महता नागार्जुनेनार्चितः , णेसरसूरीणं सीसो सिरिअभयदेवसूरी गुज्जररन्नाए संभाणयाणे विहरिओ। पायात् स्तम्भनके पुरे स भवतः श्रीपार्श्वनाथो जिनः / / 1 / / " तत्थ महावाहिवसेण अईसाररोगे, जाए, पचाऽऽसन्ननगरगामे हितो ती०६ कल्प। पविखपडिक्कमणत्थमागंतुकामो विसेसेण आहूओ, मिच्छादुमडदाणत्थं थंभणपुर न०(स्तम्भनक) भवभयहराऽऽख्यपार्श्वनाथस्थाने पुरभेदे, सव्यो विसावयसंघो। तेरसीअद्धरत्ते अभणिअं-पहुणो सासणदेवयाए / ती०६ कल्प। भयवं ! जग्गहसु / अह तओ मंदसरेणं वुत्तं पहुणा-के तुमे ? निद्यादेवीए | थंभणया स्त्री०(स्तम्भनता) ग्रीवायां धमन्यादीनां तिष्ठ तो