________________ थंडिल 2381 - अभिधानराजेन्द्रः - भाग 4 थंभणय अणडगलिते अतीव लच्छारियं, दवेण जुत्तेण थोवेणेति भणियं होति, तेण ए सुज्झति / असुद्धे दिट्ट उड्डाहो, सेहो वा विप्परिणमेञ्ज / अह अजुत्तेण बहुणा दवेण धोवति तोप्लावनादिदोसा,एते अपुंछिजते दोसा। अविधीए पुछिते इम पच्छद्धं, अविधिपुछिएहिं आयविराहणा / अह जीरकाओ ति संजमविराहणा य ! इमा अविधीकट्ठण कलिंवेण व, पत्तसलागाएँ अंगुलीए वा। एसा अविधी मणिता, डगलगमादी विधी चेव / / 305 / / पतं पलासपत्ताऽऽदि, डगलेण वा, चीरेण वा, अंगुलिए वा एसा तिविधा विधी। डगला पुण दुविधा-संबद्धा भूमीए हुज, असंबद्धा वा होज / जे असंबद्धा ते तिविधा-उक्कोसा तिउवला लेटू मसिणा मज्झिमा, इट्टालं जहाण। जम्हा एते दोसातम्हा पुंछाऽऽदाणं, काऊणं डगलगाण छड्डेजा। उत्थाणोसहपाणे, असतीव सण कुज्ज आदाणं / / 306 / / आयाण डगलगादीण छडेज उच्चार वोसिरिजा / वितियपद गाहा पच्छद्ध-उत्थाणं अतिसारो, ओसहपीतो वा ण गेण्हति, असती वा ण गेण्हति। जे भिक्खू उचारपासवणं परिट्ठवित्ता णायभइ, णायमंतं वा साइजइ।।१४४|| जे भिक्खू उचारपासवणं परिट्ठवित्ता तत्थेव आयमति, आयमंतं वा साइज्जइ॥१४५|| जे भिक्खू उच्चारपासवणं परिट्ठवित्ता अइदूरे आयमति, आयमंतं वा साइज्जइ॥१४६॥ तिण्णि सुत्ता-उचारे वोसिरिजमाणे अवस्सं पासवणं भवति त्ति तेण गहितं पासवणं पुंछाओ अणगारिए णायमंति, जहा-उच्चारे तत्थेव त्ति, थंडिले जत्थ सण्णा ओसरिया, अतिदूरे हत्थसयपमाणमेत्ते। गाहाउच्चारं वोसिरित्ता,जे भिक्खू णेव आयमेजा वि। दूरे अचासण्णे, सो पावति आणमादीणि / / 307 / / आयमणं पिल्लेवणं, आसएणं तत्थेव थंडिले। अणायमंते इमे दोसाअयसो पवयणहाणी, विप्परिणामे व सेहएँ दुगुंछा। दोसा अणायमंते, दूराऽऽसण्णाऽऽयमंते य॥३०८।। अयसा-इमे असोइणो त्ति ण एते पिल्लेवें ति, ण पव्वयंति, अण्णे वि पब्वयते वारेति। पवयणहाणी-हंसणे चरिते वा अभुवगमे काउंकामस्स विप्परिणामो भवति, सेहाण वा मा एतेहिं विट्टलेहि सह संफास करेह, एसा कुच्छा। दूरे वि एते दोसा, आसपणे वि एते चेव दोसा / कह? सागारिओ पासति, संजओ आसपणे वोसिरिउं दूरं गतो, सागारिओ वि जोविउंपराभग्गो, ण णिल्लेवंति लोगस्स कहेति। आसण्णे तत्थेव संजतो णिल्लेवेउं गतो, सागारिए आगंतुं पलोइयं०जाव मुत्तियं पेक्खति, एत संकातिअंण णिल्लेवति, पच्छा लोगस्स कहेति। गाहाउत्थाणोसहपाणे, दवे असतीए व णायमेजाहि / थंडिल्लस्स व असती, आसण्णे वा वि दूरे वा // 306 / / अन्नरस थंडिलस्स असति तत्थेव निल्लेवेति, थडिलाओ वा दूरं गंतुं निल्लेवेति, सागारिओ पुणो वा लेवावेति / जे चिक्खू उच्चारपासवणं परिट्ठवित्ता परं तिण्हं णावापूराणं आयमइ, आयमंतं वा साइजइ / / 147 / / णाव त्ति पसती, ताहि तिहिं आयमियव्वं / अण्णे भणंति-अंजली पढमणावापूर तिहा करेति, अवयवे वि किंचित् वितियं णाणपूरं तिहा करेत्ता सव्वावयव विसोहिति, ततियं णावापूरं तिहा करेत्ता तिणि कप्पे करेति सुद्धं, अतो परं जति तो मासलहु। गाहाउच्चारमायरित्ता, परेण तिण्हं तु णावपूराणं / जे भिक्खू आयामति, सो पावति आणमादीणि / / 310 / / इमे दोसाउच्छोलणुप्पिलावण-पडणं तसपाणतरुगणादीणं। कुरुवयदोसा य पुणो, परेण तण्हाऽऽयमंतस्स // 311 / / उच्छोलणा पधोविस्स दुलभा, सोवि तारिसयस्स उच्छोलणा दोसा भवति, पिपीलिगाऽऽदीणं वा पासणाण उप्पिलावणा हवति, खिल्लगंधे तसा पडति, तरुगणपत्ताणि वा पुप्फाणि वा फलाणि वा पति, आतिग्गहणेणं पुढविआउतेउवाऊणय, यत्राग्निस्तत्र वायुना भवितव्यमिति कृत्वा ऊरुवयकरणे य पाउसत्तं भवति। __कारणे अतिरित्ते ण आयमेवितियपद मसहरो-गअरिसा सागारसोयवादीसु। उत्थाणोसहपाणे, परेण तिण्हाऽऽयमेजासि॥३१२।। जेण वा णिल्लेव णिग्गंध भवतीत्यर्थः / नि०चू० ४उ०। यदुदयेनाऽऽत्मा सदसद् विवेकविकलत्वात् स्थण्डिलवद् भवति स स्थण्डिलः। क्रोधे, सूत्र०१ श्रु०६ अ०) थंडिल्ल (देशी) मण्डले, दे०ना०५ वर्ग 25 गाथा। थंव (देशी) विषमे, देवना०५ वर्ग 24 गाथा। थंभ पुं०(स्तम्भ) "थठावस्यन्दे" ||८/राह|| इति स्यन्दाभाव-वृत्ती स्तम्भेस्तस्य थकारठकारौ। 'थंभो' "ठभो / प्रा०२पाद / उत्तमजातीयोऽह कथमेतेषा भिक्षाचराणा हीनजातीयानां पार्वे गच्छामीत्यादिलक्षणे जात्याद्यभिमाने, आ०म०१अ०२खण्ड। उत्त०। आव०।दश अहड् कारे, उत्त०११ अ०। अवमाननायाम्, भ०१२ श०५ उ०। गर्वे, सूत्र०१ श्रु०१३ अ० शैलदारुमयाऽऽदौ, आचा०२ १०१चू०१अ०७उ01 स्थाणौ, स्था०४ठा०२उ०॥ थंभण न०(स्तम्भन) ऊर्धीकरणे, औ०। थंभणय न०(स्तम्भनक) भवभयहराऽऽख्यपार्श्वनाथस्थाने पुरभेदे, ती०४३ कल्प। 'थंभणयकप्पमज्झे, जं संगहियं न वित्थरभएणं / तं सिरिजिणपहसूरी, सिलुछमिव किं पि जपेइ॥१॥"