________________ थंडिल 2380- अभिधानराजेन्द्रः - भाग 4 थंडिल "से'' इत्यादि। स भिक्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रलेह्यासु गवादनीषु, सामान्येन वा गवादनीषु वा खनिषु नोच्चाराऽऽदि विदध्यादिति। किञ्चसे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिल जाणेज्जाडागवचंसि वा सागवचंसि वा मूलगवचंसि वा हत्थकरवचंसि वा अण्णयरंसि वा तहप्पगारंसिथंडिलेणो उच्चारपासवणं वोसिरेजा। "से'' इत्यादि / 'मागे त्ति' मागप्रधानं शाकं पत्रप्रधान तु शाकमेव, तद्वति स्थाने मूलगाऽऽविति च नोचाराऽऽदि कुर्यादिति। तथासे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिल जाणेजा-असणवणंसि वा सणवणंसि वा धायइवणंसि वा केयइवणंसि वा अंबवणंसिवा असोगवणंसि वा णागवणंसि वा पुण्णागवणंसि वा चुण्णगवणंसि वा अण्णयरेसु वा तहप्पगारेसु वा पत्तोवएसु वा पुप्फोवएसु वा फलोवएसु वा वीओवएसु वा हरिओवएसु वा णो उच्चारपासवणं वोसिरेज्जा। "से'' इत्यादि। अशनो वीयकः, तद्वनाऽऽदौ च नोच्चाराऽऽदि कुर्यादिति। तथा पत्रपुष्पफलाऽऽद्युपवेष्टिते कथं वोचाराऽऽदि कुर्यादिति दर्शयति स्वपात्रं गृहीत्वा यथा ___कर्त्तव्यमुचारप्रस्रवणम्से भिक्खु वा भिक्खुणी वा सयपाययं वा पारपाययं वा गहाय से तमायाए एगंतमवक्क मेजा, अणावायं सि असंलोइयं सि अप्पपाणंसिजाव मक्कडासंताणयंसि अहारामंसि वा उवसायंसि ततो संजयामेव उच्चारपासवणं वोसिरेजा, वोसिरित्ता से तमादाय एगतमवक्कमेजा,अणावायंसि० जाव मक्कडासंताणयंसि अहारामंसि वा झामथंडिलंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि अचित्तंसि ततो संजयामेव उचारपासवर्ण परिट्ठवेजा, इयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामरिगयं०जाव जएज्जा सि त्ति बेमि। "से" इत्यादि / स भिक्षुः स्वकीय परकीयं वा पात्रकं समाधिस्थान गृहीत्वा स्थण्डिलमनापातमसंलोकं गत्वोच्चार, प्रस्रवणं वा कुर्यात्प्रतिठापयेदिति। शेषमध्ययनसमाप्ति यावत पूर्ववदिति। आचा०२ श्रु०२ चू०३ अ० वृका (स्थविरकल्पिकाः स्थण्डिले गुदप्रमार्जनं कुर्वन्ति, न तु जिनकल्पिका इति लेव' शब्दे वक्ष्यते) (सार्थेन सह गमने रात्रिविहारे सर्वथैव स्थण्डिल न प्रार्थयन्ते, धर्माधर्माऽऽकाशास्तिकायप्रदेशेषु अपि व्युत्सृजन्ति 'विहार' शब्दे वक्ष्यन्ते) (निर्ग्रन्थानां निर्गन्धीनां च मिथ उपाश्रयगमने स्थण्डिलदोषा 'वसहि शब्द वक्ष्यन्ते (रात्रौ विचारभूमी नगन्तव्यमिति 'विहार' शब्दे वक्ष्यते) (स्थण्डिलयतना नगरोपरोधे ‘उवरोह' शब्दे द्वितीयभागे 610 पृष्ठे उक्ता) ('पञ्जुसणा' शब्दे तात् कालिक्यो भूमयो ग्राह्याः) (स्थण्डिले उच्चारप्रस्रवणपरिष्ठापना परिट्ठवणा' शब्दे दर्शयिष्यते) (स्थण्डिलविषये शिष्यपरीक्षा 'आलोयणा' शब्दे द्वितीयभागे 410 पृष्टे गता) संज्ञा व्युत्सृज्याऽऽचायें ण वसती रक्षणीयेति 'वसहि' शब्दे एकाकिना वसतिरक्षणप्रस्तावे वक्ष्यते) ___गोचरचर्याविषयःगोअरग्गपविट्ठो य, वच्चं मुत्तं न धारए। ओगासं फासुअंनच्चा, अणुन्नविअवोसिरे / / 16 / / गोचराग प्रविष्टस्तु वर्षों मूत्रं वा न धारयेत्, अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति। अस्य विषयो वृद्धसंप्रदायादवसेयः। स चाऽयम्-पुव्यमेव साहुणा सन्नाकाइओवयोग काऊण गोयरे पविसिअव्वं / कहंचि ण कओ, कए वा पुणो होज्जा, ताहे वच्च मुत्तं न धारेयव्वं, जओ मुत्तनिरोहे चक्खुवधाओ भवति। वचनिरोहे जीविओवघाओ असोहणा अ आयविराहणा। तओ भणिअं-"सव्वत्थ संजममित्यादि। अओ संघाडयस्स सयभाणाणि समप्पिअपडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरिजा। वित्थरओ जहा ओहणिज्जुत्तीए।" इति सूत्रार्थः ||16|| दश०५ अ०॥ आचार्येणानेकवारं स्थण्डिलभूमौ न गन्तव्यमिति 'अइसेस' शब्दे प्रथमभागे 15 पृष्ठे उक्तम्) (ग्लानार्थ गच्छतो मध्ये व्युत्सर्गो 'गोयरचरिया' शब्दे तृतीयभागे 666 पृष्ठे उक्तः) श्रावकस्य मलोत्सर्गःतत्र च मलोत्सर्गो मौनेन निरवद्यार्हस्थानाऽऽदिविधिनैवोचितः। यतः"मूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम्। सन्ध्याऽऽदिकर्म पूजा च, कुर्यात् पञ्च च मौनवान' / / 1 // विवेकविलासेऽपि-"मौनी वस्त्राऽऽवृतः कुर्याद्, दिनसन्ध्याद्वयेऽपि च / उदड्मुखः शकृन्मूत्रे, रात्रौ याम्याननः पुनः / / 1 / / इति / ध०२अधिन अत्राऽऽहजे भिक्खू उच्चारपासवणं परिढवित्ता ण पुंछति, ण पुंछतं वा साइजइ।।१४२।। ण पुंछतिण णिदुगलेति। जे मिक्खू उद्यारपासवणं परिट्ठवित्ता कट्टेण वा कलिंवेण वा अंगुलियाए वा सिलागएण वापुंछइ, पुंछतं वा साइजइ // 143 / / कलिंबो-वंसकप्परी अण्णतरकदृघडिया सलागा, तस्स मासलहुँ। गाहाउच्चारमायरित्ता, जे भिक्खू ण पुंछती अहिट्ठाणं / पुंछिज्ज व अविहीए,सो पावति आणमादीणि // 303 / / आयरित्ता बोसिरित्ता, अविधी कट्टातिया विदियसुत्ते। गाहाःपच्छालणं दवेणं, जुत्तमजुत्तेण भावणादोसा। संजम आयविराहण , अविधीए पुंछणे दोसा / / 304||