________________ थंडिल 2376 - अभिधानराजेन्द्रः - भाग 4 थंडिल 'से'' इत्यादि। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिल जानीयात्। तद्यथायत्र गृहपत्यादयः कन्दबीजाऽऽदिपरिक्षेपणाऽऽदिकाः क्रियाः कालत्रयवर्त्तिन्यः कुर्युः, तहिकाऽऽमुष्मिकापायभयादुचाराऽऽदिन कुर्यादिति। तथा यत्र गृहपतिपुत्राः शाल्याऽऽदीनि वपन्तिसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेजा-इह खलु गाहावई वा गाहावतीपुत्ता वा सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पइरिंसु वा, पइरिति वा, पइरिस्संति वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा। "से" इत्यादि। यत्र च गृहपत्यादयः शल्याऽऽदीन्युप्तवन्तो, वपन्ति, वप्रस्यन्ति वा तत्राप्युचाराऽऽदि न विदध्यादिति। किंच-यत्र कचवराऽऽदिपुजाःसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेज्जाओमायाणि वा घसाणि वा भिलुहाणि वा विज्जुलाणिवा खाणुयाणि वा कडयाणि वा पगड्ढाणि वा दरीणि वा पदुग्गाणि वा समाणि वा विसमाणि वा अण्णयरंसि वा तहप्पगारंसि णो उचारपासवर्ण वोसिरेजा। "से'' इत्यादि। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्। तद्यथाआमोकानि कचवरपुजाः, घसा बृहत्यो भूमिराजयः, भिलुहाणि श्लक्ष्णभूमिराजयः, विजुलं पिच्छलं, स्थाणुः प्रतीतः, "कडयाणि'' इक्षपोतलिकाऽऽदिदण्डकः, प्रगत महागrः, दरी प्रतीता, प्रदुर्गाणि कुड्यप्राकाराऽऽदीनि / एतानि च समानि वा विषमाणि वा भवेयुः, तदेतेष्वात्मसंयमविराधनासंभवान्नोचारा-ऽऽदि कुर्यादिति / किंच मानुषरन्धनाऽऽदिस्थण्डिलानिसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेजा-माणुसरंधणाणि वा महिसकरणाणि वा वसभकरणाणि वा अस्सकरणाणि वा कुकुडकरणाणि वा मक्कडकरणाणि वा लावयकरणाणि वा वट्टयकरणाणि वा तित्तिरकरणाणि वा कवोयकरणाणि वा कपिंजलकरणाणि वा अण्णयरंसि वा तहप्पगारंसि णो उच्चारपासवणं वोसिरेजा। "से'' इत्यादि। स भिक्षुर्यत्पुनरेवभूतं स्थण्डिलं जानीयात्। तद्यथामानुषरन्धनानि चुढ्यादीनि, तथा महिष्यादीनुदिश्य यत्र किञ्चिस्क्रियते, तथा तत्र स्थाप्यन्ते, तत्र लोकविरुद्धप्रवचनोपघाताऽऽदियाद् नोच्चाराऽऽदि कुर्यादिति। __ तथा–वैहानसस्थानाऽऽदि आरामाऽऽदि परिहरेत्से भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेज्जा--वेहाणसहाणेसु वा गिद्धपिट्ठट्ठाणेसु वा तरुपतणट्ठाणेसु वा मेरुपवडणट्ठाणेसु वा विसभक्खणट्ठाणेसु वा अगणिकंडयट्ठाणेसु वा अण्णयरंसि वा तहप्पगारंसि णो उच्चारपासवणं वोसिरेजा। से भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेज्जाआरा माणि वा उज्जाणाणि वा वणाणि वा वणसंमाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेजा।। "से'' इत्यादि। स भिक्षुर्विहानसस्थानानिमानुषोल्लम्बनस्थानानि, गृध्रस्पृष्टस्थानानि यत्र मुमूर्षवो गृध्राऽऽदिभक्षणार्थ रुधिराऽऽदिलितदेहा निपत्याऽऽसते, तरुपतनस्थानानि यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति, तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि। मेरुश्चात्र पर्वतोऽभिधीयत इति / एव विषभ-क्षणाग्निप्रवेशस्थानाऽऽदिषु नोचाराऽऽदि कुर्यादिति। अपिच-"से" इत्यादि। आरामदेवकुलाऽऽदौ नोचाराऽऽदि विदध्यादितिः तथा अट्टालकाऽऽदिषुसे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिल जाणेज्जा-अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अण्णयरंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा। "से'' इत्यादि / प्राकारसम्बन्धिन्यट्टालकाऽऽदौ नोचाराऽऽदि कुर्यादिति। किञ्चसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेजा-तियाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अण्णयरंसि वा तहप्पगारंसि णो उच्चारपासवणं वोसिरेज्जा। त्रिकचत्वराऽऽदौ च नोचाराऽऽदि व्युत्सृजेदिति। किञ्चसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेज्जा-इंगालडाहेसु वा खारडाहेसु वा मडयडाहेसु वा मडयथूभियासु वा मडयचेइएसु वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा। 'से' इत्यादि। स भिक्षुरङ्गारदाहस्थाने श्मशानाऽऽदौ नोचाऽऽरादि विदध्यादिति। अपिच-पङ्काऽऽद्यापतनेषुसे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिल जाणेजाणदियाययणेसु वा पंकाययणेसु वा उग्घाययणेसु वा सेयणवहंसि वा अण्णयरंसितहप्पगारंसिथंडिलंसिणो उच्चारपासवणं दोसिरेज्जा। "से' इत्यादि / नद्यायतनानि यत्र तीर्थस्थानेषु लोकाः पुण्यार्थ स्नानाऽऽदि कुर्वन्ति / पङ्कायतनानि यत्र पङ्किलप्रदेशे लोका धर्मार्थ लोटनाऽऽदिक्रियां कुर्वन्ति, उद्घायतनानि यानि प्रवाहत एव पूज्यस्थानानि,तडागजलप्रवेशोऽथ मार्गो वा सेचनपथेऽवनिकाऽऽदौ नोचाराऽऽदि विधेयमिति। तथा मृत्खन्यादिषुसे मिक्खू वा भिक्खुणी वा सेजं पुण थंडिल जाणेजाणवि-- यासु वा मट्टियखाणियासु णवियासु गोप्पयलेहियासु गवायणीसु वा खाणीसु वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा।