________________ तेरासिय 2367- अभिधानराजेन्द्रः - भाग 4 तेल्लसुरभियाकरण घोसावियं च नयरे, जयइ जिणो वद्धमाणो त्ति // 2506!! प्राणिगणे। ग०१ अधिव। भुवनत्रये, प्रश्न०५ सम्ब०द्वार। "तेलुक्कणमितेणाभिनिवेसाओ, समयविगिप्पियपयत्थमादाय। यकमजुयला / ' त्रैलोक्येन स्वर्गमर्त्यपाताललक्षणेन, तन्निवासिप्रावइसेसियं पणीयं, फाईकयमन्नमन्नेहिं / / 2507 / / णिगणेनेत्यर्थः / नमितं क्रमयुगलं येषां ते त्रैलोक्यनमितकमयुगलाः। सरोहगुप्तो गुरुणा वादे पराजितः सन् नरपतिना निर्विषयः समाज्ञातः, ग०१ अधिo "तेलुक्करंगमज्झे।' त्रैलोक्यमेव यो रङ्गः / मल्लयुद्धपटहके न च वाद्यमानेन घोषापितं समस्तनगरे-'जयति जिनः मण्डपे, कल्प०५ क्षण। श्रीमान्वर्द्धमानः" इति। रोहगुप्तस्य च वादे निर्जितस्याऽपि प्रत्यनीकतो तेलुकगुरु पुं०(त्रैलोक्यगुरु) त्रैलोक्यवासिसत्त्वेभ्यो गृण्हाति द्वेजितेन गुरुणा खेलमल्लकः शिरसि स्फोटितः। ततो भस्मखरण्टित- शास्त्रार्थमिति त्रैलोक्यगुरवः, तद् गुणाधिकत्वान्माननीयत्वाद्वा / वपुषा तेनाभिनिवेशात्स्वमतिकल्पितान् द्रव्याऽऽदिपदार्थानाश्रित्य तीर्थकरेषु, पं०सू० १सूत्रा वैशेषिकमतं प्रणीतं, तथान्यान्यैस्तच्छिष्याऽऽदिभिरियनतं काल | तेलुकदंसि(ण) पुं०( त्रैलोक्यदर्शिन) सर्वज्ञ, ज्ञा०। यावत्स्फातिमानीतमिति / / 2506 / 2507 // तेलुक्कनिरिक्खियमहियपूइय पुं०(त्रैलोक्यनिरीक्षितमहितपूजित) ननु रोहगुप्त इत्येवास्य नाम, तत्कथं षडुलूक इत्य निरीक्षिताश्च महिताश्च पूजिताश्चेति निरीक्षितमहितपूजिताः। त्रैलोक्येन सकृत्प्रागुक्तोऽसौ? इत्याह निरीक्षितमहितपूजिताश्च येते तथा। सर्वज्ञे, नं० नामेण रोहगुत्तो, गुत्तेण य लप्पए स चोलूओ। तेलुक्क मत्थयत्थ पुं०(त्रैलोक्यमस्तकस्थ) त्रैलोक्यस्य मस्तकं दव्वाऽऽइछप्पयत्थो-वएसणाओ छलूओ त्ति।।२५०८) सर्वोपरिवर्ती सिद्धिक्षेत्रविभागस्तस्मिस्तिष्ठतीति त्रैलोक्यमस्तकस्थः / षो०१५ विवा रस्कललोकचूडामणिभूते, पं०व०४ द्वार। नाम्नाऽसौ रोहगुप्तो गोत्रेण च पुनरुलूकगोत्रसम्भूतत्वादसावुलूक इत्यालप्यते-द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट् पदार्थ तेलुक्कसुंदर पुं०(त्रैलोक्यसुन्दर) त्रिषु लोकेषु प्रधाने, षो०१५ विव०। प्ररूपणेन षट्पदार्थप्रधान उलूकः षडुलूक इत्ययं व्यपदिश्यते।।२५०८।। त्रैलोक्यसुन्दरतायाम्. त्रैलोक्ये सर्वस्मिन्नपि जगति शेषवस्तुभ्यः विशे०। सूत्र०। कल्प० स०। आ०म०। आ०चू०। नपुंसके, पिं० सुन्दरता शोभनता ता तथोक्ताम्। षो०१५ विवा तेरिच्छिय त्रि०(तैरश्चिक,तैर्यग्योन) तिर्यग्योनिभ्यो भवस्तैर्यग्योनः / तेलोकदेवमहिय पुं०(त्रैलोक्यदेवमहित) भुवनत्रयवासिभिः सुरातिर्यग्योनिकृते, विशे० सुरैरभ्यर्चितेषु, बृ०३उला त्रिभुवनवासिभिर्भवनपत्यादिभिर्देवैर्महितेषु, तेल पुंगान०(तैल) प्राकृतत्वात्पुंस्त्वम् / तिलस्य विकारः, अण् / व्य०२उन "तैलाऽऽदौ वा" ||बाराह|| इत्यनादौ वर्तमानस्य व्यञ्जनस्य वा तेल्ल पुं०(तैल) 'तेल' शब्दार्थे, प्रा०२ पाद। द्वित्वम्। प्रा०२ पाद। "तिलाऽऽदिस्निग्धवस्तूना, स्नेहस्तैलमुदाहृतम्।" तेल्लकेला स्त्री०(तैलकेला) तेलकेला' शब्दार्थे ज्ञा०१ श्रु०१ अ०। इत्युक्ते तिलसर्षपातसीप्रभृतीनां स्निग्धवस्तूनां स्नेहरूपे विकारे, वाच०। / तेल्लग पुं०(तैलक) सुराविशेष, जी०३प्रति०४उ०। "चत्तारि होति तेल्ला, तिलअयसिकुसुभसरिसवाणं च। विगईओ सेसाई, तेल्लचम्म न०(तैलचर्म) तेलचम्म' शब्दार्थे, ज्ञा०१ श्रु०१ अ०| डोलाईणं न वि गईओ।।१॥" पं०व०२ द्वार। स्था०। उत्तरत्र स्थितस्य तेल्लपल्लन०(तैलपल्य) तैलपेढाऽऽख्ये सौराष्ट्रप्रसिद्ध मृन्मये तैलस्य चात्र संबन्धात् तैलानि चत्वारि भवन्ति। केषां संबन्धीनि? तत्राऽऽह- भाजनविशेष, स च भङ्ग भयात्सुष्ठु सङ्गोप्यते। दशा० 10 अध्या०) तिलातसौकुसुम्भसर्षपाणां, शेषाणां डोलाऽऽदीना मधूकफला- | तेल्लपाइया स्त्री०(तैलपायिका) जीवभेदे, "तेल्लपाइयातो तातो ऽऽदीनाम, आदिशब्दान्नालिकेरएरण्डशिंशपाऽऽदीनां संबन्धीनि तैलानि तिक्खेहिं तुंडेहिं अतीव दंसंति।" आ०म०१ अ०२ खण्ड। न विकृतयः। प्रव०४ द्वार। ध०। अनु०। सूत्र०ा ज्ञा०। आ०चू०। नि०चू० तेल्लपूय पुं०(तैलपूप) तैलप्रधाने पूपे, आचा०२ श्रु०१ चू०१ अ०६ निका आवा उ० जी० तेलकेला स्त्री०(तैलकेला) सौराष्ट्रप्रसिद्धे मृन्मये तैलभाजनविशेषे, स | तेल्लपयसंठाणसंठिय पुं०(तैलपूपसंस्थानसंस्थित) तैलेन पक्वः च भङ्ग भयात् सुष्टु संगोप्यते। ज्ञा०१ श्रु०१अ० भ०। तं०। निका पूपस्तैलपूपः। तैलेन हि पक्तोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व तेलचम्म न०(तैलचर्म) तैलाभ्यक्तस्य यत्र स्थितस्य संवाधना क्रियते इति तैलविशेषसाम्यम्,तस्येव यत्संस्थानं तेन संस्थितः। तस्मिन्, अत्र तत्तैलचर्म / ज्ञा०१ श्रु०१ अ०। तैलाभ्यक्तस्य संवाधनाकरणसाधने तैलाऽऽदित्वाल्लकारस्य द्वित्वम्। जं० १वक्ष०ा जी०। चर्मणि, औo तेल्लसमुग्गय पुं०(तैलसमुद्गक) सुगन्धितैलाऽऽधारविशेषे, उक्तं च तेलुक्क न०(त्रैलोक्य) त्रयो लोकास्त्रिलोकाः,त्रिलोका एव त्रैलोक्यम्। जीवाभिगममूलटीकायाम्-'"तैलसमुद्रकः सुगन्धितैलाऽधारः।'' जी०३ भेषजाऽऽदित्वात्स्वार्थे ट्यण् प्रत्ययः। नं०। ''ऐत एत्' / / 8 / 1 / 148 // प्रति०४ उ०। रा० इत्यादौ वर्तमानस्यैकारस्य एत्वम् / प्रा०१ पाद / भुवनपतिव्यन्तर- तेल्लसुरमियाकरण न०(तैलसुरभिकाकरण) स्त्रीणां षट् त्रिंशत्कायां विद्याधरज्योतिष्कवैमानिकेषु, न०। स्वर्गमर्त्यपाताललक्षणे तन्निवासि- कलायाम्, कल्प०७क्षण।