SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ तेल्लिय 2368 - अभिधानराजेन्द्रः - भाग 4 तोरामदा तेल्लिय त्रि०(तैलिक) तैलविक्रयकारिणि,व्य०६ उ०ा आव०॥ ||84116 / / इत्यादिना 'तोड' इत्यादेशः। 'तोडइ' / तुडति। प्रा०४ तेल्लोक्कविहियमहियपूइय पुं०(त्रैलोक्यविहितमहितपूजित) त्रैलो- पाद। आचा क्येन त्रिलोकवासिना जनेन (विहिय त्ति) समग्रैश्वर्याऽऽद्यतिशयसंदोह- तोडन न०(तोदन) व्यथने, सूत्र०१ श्रु०५ अ०१उ०। असहने, देवना० दर्शनसमाकुलचेतसा हर्षभरनिभरण प्रबलकुतूहल-बलादनिमिषलोच- 5 वर्ग 18 गाथा। नेनावलोकितः। (महिय त्ति) सेव्यतया वाञ्छितः पूजितश्च पुष्पाऽऽदि- तोडहिया स्त्री०(तोडहिका) 'खरमुही' इत्याख्ये वाद्यविशेषे, आचा०२ भिर्यः स तथा। तस्मिन्, उपा०७ अ०| श्रु०२ चू०४उ०। तेल्लोकसक्कय पुं०(त्रैलोक्यसत्कृत) लोकत्रयपूजिते, पा०ा तोडु पुं०(तोडु) चतुरिन्द्रियजीवभेदे, प्रज्ञा०१ पद। तेवें अव्य०(तथा) प्राकृतलक्षणेन निष्पन्नस्य तेम इत्यस्य"मोऽनुना- तोण पुं०(तूण) "स्थूणा तूणेवा" // 811 / 125|| इति तूणस्योतओत्वम्। सिको वो वा" ||4|367|| इत्यपभ्रंशेऽनादौ वर्तमानस्यासंयुक्तस्य प्रा०१ पाद। शरभस्वायाम्, ज्ञा०१ श्रु०१ अ० शरधीत्यपरनामधेये मकारस्यानुनासिको विकल्पेन बँकारः / कृचिल्लाक्षणिकस्याऽपि। तेन | वाणाऽऽश्रये, विपा०१श्रु०३ अ० जी०। इषौ, नि०१ श्रु०१ वर्ग१ अ०| प्रकारेणेत्यर्थे, प्रा०४ पाद। तोणीर पुं०(तूणीर) "ओत्कूष्माडी-तूणीर-कूर्पर-स्थूल-ताम्बूल-- तेवग्ग पुं०(त्रिवर्ग) त्रयो वर्गास्त्रिवर्गाः। लोकरूढ्या धर्मार्थिकामेषु, नं0 | गुडूची-मूल्ये" ||1 / 124|| इत्यत ओत्वम्। प्रा०१ पाद। इषुधौ, वाचा तेवड्डि स्त्री०(त्रिषष्टि) त्र्यधिकायां षष्टिसंख्यायाम्, "तेवड्डीएराइंदिएहि।" | तोण्ड न०(तुण्ड)"ओत्संयोगे"||१|११६॥ इति संयोगे परे आदेरुत स०६३ सम०। ओत्वम्। मुखे, प्रा०१ पाद। तेवड त्रि०(तावत्) "वा यत्तदेतोडेंवडः" ||4|407 / / इत्यपभ्रंशे | तोतडी (देशी) करम्बे, देवना०५ वर्ग 4 गाथा। तावतो वकारस्य मित्संज्ञकः ‘एवड' इत्यादेशः। प्रा०४ पाद। तत्परिमा तोतातिग पुं०(तौतातिक) मीमांसकभेदे, नित्यमुत्कृष्टं च निरतिशयं णवति, वाच०। यत्सुखं तद् व्यक्तिर्मुक्तिरिति तौतातिकाः। द्वा० 31 द्वा०। तेवण्ण (त्रिचत्वारिंशत्) "गोणाऽऽदयः" / / 8 / 2 / 174|| इति तोदग त्रि०(तोदक) व्यथके, उत्त० 20 अ०॥ निपातनात् त्रिचत्वारिंशदित्यस्य 'तेवण्ण' इत्यादेशः / व्यधिकायां तोमर पुं०(तोमर) वाणविशेषे, जं०३ वक्ष०ा प्रश्न०। आचा०। “असिचत्वारिंशत्संख्यायाम, प्रा०२ पाद। सत्तिकोततोमरसूलतिसलेसुसूइवियगासु।" सूत्र०१ श्रु०५ अ०१उा औ०। तेवत्तरि स्त्री०(त्रिसप्तति) त्र्यधिकायां सप्ततिसंख्यायाम्, स०७२ सम०। तोमरिअ (देशी) शस्त्रप्रमार्जके, दे०ना०५ वर्ग 4 गाथा। तेवीस स्त्री०(त्रयोविंशति) "एत्त्रयोदशाऽऽदौ स्वरस्य सस्वरव्य तोमरी (देशी) वल्ल्याम्, दे०ना० 5 वर्ग 17 गाथा। जनेन" ||8/1165|| इत्यादेः स्वरस्य परेण सस्वरय्यञ्जनेन सह तोय न०(तोय) जले, व्य०२ उ० आवाव्यथायाम्, स्था० 4 ठा०४३०॥ एकारः / इयधिकायां विंशतिसंख्यायाम, प्रा०१ पाद / तोयधारा स्त्री०(तोयधारा) ऊर्ध्वलोकवास्तव्यायां पञ्चम्यां दिक्कु*त्रयोविंश त्रिका व्यधिकविंशतिसंख्यापूरके, प्रा०१ पाद। मारिकायाम, आ०म१अ०१खण्ड / आव०। ति|आ० चूला जंग तेवीसइम त्रि०(त्रयोविंशतितम)त्र्यधिकविंशतिसंख्यापूरके, स्था०६ठा। "अष्टोवंलोकादेत्यैताः, नत्वाऽर्हन्तं समातृकम्।तत्र गन्धाम्बुपुष्पौधतेहिं अव्य०(तेहिं) "तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः" वर्ष हर्षाद्वितेनिरे // 1 // " आ०क०। ||14|425 / / इत्यपभ्रंशे तादर्से द्योत्ये 'तेहि इति निपातः। प्रा०४ पाद। तोयपिट्ठ न०(तोयपृष्ठ) जलोपरितनभागे, औ०। तेहु त्रि०(तादृश) "यादृक्-तादृक्-कीदृगीदृशां दादेई हुः" तोरण न०(तोरण) द्वारावयवविशेषे, पञ्चा०२ विव०ा स्था०। आचा० ||84402 / / इत्यपभ्रंशदादेरवयवस्य मित्संज्ञक 'एहु' इत्यादेशः। रा०ा प्रश्रा जी०। प्रज्ञा०ा औ०। स०ा बहिरि स्तम्भोपरिस्थे सिंहाऽऽतथाविधेऽर्थे, प्रा०४ पाद। कारे काष्टे, द्वारबाह्यभागे च, कन्धरायाम्, न०। वाचला स्था०। तो पुं०(तस्मात्) "तदो डोः" / / 8 / 3 / 67 / / इतितच्छब्दात्परस्य डसे? | तोरणमादि न०(तोरणाऽऽदि) इह मकारः प्राकृतत्वात् / द्वाराइत्यादेशः / प्रा०३ पाद / मं०। वयवविशेषप्रभृतिषु, आदिशब्दात्पीठदेवच्छन्दकपुष्पकरिण्यातोअअ (देशी) चातके, दे०ना० 5 वर्ग 18 गाथा। दिपरिग्रहो भवति। पञ्चा०२ विव०। तोक्कअ (देशी) अनिमित्ततत्परे, दे०ना०५ वर्ग 18 गाथा। तोरामदा न०(त्वरामत्) नेत्ररोगभेदे, "सब्भूकडक्खा तोरामदा महालसा तोड धा०(तड) भेदे. तड-पर०-सक०-सेट / "तडेस्तोड०-" [ लंका विवंका कसीला अटरिया काणविवा।" महा03.10
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy