SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ तेरासिय 2364 - अभिधानराजेन्द्रः - भाग 4 तेरासिय तीति संबन्धः-नोजीवत्वेन नेच्छतीत्यर्थः। कं कर्माताऽऽपन्नम्? देशम् / जइ सि न सत्तो सोउं,तो निग्गिण्हामि णं कल्लं / / 2485 / / कथंभूतम्? जीवादन्यं जीवाव्यतिरिक्तदेशं नोजीवं समभिरूढनयोऽपि प्रकटार्था एवैताः नवरम्- (बहुजणनाओऽवसिओ त्ति) बहुजनस्य नेच्छति-किं त्वव्यतिरिक्तमेव तं तस्मादिच्छतीत्यर्थः / कुत ज्ञातो विदितोऽवसितो मया जितः सन्नग्राह्यवचनः सर्वस्याऽपि एतद्विज्ञायते? इत्याह-येन कारणेन देशदेशिनोः कर्मधारयलक्षणं भविष्यति / (तो बलसिरिनिवपुरओ त्ति) ततो बलश्रीनाम्नो राज्ञः पुरत समानाधिकरणमेव समासमसौ समभिरूढनयो ब्रवीत्यभ्युपगच्छति, न इत्यर्थः / (नाओवणीयमग्गाणं ति) नीयते संवित्तिं प्राप्यते वस्त्वनेनेति पुनर्नंगमाऽऽदिरिय तत्पुरुषमित्यर्थः / समानाधिकरणसमासश्च नीलोत्प- न्यायः प्रस्तुतार्थसाधकं प्रमाणं, येनोपन्यस्तेन सतोपनीतो ढौकितः लाऽऽदीनामिव विशेषणविशेष्याणामभेद एव भवति / अतो ज्ञायते- प्रसङ्गे नाऽऽगतः सकलस्याऽपि तर्कस्य मार्गो येषां ते तथा, तेषां जीवादनन्यरूपमेव देश नोजीवमिच्छति समभिरूढ इति, एवं कथं न्यायोपनीतमार्गाणां रोहगुप्तश्रीगुप्तसूरीणामिति। तृतीयराशिः स्याद्? इति / तदेव समभिरूढाभिमतं समानाधिकरण ततो द्वितीयदिने किमभूदित्याहसमासं दर्शयति-(जीवे य से इत्यादि) जीवश्चासौ प्रदेशश्व जीवप्रदेशः, बीयदिणे बेइ गुरू, नरिंद! जं मेइणीऍ सब्भूयं / स एव(नोजीवो ति) स एव जीवादव्यतिरिक्तो जीवप्रदेशो नोजीव तं कुत्तियावणे सव्वमत्थि सव्वप्पतीयमियं // 2486|| इत्येवमिच्छति समभिरूढनयः, न पुनर्जीवदलं जीवात्पृथग्भूतं तत्खण्ड तं कुत्तियावणसुरो, नोजीवं देह जइन सो नस्थि। नो जीवमिच्छत्यसौ, यथा गृहकोकिलाऽऽदीनां पुच्छाऽऽदिखण्ड नोजीवं अह भणइ नत्थि तो नत्थि किं व हेउप्पबंधेणं // 2487 / / त्वमिच्छसीति / अपि च नोजीवमिच्छन्नपि समभिरूढनयो यथा त्वं तथा तं मग्गिजउ मुल्लेण सव्ववत्थूणि किं त्थ कालेणं / नोजीवराशेर्जीवाजीवराशिद्वयानेदं नेच्छति, किं तु जीवा-जीयलक्षणं इय होउ त्ति पवन्ने, नरिंदपइवाइपरिसाहिं।।२४८८|| राशिद्वयमेवेच्छति, नोजीवस्थात्रैवान्तर्भावात्। तथाऽन्योऽपि नैगमाऽऽदिर्नयो जीवाऽजीवेभ्योऽधिकं किमपि नोजीववस्तु नेच्छत्येव / सिरिगुत्तेणं छलुगो, छम्मासा विकड्डिऊण वाएँ जिओ। ततस्त्वदीय एवायं नूतनः कश्चिन्मार्ग इति। अहरण कुत्तियावण, चोयालसएण पुच्छाणं / / 2486 / / तथाऽभ्युपगम्यापि सूरिराह द्वितीयदिने ब्रवीति गुरुः श्रीगुप्तसूरिः-नरेन्द्र ! पृथ्वीपते! इह मेदिन्यां इच्छउ व समभिरूढो, देसं नोजीवमेगनइयं तु / पृथिव्यां यत्किमपि सद् भूत विद्यमानं वस्तु तत्सर्वमपि कुत्रिकाऽऽपणेऽस्तीति सर्वजनस्य भवतां च प्रतीतमेवेदम् / तत्र कूनां मिच्छत्तं सम्मत्तं,सव्वनयमयावरोहेणं // 2576|| स्वर्गपातालमर्त्यभूमीना त्रिक कुत्रिकम्, तात्स्थ्यात्तद्वयप-देश इति तंजइ सव्वनयमयं, जिणमयमिच्छसि पवज्ज दो रासी। कृत्या, तत्स्थलोका अपि कुत्रिकमुच्यते, कुत्रिकमापण यति व्यवहरति पयविप्पडिवत्तीए, वि मिच्छत्तं किं नु रासीसु? // 2480) यत्र हटेऽसौ कुत्रिकाऽऽपणः / अथवा-धातुजीवमूललक्षणेभ्यस्त्रिभ्योइच्छतु वा समभिरूढनयस्त्वमिव जीवाद्भिन्नमपि तद्देशं नोजीवं, जातं विजं, सर्वमपि वसित्वत्यर्थः। को पृथिव्यां त्रिजमापणयति व्यवहरति तथाऽप्येकनयस्येदं मतमैकनयिक, मिथ्यात्वं चैतच्छाक्यमतवत्, यत्र हट्टेऽसौ कुत्रिजाऽऽपणः, अस्मिंश्च कुत्रिकाऽऽपणे वणिजः कस्याऽपि इत्यतो नतत्प्रमाणीकर्तव्यम्। सम्यक्त्वंतुसर्वनयमतावरोधेन समस्तन- मन्त्राऽऽद्याराधितः सिद्धो व्यन्तरसुरः क्रायकजनसमीहितं सर्वमपि वस्तु यमतसंग्रहेणैव भवति। ततो यदि सर्वनयमयं जिनमतं प्रमाणमिच्छसि, कुतोऽप्यानीय संपादयति / तन्मूल्यद्रव्यं तु वणिगेव गृह्णाति / अन्ये तु तदा प्रतिपद्यस्व जीवाजीवलक्षणौ द्वावेवराशी। अन्यथा-''पयमक्खरं वदन्तिवणिग- रहिताः सुराधिष्ठिता एव ते आपणा भवन्ति / ततो पि एकं, पिजो न रोएइ सुत्तनिहि। सेसं रोयंतो विहु, मिच्छट्टिी मुणेयव्वो मूल्यद्रव्यमपि स एव व्यन्तरसुरः स्वीकरोति / एते च कुत्रिकाऽऽपणाः // 1 // " इत्यादिवचनात्पदविप्रतिपत्त्याऽपि मिथ्यात्यमापद्यते, किमुत प्रतिनियतेष्वेवोजयिनीभृगुकच्छनगराऽऽदिस्थानेषु क्वापि कियन्तोऽसकलेषु राशिषु विप्रतिपत्त्या तन्न भविष्यति? इति // 2480 / / प्यासन्नित्यागमेऽभिहितम्। ततस्तस्मात् कुत्रिकाऽऽपणसुरो यदि मूल्येन तदेवं युक्तिभिर्गुरुणा संबोध्यमाने रोहगुप्तेऽग्रतः किं याचितः सन् नोजीव जीवाजीवव्यतिरिक्तं वस्तुरूपं कमपि ददाति, संजातम्? इत्याह तदाऽसौ न नास्ति, अपितु निर्विवादमस्त्येव / अथायमेव वदति-नास्ति एवं पि भण्णमाणो, न पवजइ सो जओ तओ गुरुणा। तद्व्यतिरिक्तः कोऽपि नोजीवः, तदा नास्त्येवाऽसौ, किं तन्नास्तित्वचिंतियमयं पणट्ठो, नासिहई मा बहुं लोगं // 2481 / / साधनाय युष्मद्राज्यप्रयोजनक्षतिकारिणा क्लेशफलेन हेतुप्रबन्धोपतो णं रायसभाए, निग्गिण्हामि बहुलोगपचक्खं / न्यासेन? इति। तत्तस्माद्याच्यन्तां मूल्येन सर्ववस्तूनि कुत्रिकाऽऽप णसुरः, किमत्र कालेन कालविलम्बेन? इत्यर्थः / एवं गुरुभिरक्ते बहुजणनाओऽवसिओ, होही अग्गेऽझपक्खो त्ति।।२४८२|| बलश्रीनरेन्द्रेण. प्रतिवादिना रोहगुप्तेन, सभ्यपर्षदा च युक्तियुक्तत्वादेवं तो बलसिरिनिवपुरओ, वायं नाओवणीयमग्गाणं / भवतु इति प्रतिपन्ने श्रीगुप्ताऽऽचार्ये ण षडु लू को रोहगुप्तः पूर्व कुणमाणाणमईया, सीसाऽऽयरियाण छम्मासा।।२४८३॥ षण्डासान्विकृष्यातिबाह्य वादे जितो निगृहीतः / केन? इत्याहएक्को विनावसिज्जइ, जाहे तो भणइ नरवई नाऽहं। कुत्रिकाऽऽपणे यानि वक्ष्यमाणभूजलज्वलनाऽऽद्याहरणानि उदाहरणानि सत्तो सोउं सीयंति रज्जकजाणि मे भगवं ! / / 2484|| तद्विषयपृच्छानां चतुश्चत्वारिंशेन शतेन,प्राकृतशैल्या छन्दोबन्धाऽऽनुगुरुणाऽभिहिओ भवओ, सुणावणथमियमेत्तियं भणियं / लोम्यादार्षत्वादत्र व्यत्ययेन निर्देश इति॥२४८६।२४८८।२४८६।।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy