________________ तेयपाल 2356 - अभिधानराजेन्द्रः - भाग 4 तेयाणुबंधि (ण) दितीर्थयात्रायै प्रस्थितौ हडालाग्रामं गत्वा यावत् स्वां विभूति श्रीवीरघवलनृपः कालधर्ममवापत्। ततस्तत् पट्टे तदीयस्तनयः श्रीमान् चिन्तयतस्तावल्लक्षत्रयं सर्वस्वं जातम् / ततः सुराष्ट्रस्यासौस्थ्य- वीसलदेवस्ताभ्यां मन्त्रिप्रवराभ्यां राज्येऽभिषिक्तः / सोऽपि समर्थः सन् माकलय्य लक्षमेकमवन्यां निधातुं निशीथे महास्वच्छतलं खातं | क्रमेण दुर्मदः सचिवान्तरं विधाय मन्त्रितेजःपालमपाचकार। तदेतदवखानयामासतुः / तयोः खानयतोः कस्यापि प्राक्तनःकनकपूर्णः लोक्य पुरोधाः सोमेश्वरनामा महाकविर्नुपमुद्दिश्य साक्षेपं नव्यं काव्यशौल्वकलशौ निरगात्, तमादाय श्रीवस्तुपालः तेजःपालजाया- मपठत्। यथामनुपमादेवीं मान्यतयाऽपृच्छत्-कैतनिधीयत इति? तयोक्तम्- 'मासोन्मांसलपाटलापरिमलव्यालोलरोलम्बितः (?) गिरिशिखर एवैतदुचैः स्थाप्यते, यथा प्रस्तुतनिधिवन्नान्यसाद्भवेत्। प्राप्य प्रौढिमिमां समीर ! महतीं पश्य त्वया यत् कृताम्। तच्छुत्वा श्रीवस्तुपालस्तद् द्रव्यं श्रीशत्रुञ्जयोजयन्तादावव्ययत् / सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत्, कृतयात्रो व्यावृत्तो धवलकपुरमगात् / अत्रान्तरे माहणदेवी नाम पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् // 1 // कान्यकुब्जेश्वरसुता जनका (कु)ञ्चलिकापदे (?) गुर्जरधरित्रीमवाप्य इत्यादि तयोः पुरुषरत्नयोवृत्तशेषमादित उत्पत्तिस्वरूपं तु लोकप्रसितदाधिपत्यं मुक्त्वा मृता सती तत्रैव देशाधिष्ठात्री देवता समजनि। सैकदा द्धित एवावगन्तव्यम्। स्वप्ने वीरधवलनृपस्याचीकथत्-यद्वस्तुपालतेजःपाली राज्यचिन्त- 'गीतादायनवर्येण, सूमाद्विज्ञाय कीर्तिता। कप्राग्रहरौ विधाय सुखेन राज्य शाधि / इत्थं कृते राज्यराष्ट्रवृद्धिस्तव कीर्तनानामियं संख्या, श्रीमतोमन्त्रिमुख्ययोः / / 1 / / " भवित्रीत्यादिश्य स्वं च प्रकाश्य तिरोदधे देवी। प्रातरुत्थाय नृपतिर्वस्तु श्रीमहामात्यवस्तुपालतेजःपालकीर्तनसंख्याकल्पः / पालतेजः पालावाहूय सत् कृत्य च ज्यायसः स्तम्भतीर्थधयलक्क "यदध्यासितमर्हद्भिः, तद्वत्तीर्थं प्रचक्षते। योराधिपत्यमेवादात् / तेजः पालस्य तु सर्वराज्यव्यापारमुद्रा ददौ / अर्हन्तश्च तयोश्चित्तमध्यवात्सुरहर्निशम्।।१।। ततस्तो षड् दर्शनदाननानाविधधर्मस्थानविधापनाऽऽदिभिः सुकृतशतानि चिनुतः स्म नित्यमनुसमयम् / तथाहि-लक्षमेकं सपाद तत्तीर्थरूपयोर्युक्त्या, पुरुष श्रेष्ठयोस्तयोः / जिनबिम्बानां कारितम्, अष्टादश कोटयः षण्णवतिर्लक्षाः श्रीशत्रुञ्जय कीर्तनोत्कीर्तनेनापि, न्याय्या कल्पकृतिर्न किम्? ||2|| तीथें द्रविण व्ययितम्, द्वादश कोट्योऽशीतिर्लक्षाः श्रीउज्जयन्ते, द्वादश इत्यालोच्य हृदा कल्प-लेशं मन्त्रीशयोस्तयोः / कोट्यरित्रपञ्चाशद् लक्षा अर्बुदशिखरे, लूणिगवसत्यां नव शतानि एतं विरचयाशाः, श्रीजिनप्रभसूरयः // 3 // " ती०४१ कल्प। चतुरशीतिश्च पौषधशालाः कारिताः, पञ्चशतानि दन्तमयसिंहासनाना, तेयमंडल न०(तेजोमण्डल) प्रभापटले, स०६ सम०) पञ्चशतानि पञ्चोत्तराणि समवसरणानां जादरमयानां (?) ब्रह्मशालाः / तेयमाहप्पकं तिजुत्त त्रि०(तेजोमाहात्म्यकान्तियुक्त) तेजोदीसप्त शतानि, सप्त शतानि सत्रागाराणाम्, सप्तशती तपस्विका- तिर्माहात्म्यं महानुभावता, कान्तिः काम्यता, तैर्युक्त, उपा० अ०। पालिकमठानाम्, सर्वेषां भोजननिर्वापाऽऽदिदानं कृतं , रिशच्छतानि तेयलिपुर (तेतलिपुर) तेतिलिपुर' शब्दार्थे , ज्ञा०१ श्रु०१०। व्युत्तराणि माहेश्वराऽऽयतनानां, त्रयोदश शतानि चतुरुत्तराणि तेयलेस्सा स्त्री० (तेजोलेश्या) विशिष्टतपोजन्यलब्धिविशेषप्रभवायां शिखरबद्धजैनप्रासादानां, त्रयोविंशतिशतानि जीर्णचैत्योद्धाराणाम्, तेजोज्वालायाम, ज्ञा०१ श्रु०२ अ०। (सा कथं भवतीति 'तेउलेस्सा' अष्टादशकोटिसुवर्णव्ययेन सरस्वतीभाण्डागाराणां स्थानत्रये भरणं कृतं, शब्देऽनुपदमेव 2346 पृष्ठे द्रष्टव्या) पञ्चशती ब्राह्मणानां वेदपाठं करोति स्म, वर्षमध्ये सद्यपूजात्रितयं, तेयवंत त्रि०(तेजस्विन) प्रभावति, प्रश्न०४ सम्ब० द्वार। पञ्चाशच्छती श्रमणानां गृहे नित्यं विहरति स्म, तटिककार्पटिकानां सहस्रं तेयवीरिय पुं०(तेजोवीर्य) भरतराजस्य पुत्रपरम्परायां भरतात्पञ्चमे साधिकं प्रत्यहं भुङ्क्ते स्म, त्रयोदश तीर्थयात्राः सधपतीभूय कृताः। / __ महाबलस्य पुत्रे, स्था०८ ठा० तत्र प्रथमयात्राया चत्वारि सहस्राणि च पञ्चशतानिशकटानां सशय्यापा- तेया स्त्री०(तेजस्) त्रयोदश्याम्, ज्यो०४ पाहु०। चं० प्र०ा लोकोलकानां, सप्तशती सुखासिकानाम्, अष्टादशशती बाहिनीनाम्, तररीत्या त्रयोदश्यां रात्रौं, कल्प०६ क्षण। एकान्नविंशतिः शतानि श्रीकरिणाम्, एकविंशतिः शतानि श्वेताम्यराणां, *त्रेता स्त्री०। सत्ययुगानन्तरवर्तिनि युगभेदे, वाच०। "तेयाजुगे य एकादश शतानि दिगम्बराणां, चत्वारि शतानि सार्दानि जैनगा-यनाना, दासरही रामो सीयालक्खणसंजुओ वि।"ती०२७ कल्प। दक्षिणाग्नित्रयस्त्रिंशच्छती वन्दिजनानाम् / चतुरशीतिस्तडागाः सुबद्धाः , चतुःशती गार्हपत्याऽऽहवनीयाऽऽत्मके समुदिते अग्नित्रये, द्यूतक्रीडासाधनचतुःषष्ट्यधिका वापीनां, पाषाणमयानि द्वा–त्रिंशद् दुर्गाणि, दन्तमय- स्याक्षस्य यस्मिन् पार्श्वे त्रयोऽङ्कास्तस्य पार्श्वस्य उत्तानतया पतने द्यूतजैनरथाना चतुर्विंशतिः विंशं शतं शाकघटिताना, सरस्वतीकण्ठाऽऽ- विशेषे, वराटकानांमध्ये त्रयाणामुत्तानतया पतने च। 'त्रेताहृतसर्वस्वम् / भरणाऽऽदीनि चतुर्विशतिर्विरुदानि श्रीवस्तुपालस्य चतुःषष्टिर्मसीतयः इति मृच्छकटिकटीका / वाचा कारिताः। दक्षिणस्या श्रीपर्वत यावत्, पश्चिमायां प्रभासंयावत्, उत्तरस्यां तेयाणुबंधि (ण) न०(स्तेयानुबन्धिन्) स्तेनस्य चौरस्य कर्म स्तेयं, केदारं यावत्, पूर्वस्यां वाराणसी यावत्तयोः कीर्तनानि, सर्वाग्रण त्रीणि तीव्रक्रोधाऽऽद्याकुलतया तदनुबन्धवत्स्तेयानुबन्धिनि, भ० 25 श०७ कोटिशतानि चतुर्दश लक्षा अष्टादश सहस्राणि अष्टशतानि लोष्टिकत्रि- उला रौद्रध्यानभेदे, दर्शका अतितीव्रक्रोधलोभाऽऽकुलमानसस्य श्रमणातयोनानि द्रव्यव्ययतः त्रिषष्टिवारान् संग्रामे जैत्रपत्रं गृहीतम् / अष्टादश न्धबधिराजङ्गमाऽऽदिष्वपि प्राणप्रहाणबुद्ध्याऽपि परद्रव्यापहरणेच्छा वर्षाणि तयोर्व्यापृतिः। एवं तयोः पुण्यकृत्यानि कुर्वतोः कियताऽपि कालेन परलोकापाया भीरोः। अतएवाऽऽह-श्रीभगवान् जिनभद्रगणिक्षमाश्रमणः