________________ तेतलिसुय 2358 - अभिधानराजेन्द्रः - भाग 4 तेयपाल धमायते न विध्यापयति, एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावात्, आयुष्मस्तेतलिपुत्र ! (कउ ति) व व्रजामः? क भीतैर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्नः / उत्तरं च भीतस्य प्रव्रज्या शरणं, भवतीति गम्यते / अथ कथं भीतस्य प्रव्रज्या शरण भवति? अत्रोच्यते-यथोत्कण्ठिताऽऽदीनां स्वदेशगमनाऽऽदीन / तत्र (छुहियस्स त्ति) बुभुक्षितस्य / मायिनो वञ्चकस्य, रहस्य गुप्तत्वं, शरणमिति सर्वत्र गमनीयम् / अभियुक्तस्य सम्पादितदूषणस्य, प्रत्ययकरणं दूषणापोहेन प्रतीत्युत्पादनम्, अध्वानं मार्ग गच्छतः परिश्रान्तस्य गन्तुमशक्तस्य (वाहणगमणं) शकटाऽऽद्यारोहणं शरणभिति योज्यम् / तरीतुकामस्य नद्यादिकं प्लवनं तरणं कृत्यं कार्य यस्य तत्प्लवनकृत्यं तरकाण्डम् / परमभियोक्तुकामस्याभिभवितुकामस्य (सहायकम्मे त्ति) सहायकृत्यं मित्राऽऽदिकृत्यं (खतेत्यादि) क्षान्तस्य क्रोधनिग्रहेण, दान्तस्येन्द्रियनोइन्द्रियदमेन, जितेन्द्रियस्य विषयेषु रागाऽऽदिनिषेद्धः, (एतो ति) एतेभ्योऽनन्तरोदितेभ्योऽग्रतः प्रपाताऽऽदिभ्यो भयेभ्यः एकमपि भयं न भवति, प्रव्रजितस्य सामायिकपरित्या शरीराऽऽदिषु निरभिष्वङ्गत्वाद् मरणाऽऽदिभयाभावादिति / एवं देवेनामात्यः स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयित्वा एवमुक्तः-(सुट् टु इत्यादि) अयमों भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते, तदा सुष्ठु ते मतं, भयाभिभूतस्त्वमिदानीमसीति एनमर्थमाजानीहि-अनुष्ठानद्वारेणावबुध्यस्व, प्रव्रज्यां विधेहीति यावत्। इह च यद्यपि सूत्रे उपनयो नोक्तस्तथाऽप्येवं द्रष्टव्यः-"जाव न दुक्खं पत्ता, माणभंसं च पाणिणो पायं। ताव न धम्मं गेण्हति भावओ तेयलिसुउव्व // 1 // " इति / ज्ञा० 1 श्रु०१४ अ०। आ०म०। आ०क०। विशे०। तेतलिसुतप्रतिबद्ध-वक्तव्यताके चतुर्दशेज्ञाताध्ययने, प्रश्न०५ सम्ब० द्वार। ज्ञा० आ००। तेतिल पुं०(तैतिल) गण्डकपशौ, वाच०। स्त्रीविलोचनापरपर्याये ववाऽऽदितश्चतुर्थे करणे, ज०७ वक्ष, तेतिलिपुर न०(तेतलिपुर) स्वनामख्याते पुरे, यत्र कनकरथस्यामात्यस्तेतलिसुत आसीत् / ज्ञा०१ श्रु० 13 अ० आ०म०ा दर्श०। आ०चू०। तेतीस स्त्री०(त्रयस्त्रिंशत्) "एत् त्रयोदशाऽऽदौ स्वरस्य सस्वरव्यञ्जनेन" ||1|16|| इत्यादेः स्वरस्य सस्वरव्यञ्जनेन सह एद्भवति। त्र्यधिकायां त्रिंशत् संख्यायाम, प्रा०१ पाद। तेत्तिअ त्रि०(तावत्) "इदंकिमश्च डेत्तिअ-डे त्तिल-डे दहाः" ||2 / 157 / / इति तच्छब्दात् 'डेत्तिअ' प्रत्ययः। तत्परिमाणवति, प्रा०२ पाद। तेत्तिर पुं०(तित्तिर) लोमपक्षिभेदे, जी०१ प्रति तेत्तुल्ल त्रि०(तावत्) "अतो डेत्तुल्लः" ||4|435 / / इत्यपभ्रंशे तच्छब्दात्परस्यातोः प्रत्ययस्य 'डेत्तुल्ल' इत्यादेशः / मित्वाहिलोपः / प्रा०४ पाद। तत्परिमाणवति, वाचा तेय पुं०(तेजस) " स्नमदामशिरोऽनभः" ||81:32 / / इति सान्तत्वात्तेजः शब्दस्य पुंस्त्वम्। प्रा०१ पाद। अभितापे, सूत्र०१ श्रु०५ अ०१उ०। प्रभावे, अन्त०१ श्रु०६ वर्ग 3 अ०। वहौ, प्रज्ञा०१ पाद। स्था०। कान्तौ, उपा०२ अ०। शरीरस्य कान्तौ, स्था०८ ठा०। नि०। शरीरसंबन्धिनि रोचिषि, प्रभावे च / औ०। "अह तेओ पुण देहे अणोतप्पया चेव / ' तेजः पुनर्दहे शरीरेऽनवत्रप्यता अलज्जनयिता दीप्तियुक्तत्वेनापरिभूतत्वम् / बृ०१ उ०। दीप्तौ, उपा०२ अ०। आचा०। तेजोलेश्यायाम, स्था०१ ठा०। शरीरप्रभायाम, ज्ञा०१ श्रु०१०। आहारपाककारणभूतेशु तेजोनिसर्गहेतुषु चोष्णपुंगलेषु, कर्म०५ कर्म०। रसाऽऽद्याहारपाकजनने तेजोनिसर्गलब्धिनिबन्धने च। अनु०॥ वृक्षभेदे, तिला स्तेये, नं० चौर्ये, विशे०। पञ्चा०। तेयंसी त्रि०(तेजस्विन्) तेजः शरीरप्रभा, तद्वांस्तेजस्वी। ज्ञा० 1 श्रु०१ अ० शरीरप्रभायुक्ते, भ०२ श०५उ०। स० नि०। आचा०। दीप्तिमति, आचा०२ श्रु०१चू०२ अ०१उ०।०। तेयग न०(तेजस) तेजःपुद्गलानां विकारस्तैजसम् / “विकारे'' // 6 / 2 / 30 / / इत्यण। ऊष्मलिङ्गे, भुक्ताऽऽहारपरिणमनकारणे शरीरभेदे, यद्वशाच विशिष्टतपःसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः। उक्तं च-"सव्वस्स उम्हसिद्धं, रसाऽऽइआहारपाकजणगं च / तेयगलद्धिनिमित्तं, च तेयगं होइ नायव्वं // 1 // " जी०१ प्रति० स्था०। प्रज्ञा०। (तैजसशरीरव्याख्या सर्वा सरीर' शब्दे वक्ष्यते) वैश्वानरे, पुं०। स०३० सम० तेयगणाम न० तैजसनाम(न) तेजोनिबन्धनं नाम तैजसनाम, तेज सशरीरनिबन्धने नामकर्मणि, यदुदयवशात्तैजसशरीरप्रायोग्यान् पुद्रलानादाय तैजसशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशः सहान्योऽन्यानुगमरूपतया संबन्धयतीति। कर्म०१ कर्म। तेयगलद्धि स्त्री०(तैजसलब्धि) क्रोधाऽऽधिक्यात्प्रतिपन्थिनं प्रति सुखेन विशिष्टतपोजन्यानेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसामर्थ्यतो जाज्वल्यमानज्वालामोचनशक्तौ, न०ा सातु, यो यमी नित्यं षष्ट तपः करोति पारणके कुल्माषमुष्ट्या जलचुलुकेन चाऽऽस्ते, तस्य षण्मासान्ते सिद्ध्यतीति / ग०२अधि०) तेयगसमुग्धाय पुं०(तैजससमुद्धात) तेजसि विषये भवस्तैजसः, स चासौ समुद् घातश्च तैजससमुद् घातः / तेजोलेश्याविनिर्गमकालभाविनि तैजसशरीरनामकर्माऽऽश्रये समुदघातविशेषे, पं० सं०२ द्वार। प्रज्ञा०। सला प्रव०। (किञ्चिद्वक्तव्यता 'तेउसमुग्घाय' शब्देऽत्रैव भागे 2350 पृष्ठे गता) (अस्य सर्वा वक्तव्यता तु समुग्घाय' शब्दे वक्ष्यते) तेयजणण न०(तेजोजनन) माहात्म्योत्पादने, बृ०३ उ०। तेयपाल पुं०(तेजःपाल) पोरवाडकुलजाते अणहिल्लपाटणनगरराजस्य श्रीवीरधवलस्य मन्त्रिणि, ती०। तेजः पालवस्तुपालकल्पः-- "श्रीवस्तुपालतेजःपालौ मन्त्रीश्वरावुभावास्ताम्। यौ भ्रातरौ प्रसिद्धौ, कीर्तनसंख्यां तयो—मः''||१|| पूर्व गूर्जरधरित्रिमण्डनाया मण्डलीमहानगर्या श्रीवस्तुपालतेजः पालाऽऽद्या वसन्ति स्म / अन्यदा श्रीमत् पत्तनवास्तव्यप्राग्वाटान्वयाङ्कर श्रीचन्द्रपालाऽऽत्मजठक्कुरश्रीचन्द्रप्रासादाङ्ग जमन्त्रिश्रीसोमकुलावतंसठकुर श्रीआसराजनन्दनौ कुमारदेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपालतेजः पालौ श्रीशत्रुञ्जयगिरिनाराss--