________________ तेतलिसुय 2357- अभिधानराजेन्द्रः - भाग 4 तेतलिसुय णं विहरित्तए एवं संपेहेति, संपेहित्ता सयमेव पंच महव्वयाई आरुहति, आरुहइत्ता जेणेव पमयवणे उज्जाणे जेणेव असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसण्णस्स अणुचिंतेमाणस्स पुव्वाहियाई सामाइयाई इक्कारस अंगाई / चोद्दस पुव्वाइं सयमेव अमिसमण्णागयाई / तते णं तस्स तेतलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं०जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुव्दकरणं पविट्ठस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिर्ण पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ।तए णं तेत-लिपुरे णगरे अहासन्निहिं वाणमंतरेहिं देवेहिं देवीहि य देव-दुंदुभीओ समाहयाओ, दसद्धवण्णे कुसमे निवाइए, दिवे गीयं, गंधव्वणिणादे कयाए यावि होत्था तए णं से कणगज्झए राया इमीसे कहाए लद्धटे समाणे एवं वयासी-एवं खलु तेत-लिपुत्ते अमचे मए अवज्झाए० जाव मुंडे भवित्ता पदवइए, तं गच्छामि णं तेतलिपुत्तं अणगारं वदामि, णमंसामि, पञ्जुवा-सामि, एयमढें विणएणं भुजो भुजो खामेमि एवं संपेहेइ, संपे-हित्ता पहाएजाव चाउरंगिणीए सेणाए जेणेव पमयवणे उज्जाणे, जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छद, उवा-गच्छइत्ता तेतलिपुत्तं अणगारं वंदइ, णमंसइ, एयमटुं च विणएणं भुजो भुजो खामेति, णचासण्णे०जाव पजुवासेइ / तते णं से तेतलिपुत्ते अणगारे कणगज्झयस्स रण्णो तीसे य धम्म परिकहेइ। तएणं से कणगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोचा णिसम्म पंचाणुव्वइयं सत्तसिक्खाइयं सावगधम्म पडिवजाते, समणोवासए जाए अहिरायजीवाजीवे। तए णं तेतलिपुत्ते केवली बहूणि वासाणि के वलिपरियागं पाउणित्ताजाव सिद्धे। अथ चतुर्दशज्ञातं बिवियते-अस्य चायं पूर्वेण सहाभिसंबन्धः / पूर्वस्मिन् सता गुणानां सामग्यभावे हानिरुक्ता, इह तु तथाविध-सामग्रीसद्भावे गुणसंपदुपजायत इत्यभिधीयते, इत्येवं संबन्धमिदं सर्वं सुगम, नवरम् (कलाए त्ति) कलादो नाम्ना, मूषिकारदारक इति पितृव्यपदेशेनेति / (अभिंतरहाणिज्जे त्ति) आभ्यन्तरस्था-नीयनाम्ना इत्यर्थः (?) (वियंगेइ ति) व्यङ्गयति, विगतकर्णना-साहस्ताऽऽद्यङ्गान् करोतीत्यर्थः। / अथवा-(वियंगेइ त्ति) विकृन्तति, छिनत्तीत्यर्थः। (संरक्खमाणीए त्ति) संरक्षन्त्या आपदः, संगोपयन्त्याः प्रच्छादनतः (भिक्खाभायणे त्ति) भिक्षा-भाजनमिव भिक्षाभाजनं, तदस्माकं भिक्षोरिव निर्वाहकारणमित्यर्थः / 'पढमाए पोरिसीए सज्झाइयं'' इत्यादौ यावत्करणादिदं द्रष्टव्यम्- "बीयाए पोरिसीए झाणं झियायइ, तइयाए पो रिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाणि पडिलेहेइ, भायणाणि पमजइ, भायणाणि उग्गाहेइ, जेणेव सुव्वयाओ अजाओ, तेणेव उवागच्छइ, सुव्वयाओ अज्जाओ वंदइ, नमसइ, वंकित्ता नमंसित्ता एवं वयासी-इच्छामो णं तुब्भेहिं अब्भणुनाए तेयलिपुरे नयरे उच्चतीयगरिमा का TITTEE शिनागरिमा आदिनाा। देवाणुप्पिया ! मा पडिबंधं करेइ।लए णं ताओ अजाओ सुव्वयाहिं अजाहिं अब्भणुण्णाओ समाणीओ सुव्वयाणं अजाणं अंतिआओ उवस्सयाओ पडिणिक्खमंति, पडिणिक्खमइत्ता अतुरिअमचवलमसंभताए गईए जुगंतरपलोयणाए दिट्टीए पुरओ इरिअं सोहेमाणीओ तेयलिपुरे णयरे उच्चणीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडमाणीओ।" इति / तत्र गृहेषु समुदानं भिक्षा गृहसमुदानं, तस्मै गृहसमुदानाय, भिक्षाचर्य भिक्षानिमित्तं विचरणम्, अटन्त्यः कुर्वाणाः। (अत्थि याई भे त्ति) ''याई ति'' देशभाषायां, 'भे त्ति' भवतीनाम् / (चुण्णजोए त्ति) द्रव्यचूर्णानां योगः, स्तम्भनाऽऽदिकर्मकारी (कम्मणजोए त्ति) कुष्ठाssदिरोगहेतुः (कम्मजोए त्ति) काम्ययोगः कमनीयताहेतुः, (हियउड्डावणे त्ति) हृदयोड्डापनं चित्ताऽऽकर्षणहेतुः (कायउड्डावणे त्ति)कायाऽऽकर्षणहेतुः / (आभिओगए त्ति) पराभिभवनहेतुः (वसीकरणे त्ति) वइयताहेतुः (कोउय-कम्मे त्ति) सौभाग्यनिमित्तं स्नपनाऽऽदि (भूईकामे त्ति) मन्त्राभिसंस्कृतभूतिदानम् / (रायाहीणा इत्यादि) राजाधीनाः, राज्ञो दूरेऽपि वर्तमाना राजवशवर्तिन इत्यर्थः / राजाधिष्ठिताः, तेन स्वयमध्यासिता राजाधिष्ठिताः, राजाधीनानि राजाऽऽयत्तानि कार्याणि येषां ते वयं राजाधीनकार्याः / (सव्वं च से उट्ठाणपारि-यावणियं ति) सर्व च 'से' तस्य उत्थानं चोत्पत्तिः, पारितापनिका च कालान्तरं यावस्थिरतरेत्युत्थानपारितापनकं तत्परिकथयतीति / (वयंतंपडिसंसाहहि त्ति) विनयप्रस्तावाद् व्रजन्तं प्रति-ससाधयाऽनुव्रज / अथवा वाचा तं प्रतिसंश्लाघय- साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थः / भोग वर्तनम्। “रुटे णमित्यादौ" हीनोऽयं मम प्रीत्येति गम्यते। अपध्यातो दुष्टचिन्तावान्। ममेति ममोपरि कनकध्वजः। पाठान्तरेण-दुातोऽहं दुष्टचिन्ताविषयीकृतोऽहं कनकध्वजेन राज्ञा, तत् तस्मान्न ज्ञायते केनाऽपि कुमारेण विरूपमारणप्रकारेण मारयिष्यतीति / (खंधंसि उवहरइ त्ति) स्कन्धे उपहरति विनिवेशयतीति / धारा (ओपल्ल त्ति) अवदीर्णा, कुण्ठीभूतेत्यर्थः। (अत्थाहं ति) अस्तं निरस्तमविद्यमानमधस्तल प्रतिष्ठानं यस्य तदस्ताधः, स्ताघो वा प्रतिष्ठानं, तदभावादस्ताधम्। अतारं यस्य तरणं नास्ति, पुरुषः परिमाणं यस्य तत्पौरुषेयं, तन्निषेधादपौरुषेयम्। ततः पदत्रयस्य कर्मधारयः। मकारौ च प्राकृतत्वात्। अतस्तत्र "सद्धेयं" इत्यादि / श्रद्धेयं श्रमणा वदन्ति आत्मपरलोकपुण्यपापाऽऽदिकमर्थजातम्, अतीन्द्रियस्याऽपि तस्य प्रमाणावाधितत्वेन श्रद्धानगोचरात् / अहं पुनरेकोऽश्रद्धेयं वदामिपुत्राऽऽदिपरिवारयुक्तस्यात्यर्थं राजसंमतस्य च अपुत्राऽऽदित्वमराजसंमतत्वं च, विषखगपासकजलाग्निभिरहिंस्यत्वं चाऽऽत्मनः प्रतिपादयतो मम युक्तिबाधितत्वेन जन्प्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतसूत्रभावना-"तए णमित्यादि / " हं भोः! इत्यामन्त्रणे / पुरतोऽग्रतः प्रपातो गर्तः, पृष्ठतो हस्तिभयं (दुहओ त्ति) उभयतः / अचक्षुः स्पर्शो ऽन्धकारः, मध्ये मध्यभागे यत्र वयमास्महे, तत्र शरा बाणा निपतन्ति, ततश्च सर्वतो भयं वर्तते इत्यर्थः / तथा ग्रामः प्रदीप्तोऽग्निना ज्वलति, अरण्यं च ध्मायतेऽनुपशान्तदाहं वर्तते। अथवा-ध्यायतीव गायति योनिध्यानेन नागना अशता-अगारा पटी गामो