________________ तेइच्छिय 2343 - अभिधानराजेन्द्रः - भाग 4 तेउकाइय तेइच्छिय त्रि०(चैकित्स्यिक) वैद्ये, बृ०१०। ते समासतो इत्यादि प्राग्वत् / नवरमत्रापि सङ्घयेयानि योनिप्रमुखाणि तेउ न०(तेजस्) उष्णोद्योतलक्षणे, सूत्र०२ श्रु०१ अ०। उष्ण- | शतसहस्राणि सप्त वेदितव्यानि। प्रज्ञा०१पद। रूपे,सूत्र०१ श्रु०१ अ०१ उ०ा पक्तृगुणे, सूत्र०१ श्रु०१ अ०१ उ०। अथ तेजस्कायिकप्रतिपादक उद्देशकः समारभ्यते / तस्य चोपअग्रिकुमारेन्द्रयोरग्निसिंहाग्निमानवयोः पूर्वदिग्लोकपाले, पुं०। स्था०४ | क्रमाऽऽदीनि चत्वार्यनुयोगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे ठा०१ उभा तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपाऽऽदीनि द्वाराणि वाच्यानि, तेउकंत पु०(तेजस्कान्त) अग्निकुमारेन्द्रयोरप्रिसिंहाग्निमानवयो- अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषा रुत्तरदिग्लोकपाले, स्था०४ ठा०१उ०। भ०।। तद्विलक्षणत्वात् अपोद्धार इत्येतद्वयमुररीकृत्य नियुक्तिकृद् गाथामाहतेउक्काइय पुं०(तेसस्कायिक) तेजो वह्निः, तदेव कायः शरीर येषां ते तेउस्स वि दाराई, ताई जाइंहवंति पुढवीए। तेजस्कायाः, तेजस्काया एव स्वार्थि के क प्रत्ययविधानात्तेज- नाणत्तं तु विहाणे, परिमाणुवभोगसत्थे य / / 116|| स्कायिकाः। जी०१ प्रति०। प्रज्ञा०ा एकेन्द्रियजीवभेदे, दशा (तेउरस वीत्यादि) तेजसोऽप्यग्नेरपि द्वाराणि निक्षेपाऽऽदीनि, यानि अथ तेजसो जीवत्वसिद्धिमाह पृथिव्याः समधिगमेऽभिहितानि, तान्येव वाच्यानि ।अपवादे दर्शयितेउ चित्तमंत-मक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ तुमाहनानात्वं भेदो विधानपरिमाणोपभोगशस्थेषु, तुरवधारणे। विधानासत्थपरिणएण // 3 // ऽऽदिष्वेव च नानात्वं , नान्यत्रेति। चशब्दाल्लक्षणद्वारपरिग्रहः।।११६।। सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत्।दश० ४अ तेजः यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽहसात्मकमाहारोपादानात् तदृद्धिविशेषोपलब्धः, तद्विकारदर्शनाच, दुविहा य तेउजीवा, सुहुमा तह बायरा य लोगम्मि। पुरुषवत्। आह च-"अपरप्पेरियतिरियानियमियदिग्गमणओ निलोगो सुहुमा य सव्वलोए,पंचेव य बायरविहाणा / / 117 / / व्वाअनलो आहाराओ, विद्धिविगारोव-लंभाओ' // 1 // इति। स्था०१ (दुविहेत्यादि) स्पष्टा / / 117 / / टा०।सूत्रका व्या विशे बादरपञ्चभेदप्रतिपादनायाऽऽहसम्प्रति तेजस्कायिकानाह इंगाल अगणि अच्ची, जाला तह मुम्मुरे य बोधव्वे / से किं तं तेउक्काइया? तेउक्काइया दुविहा पण्णत्ता। तं जहा बायरतेउविहाणा, पंचविहा वन्निया एए॥११८|| सुहुमतेउकाइया य, बादरेतउक्काइया य / से किं तं सुहुमतेउ (इंगालेत्यादि) दाधेन्धनो विगतधूमज्वालोऽङ्गार:इन्धनस्थः क्काइया? सुहुमतेउक्काइया दुविहा पणत्ता ! तं जहा-पजत्तगा प्लोषक्रियाविशिष्ट रूपः, तथा विधुदुल्काऽशनिसंघर्षसमुत्थितः य, अपजत्तगा य। सेत्तं सुहुमतेउक्काइया। से किं तं बादरतेउक्काइया? बादरतेउकाइया अणेगविहा पण्णत्ता / तं जहा-- सूर्यमणिसंसृताऽऽदिरूपश्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽर्चिः, इंगाले, जाला,मुम्मुरे, अच्ची, अलाए, सुद्धगणी, उक्का, विज्जू, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म असणी, णिग्याए, संघरिससमुट्ठिए, सूरकंतमणिणिस्सिए, जे मुर्मुरः / एतेबादरा अग्निभेदाः पञ्च भवन्तीति। एते चबादरामयः स्वस्थायावण्णे तहप्पगारा, ते समासओ दुविहा पणत्ता / तं जहा नाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु पज्जत्तमा य, अपज्जत्तगा य / तत्थ णं जे ते अपज्जत्तगा, ते णं कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन असंपत्ता। तत्थ णं जे ते पज्जत्तगा एएसिं वण्णदेसेणं गंधादेसेणं लोकासंख्येयभागवर्तिनः। तथा चाऽऽगमः-"उववाएणं दोसु उड्डकयाडेसु रसादेसेणं फासादेसेणं सहस्सऽग्गसो विहाणाई संखिज्जाई तिरियलोयतट्टे य।" अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये जोणिप्पमुहसयसहस्साइं पञ्जत्तगणिस्साए अपज्जत्तगा वक्क पूर्वापरदक्षिणोत्तरस्वयम्भूरमणपर्यन्ताऽऽयते ऊर्धाधोलोकप्रमाणे कपाटे मंति, जत्थ एगो तत्थ णियमा असंखेज्जा / सेत्तं बादरतेउ- तयोः प्रविष्टा बादराग्निषूत्पद्यभानकास्तद् व्यपदेशं लभन्ते / तथाकाइया, सेत्तं तेउक्काइया। (तिरियलोयतट्टे य त्ति) तिर्यग्लोकस्थालके च व्यवस्थितो बादराग्नि(से कि तमित्यादि) सुगम, नवरमगारो विगतधूमः, ज्वाला घुत्पद्यमानो बादरग्रिव्यपदेशभाग् भवति / / अन्ये तु व्याचक्षते-तयोस्तिजाज्वल्यमानः, सादिराऽऽदिज्वालाऽनलसम्बद्धा दीपशिखेत्यन्ये / छतीति तत् स्थः, तिर्यग्लोकश्चासौ तत् स्थश्च तिर्यग्लोकतत्स्थः / तत्र च मुर्मुरः फुम्फुकाऽऽदौ भस्ममिश्रिताग्निकणरूपः, अर्चिरनला–प्रतिबद्धा स्थित उत्पित्सुर्बादराग्निव्यपदेशमासादयति / अस्मिश्च व्याख्याने कपाज्वाला, आलातमुल्मुकं, शुद्धाऽग्निरयः पिण्डाऽऽदौ, उल्का चुहुल्ली, टान्तर्गत एव गृह्यते, स च द्वयोरूर्द्धकपाटयोरित्यनेनैवोपात्त इति तद् विद्युत्प्रतीता, अशनिराकाशे पतदग्निमयः कणः, निर्घातो वैक्रिया व्याख्यानाभिप्रायं न विद्मः / कपाटस्थापना चेयम्समुद्धातेन सर्वलोकशनिप्रपातः, सङ्घर्षसमुत्थितोऽरण्याऽऽदिकाष्टनिर्मथनसमुद भूतः, वर्तिनः,लेच पृथिव्यादयोमारणान्तिकसमुद्घातेन समवहता बादराग्निषत्पसूर्यकान्तमणिनिस्सृतःसूर्य खरकिरणसम्पर्के सूर्यकान्तमणेर्यः द्यमानास्तद् व्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति / यत्र च बादराः समुपजायते, (जे यावण्णे तहप्पगारा इति) येऽपि चान्ये तथाप्रकारा | पर्याप्तकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात्। तदेव एवंप्रकारास्तेजस्कायिकाः, तेऽपि बादरतेजस्कायिकतया वेदितव्याः, | सूक्ष्मा बादराश्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधा भवन्ति। एतेचवर्णगन्ध