________________ ते आ 2342 - अभिधानराजेन्द्रः - भाग 4 तेइच्छ तेआ स्त्री०(तेजस्) त्रयोदश्याम, जं०७ वक्षा प्रज्ञापनायां तथा वक्तव्यः / स चैवम्-"उवाइया, रोहिणिया, कुंथू, तेइंदिय पुं०(त्रीन्द्रिय) त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां पिपीलिया, उद्देसगा, उद्देहिया, उक्कलिया, उप्पाया, उप्पमा, तणहारा, ते त्रीन्द्रियाः / कर्म०४ कर्म०। जी०। यूकामत्कुणगर्दभेन्द्रगोप- कट्ठहारा, पत्तहारा, मालुया, तणवेंटका, पत्तवेंटका, पुष्फवेटया, कुन्थुमत्कोटपिपीलिकोपदेहिकाकर्पासास्थिकत्रपुसबीजकतुस्थु- फलवेंटया, बीयबेटया, तेंबुमिंजिया, तउसमिजिया, कप्पासट्ठिमिजिया, रूकाऽऽदिषु, पं०सं०१ द्वार। उत्त० / आव०। आ०म०। हिल्लिया, झिल्लिया, झिंगिरा, झिंगिरडा, बाहुया, लहुया, मुरुगा, सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनाऽर्थमाह सोवस्थिया, सुयवेंटा, इंदकाइया. इंदगोवया, तुरतुंगवा, कोत्थलवाहगा, से किं तं तेइंदियसंसारसमावन्नजीवपण्णवणा? तेइंदियसं- जूया, हालाहला, पिसुया, सतवाइया, गोम्ही, हत्थिसोंडा।'' इति / सारसमावन्नजीवपण्णवणा अणेगविहा पण्णत्ता / तं जहा- एते च केचिदतिप्रतीताः, केचिद्देशविशेषतोऽवगन्तव्याः / नवरम्उवाइया, रोहिणिया, कुंथू, पिपीलिया, उद्देसगा, उद्देहिया, (गोम्हीकण्हसियाली जे यावण्णे तहप्पगारा इति) येऽपि चान्ये उक्कलिया, उप्पाया, उप्पमा, तणहारा, कट्ठहारा, पत्तहारा, तथाप्रकारा एवंप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्याः / (ते समासतो माल्या, तणबिंटिया, पत्तबिंटिया, पुप्फबिंटिया, फलबिंटिया, इत्यादि) समस्तमपि सूत्रं द्वीन्द्रियवत् परिभावनीयं, नवरमवगाहनाद्वारे बीयविंटिया, तेदुरुमिंजिया, तउसमिंजिया, कप्पासट्टिमिं- उत्कर्षतो अवगाहना त्रीणि गव्यूतानि, इन्द्रियद्वारे त्रीणि इन्द्रियाणि, जिया, हिल्लिया, झिल्लिया, झिंगिरा, डिंगिरिमा, बाहुया, स्थिति धन्येनान्तर्मुहूर्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि / शेषं लहुया, मुरुगा, सोवत्थिया, सुयबेंटा, इंदकाइया, इंदगोवया, | तथैवाउपसंहारमाह-(सेत्तं तेइंदिया) उक्तास्त्रीन्द्रियाः / जी०१प्रतिका तुरतुंवगा, कोत्थलवाहगा, जूया, हालाहला, पिसुया, सत जीन्द्रियवक्तव्यतामाहवाइया, गोम्ही, कण्णसियालिया (हत्थिसोंडा), जे यावण्णे तेइंदिया उजे जीवा, दुविहाते पकित्तिया। तहप्पगारा सवे ते संमुच्छिमणपुंसगा। ते समासओ दुविहा पज्जत्तमपञ्जत्ता, तेसिं भेए सुणेह मे // 137 / / पण्णत्ता। तं जहा-पज्जत्तगा य, अपज्जत्तगा य / एएसि णं एव कुंथू पिवीलिया दंसा, उक्कुलुद्देहिया तहा। माइयाणं तेइंदियाणं पज्जत्ताऽपजत्ताणं अट्ठ जाइकुलकोडिजोणिप्पमुहसयसहस्सा हवंतीति मक्खायं / सेत्तं तेइंदियसंसा-- तणहार कट्ठहारा य, मालुंगा पत्तहारगा / / 138|| रसमावन्नजीवपण्णवणा। कप्पासट्ठिमिंजा य, तिंदुगा तउसमिंजगा। (से किं तमित्यादि) अथ का सा त्रीन्द्रियसंसारसमापन्नजीव सतावरी य गुम्मी य, बोधव्वा इंदकाइया / / 136 / / प्रज्ञापना? भगवानाह--त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना अनेकविधा इंदगोवगमाईयाउणेगहा एवमाइआ। प्रज्ञप्ता / तानेव तद्यथेत्यादिनोपदर्शयति / एते च औपचयिकप्रभृत- लोगेगदेसे ते सव्वे, न सव्वत्थ वियाहिया।।१४०।। यस्वीन्द्रिया देशविशेषतो लोकतश्वावगन्तव्याः। नवरं (गोम्ही कण्णसि- संतई पप्प नाईया, अपज्जवसिया विय। यालिया जे यावन्ने तहप्पगारा) येऽपि चान्ये तथाप्रकारास्ते सर्वे त्रीन्द्रिया ठिई पडुच साईया, सपज्जवसिया वि य / / 141 / / ज्ञातव्या इति शेषः। (ते सव्वे समुच्छिमनपुरसगा) इत्यादि पूर्ववत्। (एतेसि एगूणवणऽहोरत्ता, उक्कोसेण वियाहिया। णमित्यादि) एतेषां त्रीन्द्रियाणामेवमादिकानामौपचयिकप्रभृतीनां तेइंदिअआउठिई, अंतोमुहुत्तं जहणिया।।१४२॥ पर्याप्ताऽपर्याप्तानां सर्वसङ्ख्यया अष्टौ जातिकुलकोटीनां योनिप्रमुखाणि संखेज्जकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं / योनिप्रवा-हाणि शतसहस्त्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति तेइंदियकायठिई,तं कायं तु अमुंचओ / / 153 / / भावः। इत्याख्यात तीर्थकृद्रिउपसंहारमाह-(सेत्तमित्यादि)तदेवमुक्ता त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना / प्रज्ञा०१ पद। जी० स्था०। अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णयं / अथ त्रीन्द्रियानाह तेइंदियजीवाणं, अंतोमुहत्तं जहन्निया / / 144|| से किं तं तेइंदिया? तेइंदिया अणेगविहा पण्णत्ता। तं जहा एएसिं वण्णओ चेव, गंधओ रसफासओ। भेओ जहा पण्णवणाए। उवइया, रोहिणिया, हत्थिसोंडा, जे संठाणदेसओ वावि, विहाणाइंसहस्ससो॥१४५|| यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता / तं जहा- एतदपि पूर्ववन्नवरं त्रीन्द्रियोचारण विशेषः, तथा कुन्थवोऽनुद्धपज्जत्ता य, अपज्जत्ताय / तहेव जहा बेइंदियाणं,णवरं सरीरो- रिप्रभृतयः, पिपीलिकाः कीटिकाः, गुम्मी शतपदी / एवमन्येऽपि गाहणा, उक्कोसेणं तिन्नि गाउयाइं ठिती, जहण्णेणं अंतोमुहुत्तं, यथासंप्रदाय वाच्याः / एकोनपञ्चाशदहोरात्राण्यायुःस्थितिरिति। उत्त० उकोसेणं एगूणपण्णराइंदियाणं, सेसं तहेव दुगतिया दुआग- 36 अ०। पिं० ओ०। भ०। (त्रीन्द्रियाणां परिभोगः 'परिभोग' शब्दे तिआ परित्ता असंखेज्जा पण्णत्ता / सेत्तं तेइंदिया। वक्ष्यते) (से कि तमित्यादि) अथ के ते त्रीन्द्रिया:? सूरिराह-त्रीन्द्रिया तेइच्छ न० (चैकित्स्य) चिकित्साया भावश्चैकित्स्यम् / व्याधिप्रतिअनेकविधाः प्रज्ञप्ताः / तद्यथा-(भेओ जहा पण्णवणाए) भेदो यथा / क्रियारूपे, दश०३अ०। आचा०।