________________ तुस 2341 - अभिधानराजेन्द्रः - भाग 4 तेअव तुस पुं०(तुष) कोद्रवाऽऽदिषु, स्था०८ठा०। आचाला धान्यत्वचि, वाच०। / इति र्यस्य रः / प्रा०२ पाद / वादित्रभेदे, उत्त०२ अ०। झा०। तुसमूल न०(तुषमूल) बीजस्य तुषमूलकणिकायाम्, स्था०८ ठा० तुरंत त्रि०(त्वरमाण) प्राकृतत्वाच शतृप्रत्ययः। "त्यादिशत्रोस्तूरः" तुसागणि पुं०(तुषाग्नि) तुषाः कोद्रवाऽऽदयस्तेषामनिस्तद्दहनप्रवृत्तो 18/4171 / / इति त्वरधातोः शतृत्रत्यये परतस्तूर इत्यादेशः / वहिस्तुषाग्निः / कोद्रवाऽऽदिदहनप्रवृत्ते वहौ, स्था० 8 ठा०। जी०। संभ्राम्यति, प्रा०४ पाद। तुसार पुं०(तुषार) हिमे, ज्ञा०१ श्रु०१ अ० औला तूरवइ पुं०(तूर्यपति) नटमहत्तरे, बृ०१ उ०। तुसिणीय त्रि०(तूष्णीक) मौनिनि, उत्त०२ अ० वचनरहिते, ज्ञा०१ | तूरसद्द पुं०(तूर्यशब्द) तूर्यशब्देनाधिश्रिते संनिनादे, विशे०। Q02 अावाचंयमे, उपेक्षके, स्था०३ ठा०३ उ०ा तूष्णीं शीले, उत्त०१ | तूल न०(तूल) अर्कतूले, सू०प्र०२० पाहु०॥ आचा० भाआ० म०। अ आचा० कल्प तुसिय पुल(तुषित) षष्ठकृष्णराजिमध्यवर्तिसुराभनामलोकान्ति- | तूलकड त्रि०(तूलकृत) अर्काऽऽदितूलनिष्पन्ने, आचा०२ श्रु०१ चू०५ कविमानदेये, भ०६।०५उ०। स्था०। ज्ञा०स०। असौ संज्ञाऽन्तरतो अ०१उ०। मारुतोऽप्यभिधीयते / प्रव०२६७ द्वार। आ० म० तूलिणी (देशी) शाल्मल्याम,देना० 5 वर्ग 17 गाथा। तुसे अजंभ (देशी) दारुणि देना०५ वर्ग 16 गाथा। तूलिया स्त्री०(तूलिका) संस्कृतरुताऽऽदिभृते शयनोपकरणे, ग०३ तुसोदगन०(तुषोदक) ब्रीह्यादिधावनजले, कल्प०६ क्षण / गास्था०। ___ अधि। बालमय्यां, चित्रलेखनकूर्चिकायां च / ज्ञा०१ श्रु०८ अ०॥ तुह त्रि०(तव) "तइ-तु-ते-तुम्ह-तुह०-" ||83 / 66 // इत्यादिना तूली स्त्री०(तूली) अप्रतिलेख्यदूष्यविशेषे, जीतका जं०। संस्कृतडला सहितस्य युष्मदस्तुह इत्यादेशः / प्रा०३ पाद। रुताऽऽदिभृते अर्कतूलाऽऽदिभृते वा शयनोपकरणे, बृ०३उ०। / *त्वाम् त्रि०।"तं-तु-तुम-तुवं-तुह०-" ||3|| इत्यादिना | तूवर पु०(तूवर) कषाये, रा०। काले अजातशृङ्गे गवि, अजातश्मश्रुके अमा सहितस्य युष्मदस्तुह इत्यादेशः / प्रा०३ पाद। पुरुष, कषायरसवति, त्रि०ा आढक्यां, सौराष्ट्रमृत्तिकायां च / स्त्री०। तुहं त्रि०(तव) "तइ-तु-ते-तुम्ह-तुह-तुहं०-" ||IIEI डीप्। वाचा इत्यादिना ङसा सहितस्य युष्मदः 'तुहं' इत्यादेशः। प्रा०३ पाद। तूस धा०(तूष) तोषे, दिवा०-पर-अक०-अनिट् / "रुषाऽऽदीनां तुहग पुं०(तुहक) कन्दवनस्पतिविशेषे, उत्त०१ अ०॥ दीर्घः" / / 8 / 4 / 236 / / इति दीर्घः। 'तूसइ।' तुष्यति। प्रा०४ पाद। तूह न०(तीर्थ) "दुःखदक्षिणतीर्थे वा" |8/272 // इति संयुक्तस्य तुहतो त्रि०(त्वत्तः) "तइ-तुव-तुम-तुह-तुमा डसौ" / / 3 / 66|| तीर्थशब्दस्य र्थस्य हः / ग्रा०४ पाद। "तीर्थे हे" |||1 / 104 / / इति इति पञ्चम्येकवचने परतो युष्मदस्तुह इत्यादेशः / इसेस्तु 'तो' तीर्थशब्दे हे सति ईत ऊत्वम्। प्रा०४ पाद / शास्त्रे, यज्ञे, क्षेत्रे, उपाये, इत्यादेशः / प्रा०३ पाद। स्त्रीरजसि, नद्यादेरवतरणे, घट्टाऽ ऽदौ, विद्याऽऽदिगुणयु-तपात्रे, तुहाण त्रि०(युष्माकम्) "तु-वो-भे-तुटभ-तुभं-तुब्भाण-- उपाध्याये, मन्त्रिणि, योनौ,दर्शने, ब्राह्मणे, आगमे, निदाने, अग्नौ, तुवाणतुमाण-तुहाण-"||३।१००।। इत्यादिना आमा सहितस्य उपकूपजलाऽऽशये, दैहिके मानसिके भौमिके त्रिविधे पवित्रस्थाने, वाचा युष्मदस्तुहाण इत्यादेशः / प्रा०३ पाद। तूहण (देशी) पुरुषे, देवना० 5 वर्ग 17 गाथा। तुहार त्रि०(युष्मदीय) "युष्मदादेरीयस्य डारः" ||841434|| तृणु स्त्री०(तनु) "स्वराणां स्वराः प्रायोऽपभ्रंशे" ||8||326 / / इत्यपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशः। प्रा०४ इत्यपभ्रंशे स्वरस्थाने स्वरः। तणु।तिणु। तृणु। प्रा०४ पाद। देहे, अल्पे, विरले, कृशे च। त्रि०ा वाचन तुहिणाचल पुं०(तुहिनाचल) हिमालयपर्वते, "बभार शिरसा स्वर्ग ते त्रि०(त्वया) "दे-दि-दे-ते०-" ||34|| इत्यादिना टासवाहिनीं तुहिनाचलः।" आ०क०। हितस्य युष्मदस्ते इत्यादेशः प्रा०३पाद। तूअ (देशी) इक्षुकर्मकरे,देना०५ वर्ग 16 गाथा। तव त्रि०ा"तइ-तु-ते०-" ||3|6|| इत्यादिना डसा सहितस्य तूणइल्ल त्रि०(तृणावत्) तूणाभिधानवाद्यवति, जी०३ प्रति०४ उ०। / युष्मदस्ते इत्यादेशः / प्रा०३ पाद / दश०। कल्प०। औ०। रा० प्रश्न०। अनु०। ज्ञा०। *तस्मिन् पुं०। प्राकृतशैलीवशात्तस्मिन्नित्यस्य स्थाने 'ते' इत्यादेशः। तूणा स्त्री०(तूणा) शराऽऽश्रये, जं०३ वक्ष०ा तूणाभिधानवाद्यविशेष, "ते ण काले णं ते ण समए ण' / रा० जंगा कल्पका ('काल' शब्दे औला रा०ा अनु०। ज्ञान व्याख्यातम्) तच्छब्दस्य प्रथमाबहुवचने इति। प्रश्न०१ आश्र० द्वार। तूर धा०(त्वर) वेगे, भ्वादि०-अक०-आत्म-सेट् / "त्यादिशत्रो- | तेअव धा० (प्रदीप) प्रकर्षेण दीप्तौ, दिवा०-आत्म०--अकo--सेट् / स्तूरः" ||8141171 / / इति त्वरधातोस्त्यादिशतृ-प्रत्यये परतस्तूर "प्रदीपेस्तेअव-संदुम-सन्धुकान्भुत्ताः" ||8 / 4 / 152 / / इति इत्यादेशः। 'तूरइ।' त्वरते। प्रा०४ पाद। प्रोपसर्गसहितस्य दीपधातोः 'तेअव' इत्यादेशः / 'अवइ / ' पक्षेतूर्य न०। "ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः" ||82063 / / / 'पलीवइ / ' प्रदीप्यते / प्रा०४ पाद।