________________ तुल्लय 2340- अभिधानराजेन्द्रः - भाग 4 तुवाण ब्धिमात्रापेक्षया (पत्ताओ त्ति) प्राप्तास्तद्रव्यपरिच्छेदतः। (अभि- एवं व्यसं, चतुरस्रं च, नवरं त्र्यन त्रिकोणं शृङ्गाटकस्यैव, चतुरसं तु समणागयाओ त्ति) अभिसमन्यागतास्तद्गुणपर्यायपरिच्छेदतः। अयमत्र चतुष्कोणं,यथा कुम्भिकायाः, आयतं दीर्घ यथा दण्डस्य / तच त्रेधा, गर्भार्थः-अनुत्तरोपपातिकदेवा विशिष्टावधिना मनोद्रव्यवर्गणा जानन्ति, श्रेण्यायतप्रतराऽऽयतघनाऽऽयतभेदात्। पुनरेकैकं द्विधा, समसङ्ख्यपश्यन्ति च तासां चावयोरयोग्यवस्थायामदर्शनेन निर्वाणगमनं प्रदेशासमस ख्यप्रदेशभेदात्। इदञ्च पञ्चविधमपि विस्त्रासाप्रयोगाभ्यां निश्चिन्वन्ति / ततश्वाऽऽवयोर्भावितुल्यतालक्षणमर्थ जानन्ति पश्यन्ति भवति / जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयचेति व्यपदिश्यत इति। तुल्यताप्रक्रमादेवेदमाह-(कइविहेत्यादि) तुल्यं सम्पाद्यो जीवानामाकारः, तच्च षोढा / तत्राऽऽद्यम्-(समचउरंसे त्ति) सम, तदेव तुल्यकम्। (दव्वतु-ल्लए त्ति) द्रव्यत एकाणुकाऽऽद्यपेक्षया तुल्याऽऽरोहपरिणाहं सम्पूर्णाङ्गाव-यवस्वाडलाष्टशतोच्छ्रयं समचतुरस्त्रं, तुल्यकं द्रव्यतुल्यकम् / अथवा-द्रव्यं च तत्तुल्यक च द्रव्यान्तरेणेति तुल्याऽऽरोहपरिणाहत्वेन समत्वात्पूर्णावयवत्वेन च चतुरस्रत्वात्तस्य द्रव्यतुल्यकं, विशेषणव्यत्ययात्। (खेत्ततुल्लए त्ति) क्षेत्रत एकप्रदेशाव- चतुरसत्व सङ्गतमिति पर्यायौ। (एवं परिमंडले वित्ति) यथा समचतुरगाढत्वाऽऽदिना तुल्यकं क्षेत्रतुल्यकम् / एवं शेषाण्यपि, नवरं भवो समुक्तं तथा न्यग्रोधपरिमण्डलमपीत्यर्थः / न्यग्रोधो वटवृक्षस्तद्वत्परिनारकाऽऽदिः, भावो वर्णाऽऽदिः, औदयिकाऽऽदिर्वा, संस्थान मण्डलं नाभीत उपरि चतुरसलक्षणयुक्तमधश्च तदनुरूपं न भवति परिमण्डलाऽऽदि। इह च तुल्यव्यतिरिक्तमतुल्यं भवतीति तदपीह तस्मात्प्रमाणा-द्धीनतरमिति। (एवं०जाव हुंडे त्ति) इह यावत्करणात्व्याख्यास्यते / (तुल्लसंखेजपएसिए त्ति) तुल्याः समानाः संख्येयाः "साइखुजे वामणे त्ति" दृश्यम् / तत्र (साइत्ति) सादीनोऽभितोऽधश्चप्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य संख्यातभेदत्वान्न तुररत्र-लक्षणयुक्तमुपरि च तदनुरूपं न भवति। (खुज त्ति) कुब्जं ग्रीवासङ्-ख्यातमात्रेण तुल्यताऽस्य स्यात्, अपितु समानसंख्यत्वेनेत्य-- ऽऽदौ हस्तपादयोश्चतुरस्रलक्षणयुक्तं संक्षिप्तविकृतमध्यम्। (वामणे त्ति) स्यार्थस्य प्रतिपादनार्थम् / एवमन्यत्रापीति / यचेह-अनन्तक्षेत्र- वामनं लक्षणयुक्तमध्यंग्रीवाऽऽदौ हस्तपादयोरप्यादिलक्षणन्यूनम्। (दुंडे प्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं, तदवगाहप्रदेशानां त्ति) दुण्डं प्रायः सर्वावयवेषु आदिलक्षणविसंवादोपेतमिति / भ०१४ स्थितिसमयानां च पुद्गलानाश्रित्याऽनन्तानामभावादिति। (भव-ट्टयाए श०७ उ० त्ति) भव एवार्थों भवार्थः, तद्भावस्तत्ता, तया भवार्थतया। (उदइए चत्तारि पएसग्गेणं तुल्ला पण्णत्ता / तं जहा-धम्मस्थिकाए, भावे त्ति) उदयः कर्मणां विधाकः, स एवौदयिकः क्रिया-मात्रम्। अथवा अधम्मत्थिकाए, लोगागासे, एगजीवे। उदयेन निष्पन्न औदयिको भावो नारकत्वाऽऽदि-पर्यायविशेषः, 'चत्तारि' इत्यादि कण्ठ्यम, नवरं प्रदेशाग्रेण प्रदेशप्रमाणेनेति तुल्याः औदयिकस्य भावस्य नारकत्वाऽऽदेर्भावतो भाव-सामान्यमाश्रित्य समानाः, सर्वेषामेषामसंख्यातप्रदेशत्वात्। (लोगागासे त्ति) आकाशतुल्यः समः। (एवं उवसमिए त्ति) औपशमिको–ऽप्येवं वाच्यः। तथाहि स्यानन्तप्रदेशत्वेन धर्मास्तिकायाऽऽदिभिः सहातुल्यताप्रसक्तेर्लोक"उवसमिए भावे उवसमियस्स भावस्स भावओ तुल्ले, उवसमिए भावे ग्रहणम् / (एमजीवत्ति) सर्वजीवानामनन्तप्रदेशत्वाद् विवक्षिततुल्यताउवसभियवइरित्तस्स भावस्स भावओ नो तुल्ले त्ति / " एवं शेषेष्वपि भावप्रसङ्गादेकग्रहणमिति। स्था० 4 ठा०३उ०। वाच्यम् / तत्र उपशम उदीर्णस्य कर्मणः , क्षयोऽनुदीर्णस्य विष्कम्भि तुव त्रि०(तव) "तइ-तु-ते-तुम्ह-तुह-तुहं-तुव०-"||८३६६| तोदयत्वं, स एव औपशमिकः क्रियामात्रम् / उपशमेन वा निवृत्त __ इत्यादिना डसा सहितस्य युष्मस्तुव इत्यादेशः। प्रा०३ पाद। औपशमिकः सम्य-दर्शनाऽऽदिः / (खइए त्ति) क्षयः कर्माभावः, स एव क्षायिकः, क्षयेण वा निवृत्तः क्षायिकः केवलज्ञानाऽऽदिः। (खओवसमिए तुवं त्रि०(त्वाम्) "तं-तु-तुमं-तुवं०-" ||3 / 12 / / इत्यादिना अडा त्ति) क्षयेणोदयप्राप्तकर्मणो विनाशेन सहोपशमो विष्कम्भितोदयत्वं सहितस्य युष्मदस्तुव इत्यादेशः / प्रा०२ पाद। क्षयोपशमः, स एव क्षायोपशमिकः क्रियामात्रमेव / क्षयोपशमेन वा निवृत्तः तुवतो त्रि०(त्वतः) "तइ-तुव०-"||८३६६||डसेः परतो युष्मदस्तुव क्षायोपशमिको मतिज्ञानाऽऽदिः पर्यायविशेषः / नन्वौपशमिकस्य इत्यादेशः / प्रा०३ पादा क्षायोपशमिकस्य च कः प्रति विशेषः, उभयत्रापि उदीर्णस्य क्षयस्यानु तुवर धा०(त्वर) वेगे, भ्वादि०-आत्म०-अक०-सेट् / "त्वरस्तुदीर्णस्य चोपशमभावात ? उच्यते-क्षायोपशमिके विपाकवेदनमेव वरजअडौ" ||8/4/170 // इति त्वरधातोः 'तुवर' इत्यादेशः। प्रा०४ नास्ति, प्रदेशवेदकं पुनरस्त्येव, औपशमिके तु प्रदेशछेदनमपि पाद / कुसुम्भोदकाऽऽदिके, बृ०३ उ० वृक्षविशेषे, औ०। नि००। नाऽस्तीति / (परिणामिए त्ति) परिणमनं परिणामः, सएव पारिणामिकः / श्रीमल्लिजिनस्य यक्षे, स च चतुर्मुख इन्द्रायुधवर्णो गजवाहनोऽष्टभुजो (सण्णिवाइए त्ति) सन्निपात औद-यिकाऽऽदिभावाना व्यादिमं योगः, वरदपरशुशूलाभययुक्तदक्षिणपाणिचतुष्टयो, बीजपूरकशक्तिमुद्राक्षतेन निर्वृत्तः सान्निपातिकः। (संठाणतुल्लए त्ति) संस्थानमाकृतिविशेषः / सूत्रयुतवामपाणिचतुष्टयश्च / प्रव०२६ द्वारा तच द्वेधा, जीवाजीवभेदात् / तत्र अजीवसंस्थान पक्षधा / तत्र तुवरपत्त न०(तुवरपत्र) पलाशपत्राऽऽदिषु, नि०चू०१ उ०। (परिमंडलसंठाणे ति) परिमण्डलं संस्थानं बहिस्ताद् वृत्ताऽऽकारं मध्ये तुवरफल न०(तुवरफल) हरीतक्यादिषु, नि०यू० 130 / शुषिरं यथा वलयस्य / तच्च द्वेधा, घनप्रतरभेदात् / (वट्टे त्ति) वृत्तं तुवाण त्रि०(युष्माकम्) "तु-वो-मे-तुब्म-तुमं तुम्माण-तुवाणपरिमण्डलमेवान्तः शुषिररहितं यथा कुलालचक्रस्य / इदमपि द्वेधा, / " |8|3.100 / / इत्यादिना आमा सहितसय युष्मदः 'तुवाण' घनप्रतरभेदात्। पुनरेकैक द्विधा, समसङ्ग्यविषमसङ्ख्यप्रदेशभेदात्।। इत्यादेशः / प्रा०३ पाद।