________________ तुल्लय 2336 - अभिधानराजेन्द्रः - भाग 4 तुल्लय | दव्वओ तुल्ले / संखेज्जपएसिए खंधे संखेजपएसियवइरित्तस्स खंधस्स दव्वओ णो तुल्ले / एवं तुल्लअसंखेजपएसिए वि; एवं तुल्लअणंतपएसिए वि; से तेणद्वेणं गोयमा ! एवं बुच्चइ-दव्वतुल्लए दव्वतुल्लए। सेकेणटेणं भंते ! एवं वुचइ-खेत्ततुल्लए खेत्ततुल्लए? गोयमा ! एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलसस खेत्तओ तुल्ले, एगपएसोगाढे पोग्गले एगपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तओ णो तुल्ले ! एवं जाव दसपएसोगाढे; तुल्लसंखेज्जपएसोगाढे वि; एवं तुल्ल असंखेअपएसोगाढे वि; से तेण?णं०जाव खेत्ततुल्लए। से केणटेणं भंते ! एवं वुचइ-कालतुल्लए कालतुल्लए? गोयमा ! एगसमयट्ठिईए पोग्गले एगसमयस्स ठिइयस्स पोग्गलसस कालओ तुल्ले, एगसमयट्ठिईए पोग्गले एगसमयट्ठिइयवइरित्तस्स काल ओ णो तुल्ले। एवं०जाव दससमयट्ठिईए; तुल्लसंखेजसमय--- द्विईए एवं चेव; तुल्लअसंखेजसमयट्ठिईए वि एवं चेव, से तेणटेणंजाव कालतुल्लए ।से केणटेणं भंते ! एवं वुचइभवतुल्ले भवतुल्ले? गोयमा ! णेरइए णेरइयस्स भवट्ठयाए तुल्ले, णेरइएणेरइयवइरित्तस्स भवट्ठयाए णो तुल्ले तिरिक्खजोणिए एवं चेव; एवं मणुस्से वि; एवं देवे वि; से तेणढेणं०जाव भवतुल्ले भवतुल्ले / से केणट्टेणं भंते ! एवं वुच्चइ-भावतुल्ले भावतुल्ले? गोयमा ! एगगुणकालए पोग्गले एगगुणकालयस्स भावतुल्ले, एगगुणकालए पोग्गले एगगुणकालवइरित्तस्स पोग्गलस्स भावओ णो तुल्ले, एवं०जाव दसगुणकालए तुल्लसंखेज्ज-गुणकालपोग्गले तुल्ल असंखेज्जगुणकालए वि, एवं तुल्लअणं-तगुणकालए वि, जहाकालए एवं णीलए लोहियए हालिद्दए सुकिल्लए; एवं सुडिभगंधे, एवं दुढिभगंधे, एवं तित्तेजाव महुरे; एव कक्खडे० जाव लुक्खे, उदइए भावे उदइयस्स भावस्स भावओ तुल्ले, उदइयभाववइरित्तस्स भावओ णो तुल्ले,एवं उवसमिए वि / खइए खओवसमिए परिणामिए सण्णिवाइए भावे सण्णिवाइयस्स भावस्स, से तेणतुणं गोयमा ! एवं वुचइ-भावतुल्लए भावतुल्लए / से केणटेणं भंते ! एवं दुचइ-संठाण-तुल्लए संठाणतुल्लए? गोयमा ! परिमंडलसंठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले, परिमंडलसंठाणे परिमंडलस्स संठाणवइरित्तस्स संठाणस्स संठाणओ णो तुल्ले / एवं वट्टे तंसे चउरंसे आयए, समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले, समचउरंससंठाणे समचउरंसस्स संठाणव-इरित्तस्स संठाणओ णो तुल्ले; एवं परिमंडले वि; एवं जाव हुंडे। से तेणद्वेणं०जाव संठाणतुल्लए संठाणतुल्लए। (रायगिहे इत्यादि) तत्र किल भगवान् श्रीमन्महावीरः केवलं- | झानाप्राप्त्या सखेदस्य गौतमस्वामिनः समाश्वासनायाऽऽत्मनस्तस्य च भाविनी तुल्यता प्रतिपादयितुमाह-(गोयमेत्यादि) (चिरसंसिट्टो सि त्ति) चिरं बहुकालं यावत्, चिरे वाऽतीते प्रभूते काले संश्लिष्टः स्नेहात्सम्बद्धश्विरसंश्लिष्टोऽसि भवसि, मे मया मम वा त्वं हे गौतम ! (चिरसंथुतो सि) चिरं बहुकालमतीतं यावत्संस्तुतः स्नेहात्प्रशंसितविरसंस्तुतः / (एवं चिरपरिचिए त्ति) पुनः पुनदर्शनतः परिचितश्विरपरिचितः (चिरजुसिएत्ति) चिरसेवितश्विरप्रीतो वा। 'जुषी' प्रीतिसेवनयोरिति वचनात्। (चिराणुगओत्ति) चिरमनुगतो, ममानुगतिकारित्वात्। (चिराणुवत्ती सि त्ति) चिरमनुवृत्तिरनुकूलवर्तिता यस्यासौ चिरानुवृत्तिः / इदं च चिरसंश्लिष्टत्वाऽऽदिकं काऽऽसीदित्याह-(अणंतरं देवलोए त्ति) अनन्तरं निर्व्यवधानं यथा भवत्येवं देवलोके, अनन्तरे देवभवे इत्यर्थः। ततोऽपि अनन्तरं मनुष्यभवे, जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यम् / तत्र किल त्रिपृष्ठभवे भगवतो गौतमः सारथित्वेन चिरसंश्लिष्टत्वाऽऽदिधर्मयुक्त आसीत्। एवमन्येष्वपि भवेषु संभवतीति। एवं च मयि तव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते, भविष्यति च तवाऽपि स्नेहक्षये तदित्यधृति मा कृथा इति गम्यमिति) (किं परं मरण त्ति) किंबहुना (परं त्ति) परतो मरणान्मृत्योः? किमुक्तं भवति? कायस्य भेदाढेतोः (इओ चुय त्ति) इतः प्रत्यक्षाद् मनुष्यभवात् च्युतौ (दो वि त्ति) द्वावप्यावा तुल्यौ, भविष्याव इति योगः। तत्र तुल्यौ समानजीवद्रव्यौ, (एगट्टत्ति) एकाविकप्रयोजनौ अनन्तसुखप्रयोजनत्वात्। एकस्थौ वा एकक्षेत्राऽऽश्रितौ सिद्धिक्षेत्रापेक्षयेति। (अविसेसमणाणत्त ति) अविशेष निर्विशेष यथा भवत्येवमनानात्वौ तुल्यज्ञानदर्शनाऽऽदिपर्यायाविति। इद च किल भगवता गौतमेन चैत्यवन्दनायाष्टापदं गत्वा प्रत्यागच्छता पञ्चदश तापसशतानि प्रव्राजितानि समुत्पन्नकेवलानि च श्रीमन्महावीरसमवसरणमानीतानि तीर्थप्रणामकरणसमनन्तरं च केवलिपर्षदि समुपविष्टानि गौतमेन चाविदिततत्केवलोत्पादव्यतिकरेणाभिहितानियथा आगच्छत भोः साधवः ! भगवन्तं वन्दध्वमिति / जिननायकेन च गौतमोऽभिहितः-यथा गौतम ! मा केवलिनामा-शातनां कार्षी : / ततो गौतमो मिथ्यादुष्कृतमदात्। तथा यानहं प्रव्राजयामि तेषां केवलमुत्पद्यते, न पुनर्मम, ततः किं तन्मे नोत्पत्स्यतएवेति विकल्पादधृतिं चकार। ततो जगद्गुरुणा गदितोऽसौ मनः समाधानाय। यथा-गौतम ! चत्वारः कटा भवन्ति-सुम्बकटो, विदलकटः, चर्मकटः, कम्बलकटकश्चेति। एवं शिष्या अपि गुरौ प्रतिबन्धसाधम्र्येण सुम्बकटसमाऽऽदयश्चत्वार एव भवन्ति। ('अजवइर' शब्दे प्रथमभागे 216 पृष्ठे प्रसङ्गादुक्कैषा कथा) तत्र त्वं मयि कम्बलकटसमान इत्येतस्यार्थस्य समर्थनाय भगवता तदाऽभिहितमिति। एवं भाविन्यामात्मतुल्यताया भगवताऽभिहितायामतिप्रियमश्रद्धेय-मिलि कृत्वा यद्यन्याऽप्येनमर्थ जानाति तदा साधुभवतीत्यनेनाभि-प्रायेण गौतम एवाऽऽह- (जहा णं इत्यादि) (एयमढें ति) एतमर्थमावयोर्भावितुल्यतालक्षणम्। (वयं जाणामो त्ति) यूयं च वयं चेत्येकशेषाद्वयम्। तत्रयूयं केवलज्ञानेनजानीथ, वयतुभवदुपदेशात्। तथाऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति प्रश्नः? अत्रोत्तरम्-(हंता ! गोयमा ! इत्यादि) (मणोदव्ववग्गणाओ लद्धाओ त्ति) मनोद्रव्यवर्गणा लब्धास्तद्विषयावधिज्ञानल