________________ तुला 2338 - अभिधानराजेन्द्रः - भाग 4 तुल्लय - निमित्तरेखाकरणे, तुला परिपूर्णा भवति / तस्यां चैवंभूतायां तुलायां समकरणीरेखामपहाय शेषा रेखाः पञ्चविंशतिर्भवन्ति! तथा चाऽऽहसव्वग्गेण तुलाए, लेहाओ पंचवीसई होति। चत्तारि य लेहाओ, जाओ नंदीपिणद्धाओ / / तुलायां तौल्यपरिमाणसूचिकाः सर्वाग्रेण सर्वसङ्ख्यया, रेखाः पञ्चविंशतिर्भवन्ति / तासां च पञ्चविंशतिसङ्ख्यानां रेखाणां मध्ये या रेखाः नन्दीपिनद्धाः फुल्लिकायुक्ताः, ताश्चतस्रो वेदितव्याः। तत्र पञ्चविंशतिमेव रेखाः प्ररूपयतिसमकरणि अद्धकरिसा, तत्तो करिसुत्तरा य चत्तारि। तत्तो पलुत्तराओ, जाव य दसग त्ति लेहाओ।। वारसिया पन्नरसी, वीसग एत्तो दसुत्तरा अट्ठ। एवं सव्वसमासो, लेहाणं पन्नवीसं तु / / तुलायां प्रथमा रेखा तावत् समकरणी भवति, यत्र प्रदेशे धरणकसहिता तुला ध्रियमाणा समा भवति तत्र प्रदेशे समतापरिज्ञानार्थमेका रेखा भवतीत्यर्थः / सा पञ्चविंशतिसङ्ख्यागणनेन गण्यते, तस्थाः समतापरिज्ञाननिमित्ततया तौल्यवस्तुपरिमाणेऽनुपयोगात्। ततः प्रथमा रेखा अर्द्धकर्षा अर्द्धकर्षरूपपरिमाणसूचिका भवति / ततः कर्णोत्तरा कर्षाऽऽद्योकैककर्षवृद्धिसूचिकाश्चतस्रो रेखा भवन्ति / तद्यथा-द्वितीया कर्षरूपपरिमाणसूचिकाः, तृतीया द्विकर्षसूचिका, चतुर्थी त्रिकर्षाचिका, पशमी चतुःकर्षसूचिका, पलसूचिकेत्यर्थः / (तत्तो इत्यादि) ततः पञ्चमरेखात ऊर्द्ध रेखाः पल्योत्तराः, एकैकपलवृद्धिसूचिकारतावदवसेया यावद्दशकमिति दशपलसूचिका रेखा / तद्यथा-षष्ठी रेखा द्विपलसूचिका, सप्तमी त्रिपलसूचिका, अष्टमी चतुःपलसूचिका, नवमी पञ्चपलसूचिका, एकादशी सप्तपल सूचिका, द्वादशी अष्टपलसूचिका, त्रयोदशी नवपलसूचिका, चतुर्दशी दशपलसूचिका। (वारसेत्यादि) ततः पञ्चदशी रेखा द्वादशपलसूचिका, षोडशी पञ्चदशपलसूचिका, सप्तदशी विंशतिपलसूचिका / (एत्तो दसुत्तरा अट्ट ति) अत ऊर्द्धमष्टी रेखा दशोत्तराः, दशकवृद्ध्या पलपरिमाणसूचिकाः / तद्यथा- अष्टादशी रेखा त्रिंशत् पलसूचिका, एकोनविंशतितमा चत्वारिंशत्- पलसूचिका, विंशतितमा पञ्चाशत्पलसूचिका, एकविंशतितमा षष्टिपलसूचिका, द्वाविंशतितमा सप्ततिपलसूचिका त्रयोविंशतित-मा अशीतिपलसूचिका, चतुर्विशतितमा नवलिपलसूचिका, पञ्चविंशतितमा पलशतसूचिका, शतिके काण्डे पञ्चविंशतितमा रेखा भवतीत्यर्थः / एवमुक्तेन प्रकारेण रेखाणां सर्वसमासः सर्वसंक्षेपः, सर्वसंखेत्यर्थः। पञ्चविंशतिरिति। यदुक्तम्--पञ्चविंशतिरेखाणां मध्ये चतस्रो रेखा नन्दीपिनद्धिका इति, तद्व्याचिख्यासुराहपंचसु य पन्नरसगे, तीसग पन्नासगे य लेहाओ। नंदीपिणद्धिकाओ, सेसाओ उज्जुलेहाओ।। पञ्चसु पशदशसु त्रिंशति पञ्चाशति च या रेखास्ता नन्दीपिनद्धिकाः। किमुक्तं भवति?-पक्षपलपरिमाणसूचिका, पञ्चदशपलपरिमाणसूचिका, त्रिंशत्पलपरिमाणसूचिका, पञ्चाशत्पलपरिमाणसूचिका, एताश्चतस्रो रेखाः फुल्लडिकायुक्ताः, शेषा एकविंशतिसङ्ख्या ऋजवः / तदेवमुक्तं तुलास्वरूपम्।ज्यो०१पाहु०। गृहाणां दारुबन्धकाठे, पलशले भाण्डे, मेषावधितः सप्तमे राशी, वाच०। तुलासम पुं०(तुलासम) अरक्तद्विष्ट, यथा तुला समस्थिता न चाग्रतो न वा पुरतो नमति, सा इवाऽयं रागद्वेषविमुक्तो मानापमानसुखदुःखाऽऽदिषु रामः / बृ०६ उ०नि०चू०। तुलिय त्रि०(तुलित) गुणिते, तं०। उत्त०। तुलेऊण अव्य०(तोलयित्वा) सम्यड् निश्चित्येत्यर्थे , बृ०१ उ०। तुल्ल न०(तुल्य) सदृशे, औ०। समाने, विशेला एककाले. नं० प्रज्ञा तुल्लचरित्त त्रि०(तुल्यचरित्र) समानसामायिकाऽऽदिसंयमे, बृ०६ उ०। तुल्लट्ठिय त्रि०(तुल्यस्थित) परस्परापेक्षया समानाऽऽयुष्के, भ० 34 श०१उ०॥ तुल्लय त्रि०(तुल्यक) तुल्यमेव तुल्यकम्। समे, भ० 10 श० 7 उ०। अथ तुल्यताऽभिधानार्थमाहरायगिहे०जाव परिसा पडिगया, गोयमाऽऽदि ! समणे भगवं महावीरे भगतं गोयमं आमंतेत्ता एवं वयासी-चिरसंसिट्ठो सि मे गोयमा ! चिरसंथुतो सि मे गोयमा! चिरपरिचितो सि मे गोयमा! चिरजुसिओ सि मे गोयमा ! चिराणुगओ सि मे गोयमा ! चिरागुवत्ती सि मे गोयमा ! अणंतरं देवलोए, अणंतरं माणुस्सए भवे, किं परं मरणा कायस्स भेदा इतो चुता दो वि तुल्ला एगट्ठा अविसेसमणाणत्ताभविस्सामो। जहाणं भंते ! एयमटुं वयं जाणामो पासामो तहाणं अणुत्तरोववाइया देवा एयमह जाणंति पासंति ? हंता ! गोयमा ! जहा णं वयं एयमढे जाणामो पासामो तहा णं अणुत्तरोववाइया देवा एयमढे जाणंति पासंति।से केणटेणंजाव पासंति? गोयमा ! अणुत्तरोववाझ्या णं अणंतामणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमण्णागयाओ भवंति, से तेणटेणं गोयमा ! एवं वुचइ०जाव पासंति / कइविहे णं मंते ! तुल्लए पण्णत्ते? गोयमा ! छविहे तुल्लए पण्णत्ते / तं जहा-दव्वतु-ल्लए, खेत्ततुल्लए, कालतुल्लए, भवतुल्लए, भावतुल्लए, संठाणतुल्लए। से केणटेणं भंते ! एवं वुधइ-दव्वतुल्लए, दव्वतुल्लए? गोयमा ! परमाणुपोग्गले परमाणु-पोग्गलस्स दव्वओ तुल्ले, परमाणुपोग्गले परमाणुपोग्गलवइरित्तस्स दव्वओ णो तुल्ले / दुपदेसिए खंधे दुपदेसियस्स खंधस्स दव्वओ तुल्ले, दुपदेसिए खंधे दुपदेसियवइरित्तस्स खंधस्स दव्यओ णो तुल्ले एवं०जाव दसपएसिए। तुल्लसंखेजपएसिएखंधे संखेजपएसियस्सखंधस्स