________________ तुंवा 2335 - अभिधानराजेन्द्रः - भाग 4 तुण्णग यस्य च सामानिकाग्रमहिषीणां चाभ्यन्तरपरिषदि, स्था० 3 ठा०२ उ०। तुज-न०(तूर्य) वाद्यभेदे, सू०प्र० 10 पाहु०। तुंवाग-न०(तुम्बाक) त्वड मिजाऽन्तर्वतिनि, आर्द्रायां तुलस्यां च।। तुज्झ-त्रि०(तव-त्वद्) "ङसिङस्भ्यां तउ-तुज्झ-तुध्राः" स्त्री०। दश० 5 अ०१ उ०। 841372 / / इति डसिडस्भ्यां सह युष्मदस्तुज्झ इत्यादेशः / प्रा०४ तुंविणी-स्वी०(तुम्बिनी) वल्लीविशेषे, आचा०१ श्रु०१ अ०५ उ०। पाद। तुंविल्ली(देशी) मधुपटले, उदखले च। दे०ना०५ वर्ग 23 गाथा। तुट्ट-धा०(त्रुट) छेदने, दिवा० / तुदा०-पर०-सक०-सेट् / तुंवी-(देशी) अलाव्याम्, दे०ना० 5 वर्ग 14 गाथा। "शकाऽऽदीनां द्वित्वम्" / / 8 / 4 / 230 / / इति द्वित्वम्। प्रा० 4 पाद। तुंदुरु-पुं०(तुम्बुरु) श्रीसुमतेर्यक्षे, स च श्वेतवर्णो गरुड़वाहनश्चतुर्भुजो त्रुट्यति व्यवच्छिद्यते जीवानां जीवितमिति शेषः / सूत्र०१ श्रु०२ अ०१ वादशक्तियुक्तदक्षिणपाणिद्वयो, गदानागपाशयुक्तवामपाणिन्द्रयश्च / प्रव० उातुट्यति च्यवते। सूत्र०१ श्रु०२ अ०१ उ० जीविताच्च्यवने, सूत्र०१ 26 द्वार। शक्रस्य देवेन्द्रस्यगन्धर्वानीकाधिपतौ, स्था०७ ठा०। तृतीये श्रु०१ अ०१उ०ा त्रोटयेदपनयेत् आत्मनः पृथक्कुर्यात्परित्यजेगा। सूत्र०१ गन्धर्व, प्रज्ञा०१ पद। वृक्षविशेषे, स०८ सम०। श्रु०१ अ०१३० तुंवेअ-न०(तुम्बेक) ज्ञाताऽध्ययनभेदे, आव०४ अ०। *तुष्ट-त्रि० / संतुष्टे, उत्त 18 अ० तोषं कृतवति, आ०म०१ अ०१ खण्ड। औ०। जी० / भ०। रा०ा आचा। ज्ञा० उत्त०। सन्तोष प्राप्ते, तुच्छ-त्रि०(तुच्छ) असारे,आव०६ अ०। पं०व०। अल्पे, भ०६ श०३३ कल्प०१क्षण। उ०ा प्रश्न० / उन्मत्ते, न तुच्छो भवेन्नोन्मादं गच्छेत् / सूत्र० 1 श्रु०१४ अ०। चतुर्थी नवमीचतुर्दशीरूपासु तिथिषु, चं० प्र०१० पाहु०। द०प०। तुट्टि-स्त्री०(तुष्टि) संतोषे, कल्प०१ क्षण / मनःप्रसत्तौ, कल्प०६ क्षण। सू०प्र०ा रिक्ते, स च द्रव्यतो निर्धनो जलाऽऽदिरहितोघटाऽऽदिर्वा, भावतो नवधा तुष्टि:-प्रकृत्युपादानकालभोगाऽऽख्याः, अम्भः सलिलौघवृष्ट्यज्ञानाऽऽदिरहितः। आचा०१ श्रु०२ अ०६ उ०ा द्रमके, काष्ठहारकाऽऽदौ, परपर्यायवाच्याश्चतस आध्यात्मिकाः; शब्दाऽऽदिविषयोपरतयश्चार्जअथवा-"ज्ञानेश्वर्यधनोपेतो. जात्यन्वयबलान्वितः। तेजस्वी मतिमान् नरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मानः पञ्च बाह्यास्तुष्टयः; ताश्च ख्यातः, पूर्णस्तुच्छो विपर्ययात्॥१॥" इत्युक्तलक्षणे अपूर्णे , आचा० पारसुपारपारापारानुत्तमाम्भउत्तमाम्भः शब्दव्यपदेश्या इति। स्या०१५ श्लोक। उत्सवे, नि०१ श्रु०१ वर्ग १अ० 1 श्रु०२ अ० 6 उ०। अवशुष्के, देवना०५ वर्ग 14 गाथा। तुच्छइअ-(देशी) रञ्जिते,दे०ना० 5 वर्ग 15 गाथा। तुड-धा०(तुड्) भेदे, तुदा०–पर०-सकo-सेट्। "तुडे-स्तोड-तुट्ट खुट्ट-खुडोक्खुमोल्लुक्क-णिलुक-लुक्कोल्लूराः" ||4|116|| इति तुच्छकहणा-स्त्री०(तुच्छकथना) अपरिणतदेशनायाम, पं० व०४ द्वार। 'तुड' धातोरेते नवाऽऽदेशाः। प्रा०४ पाद। तुच्छकुल-त्रि०(तुच्छकुल) अल्पकुटुम्बे, कल्प०२क्षण / चाण्डाला तुडिय-न०(त्रुटित) तूर्ये, जं०३ वक्ष०ा औ०। स्था०। दिव्यतूर्ये, आ०म० ऽऽदीनां कुले, न०। स्था०८ ठा० / आ०म०। 1 अ०१ खण्डा वेणुवीणामृदङ्गाऽऽदिषु आतोद्येषु, रा०ा पटहाऽदौ, स्था० तुच्छग-त्रि०(तुच्छक) अगम्भीरे, पञ्चा०७ विव०। आ० चूला आ० म०॥ 8 ठा० आतोये, रा०ा आ०म० जी०। प्रज्ञा०ा वादित्रे, ज्ञा०१ श्रु०१ आचा उ०। कल्प०। ततविततन्त्रीतलतालभिन्नवादित्रे, कल्प०१क्षण / जंग। तुच्छत्त-न०(तुच्छत्व निःसारतायाम्, भ०१८श०३ उ०। दशा०। भला औवारा चतुरशीत्या लक्षैर्गुणिते त्रुटिताओं, कर्म०४ कर्म०| तुच्छय-(देशी) रञ्जिते, देना०५ वर्ग 15 गाथा। जाकल्प० स्था०ाअनु० ज्योाजी०। भला बाहुरक्षिकायाम्, स्त्री०। तुच्छरूव-त्रि०(तुच्छरूप) तुच्छं हीनं रूपमाकरो यस्य स तुच्छरूपः। रा०। ज्ञा०। स्था०। आचा०॥ तं औ० स० उत्त०। प्रज्ञा०। जं० भ०। हीनाऽऽकारे, स्था०४ ठा०४उ०। चमरस्य सामानिकानाप्तभ्यन्तरपरिषदि, स्था०३ ठा०२उ०ा "तुडियं तुच्छुत्ति-स्त्री०(तुच्छोक्ति) तुच्छबुद्धिप्रणीतवचने, द्रव्या०१४ अध्या०। घिग्गलं / '' इति देशीभाषा। नि०चू०२ उ०। तुच्छोभासि(ण )-त्रि०(तुच्छावभासिन्) तुच्छो धनश्रुताऽऽदि- तुडियंग-न०(त्रुटिताङ्ग) चतुरशीत्या लक्षगुणितपूर्वे, स्था०२ ठा०४उ०। रहितोऽत एव तद् विनियोजकत्वात् तुच्छावभासी। द्रष्ट्रणामपूर्णा- "चउरासीई पुव्वसयसहस्साई से एगे तुडिअंगे।" अनु० ज०। कर्म०। वभासिनि, स्था०४ ठा०४उ०। भ०। सुषमसुषमायां भरतैरवतयोरकर्मभूमिषु च भाविनि कल्पवृक्षे, तं०। तुच्छोसहिभक्खणया-स्त्री०(तुच्छौषधिभक्षणता) असाराणा- आव० जी०। ति० स०। त्रुटितानि तूर्याणि तत्करणत्वात् त्रुटिताङ्गः। मौषधीनां भक्षणरूपे उपभोगपरिभोगविरतिव्रतस्यातिचारे, उत्त०१ तूर्यदायिनि, उक्तं च-''मत्तंगेसुयमज्जं 1, सुहपेज्जं भायणाणि भिंगेसु 2 / अ०। उदाहरणम्- "एगो खेत्तरक्खगो, से गाओ खाइ, राया निग्गओ, तुडियंगेसु य संगत-तुडियाइँ बहुप्पंगाराई।।१।।" स्था०१० ठा०। खार्यतं पेच्छइ, ततो वारिए इतो खायइ, रनाकोउगेण पोट्टं फालियं, तुण्णओ-(देशी) झुड्खाऽऽख्यतूर्यविशेषे, दे०ना०५ वर्ग 16 गाथा केत्तियाओ खाइयाओ होज ति? नवरि फेणं, अन्नं न किंचि अत्थि।" | तुण्णग-त्रि०(तन्नाक) सीवनकर्मकर्तरि नं० आचााआ० चूल प्रज्ञा आव०६ अध०र०॥ ___ अनु०ा आ०म०