________________ तुण्णाग 2336 - अभिधानराजेन्द्रः - भाग 4 तुयट्टियव्व तुण्णाग त्रि०(तुन्नाक) 'तुण्णग' शब्दार्थे, नं०। तुमाइ त्रि०(त्वया)"दे-दि-दे-ते-तइ-तए-तुम-तुमइ-तुमए-तुमे तुण्णिय त्रि०(तुन्नित) तुत्रकारणेस्वकलाकौशलतः पूरिते छिद्रे, वृ०१उ०। / तुमाइ०-" ||8|364|| इत्यादिना टासहितस्य युष्मदः 'तुमाइ' तुहिक त्रि०(तृष्णीक) "सेवाऽऽदौ वा" ||6|| इति ककारस्य इत्यादेशः / प्रा०३ पाद। विकल्पेन द्वित्वम् / पक्षे- 'तुण्हिअ' / प्रा० 2 पाद / मौनावलम्बिनि, *तव त्रि०।"तइ-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमोआ०म०१ अ०२ खण्ड। नि०चूला तूष्णीभावं भजमाने, नि०यू०।"जह तुमाइo--" ||8|3|66|| इत्यादिना षष्ट्येकवचनेन सह युष्मदस्तु-माइ णाविए गंडूसं कोती घेत्तूण नाम तुण्हिक्को।' नि०यू०१ उ० मृदौ, निश्चले इत्यादेशः / प्रा०३ पाद। च। दे०ना०५ वर्ग 15 गाथा। तुमाण त्रि०(युष्माकम्) "तु-दो-भे-तुब्म-तुब्म-तुब्माण-तुवाणतुण्ही (देशी) सूकरे, दे०ना०५ वर्ग 14 गाथा। तुमाण०-" ||8 / 3 / 100 / / इत्यादिना आमा सहितस्य युष्मदस्तुमाण तुद पुं०(तोद) प्रतोदाऽऽदिषु, "रहंसि जुत्तं सरयति बालं, आरुस्स इत्यादेशः / प्रा०३ पाद। विज्झंति तुदेण पिढे।" कोपं कृत्वा प्रतोदाऽऽदिना पृष्टदेशे तं नारकं | तुमातो त्रि०(त्वत्तः) "अतो ङसेर्डातोडात्" 8/4:321 / / इति परवशं नयन्ति। सूत्र० 1 श्रु० 5 अ०२उ०। पैशाच्यामकारात्परस्य डसेर्डितो 'आतो-आत्' इत्यादेशौ / प्रा० 4 तुप्प पुं०(तुप्र) मृतककलेवरं वशाघृताऽऽदिभिः परिणामिते, बृ०१ उ०। पाद। नि०चू०। कौतुके, विवाहे, सर्षपे, मक्षिते , स्निग्धे, कुतुपे च / देवना०५ तुमे त्रि०(त्वया)"दे-दि-दे-ते-तइ-तए-तुम-तुमइ-तुमए-तुमेवर्ग 22 गाथा। 0" ||8364|| इत्यादिना टासहितस्य युष्मदस्तुमे इत्या-देशः / प्रा०३ पाद। तुप्पग्ग न०(तुप्राग्र) म्रक्षिताग्रे, कल्प०२ क्षण। तुप्पोट्ठ त्रि०(तुप्रोष्ठ) तुप्रा म्रक्षिता मदनेन वा वेष्टिताः शीतर *तव त्रि०। "तइ-तु-ते-तुम्ह-तुह-तुहं-तुव०-"||३६६|| इत्यादिना डसा सहितस्य युष्मदस्तुमे इत्यादेशः / प्रा०३ पाद। क्षाऽदिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः / म्रक्षितोष्टेषु ग०२ अधि०। अनु०। तुम्हं त्रि०(त्वया)"तइ-तुं-ते-तुम्हं०-" ||8| | इत्यादिना तुवरी स्त्री०(तुबरी) मालवकाऽऽदिप्रसिद्ध धान्यविशेषे, ध०२ अधिol टासहितस्य युष्मदस्तुम्हमित्यादेशः। प्रा०३ पाद। तुभ त्रि०(त्वत्) "तुरह-तुम०-"||८|३।६७। इत्यादिना कसिना तुम्हकरे त्रि०(युष्मदीय) युष्माकमिदम्।वाचवा" इदमर्थस्य केरः" सह युष्मदस्तुब्भ इत्यादेशः / प्रा०३ पाद। / / 2 / 147 / / इति इदमर्थस्य प्रत्ययस्य केर इत्यादेशः। प्रा०२ पाद। तुन्मतो त्रि०(त्वत्तः)"तइ-तुव-तुम-तुह-तुब्भा ङसौ / / 8 / 3 / 66|| "युष्मद्यर्थपरे तः" / / 8 / 1 / 246|| इति युष्मच्छब्दे--ऽर्थपरे यकारस्य इति डसि परतो युष्मदस्तुब्भ इत्यादेशः। एवं' 'तुम्हतो' इत्यपि। प्रा० तकारः। प्रा०१पाद। युष्मत्संबन्धिनि, वाचा 3 पाद। तुम्हाण त्रि०(युष्माकम्)"तु-वो-मे-तुब्भ-तुभं-तुब्माण-तुवाण तुब्भाण त्रि०(युष्माकम्)"तु-बो-भे--तुब्भ-तुम्भं-तुब्भाण०-"|| तुमाण-तुहाण-तुम्हाण०-||८।३।१००॥ इत्यादिना आमासहितस्य 31100 // इत्यादिना आमासहितस्ययुष्मदस्तुब्भाण इत्यादेशः। प्रा० युष्मदस्तुम्हाण इत्यादेशः। "क्त्वास्यादेर्णस्वोर्वा" ||8/1 / 27 / / इति ३पाद। पक्षेऽनुस्वारोऽपि। प्रा०३ पाद। . तुब्भे त्रि०(यूयम्) "भे-तुब्भे-तुज्झे०-" |||361|| इत्यादिना जसा तुम्हारिस त्रि०(त्वादृश) "युष्मद्यर्थपरे तः" ||8/1 / 246 / / इति सहितस्य युष्मदस्तुब्भे इत्यादेशः। प्रा०३ पाद। तकारः / "दृशः क्किप् टक्सकः" ||81142 / / इति क्विप् टक्तुम त्रि०(तव) "तइ-तुं-ते-तुम्ह-तुह-तुहं-तुव-तुम०..'' सक् एतदन्तस्य दृशेर्धातोऋतो रिरादेशः। त्वत्सदृशे, प्रा०१ पाद। ||3| इत्यादिना षष्ठ्येकवचनेन सहितस्य युष्मदस्तुम इत्यादेशः।। तुम्हे त्रि०(यूयम्) "भे-तुब्भे-तुज्झे०-"||८|३१|इत्यादिना जसा प्रा०३ पाद। बहुवचनोचारणयोभ्ये तिरस्कारप्रधान-कवचनान्ते. सूत्र०१ सहितस्य युष्मदस्तुम्हे इत्यादेशे "डमो-म्ह-ज्झो वा" // 83:1041 // श्रु०६ अ०। "तुमं ति वत्ता भणइ।" आव०१ अ०स्था०। इति वचनात् हकारः / प्रा०३ पाद। तुमइ त्रि०(त्वया) "दे-दि-दे-ते-तइ-तए-तुम-तुमइ०-" | तुम्हेचय त्रि०(यौष्माकम्) "युष्मदस्मदोऽञ एचयः" ||8/2 / 146 / / // / 3 / 64|| इत्यादिना टासहितस्य युष्मदस्तुमइ इत्यादेशः / प्रा०३ | इति युष्मदः परस्येदमर्थस्यात्र एचय इत्यादेशः / प्रा०२ पाद। पाद। तुयट्टण न०(त्वग्वर्तन) शयने, निचू०१० उ०ातं०। पिं०व्या दश तुमए त्रि०(त्वया)"दे-दि-दे-ते-तइ-तए- तुम-तुमइ-तुमए..." उत्ता स्था।बृलासंस्तारकं प्रस्तीर्य शयने, बृ०३ उ०ा निषण्णाऽऽसीने, ||३६४|इत्यादिना टासहितस्य युष्मदस्तुमए इत्यादेशः / एवं 'तुम' 'तुयट्टति' निषण्णा आसते। भ०१३ श०६ उ०। इत्यपि। प्रा०३ पाद। तुयट्टिय त्रि०(त्वग्वर्तित) वामपार्श्वतः परावृत्त्य दक्षिणपाान, तुमतो त्रि०(त्वत्तः) "तइ तुव-तुम०-" ||83 / 16 / / इत्यादिना डसि दक्षिणपार्श्वतः परावृत्त्य वामपार्श्वन वा अवतिष्टमाने, रा०। परतो युष्मदस्तुम इत्यादेशः / प्रा०३ पाद। तुयट्टियटव न०(त्वग्वर्तितव्य) कर्त्तव्ये शयने, भ०२ श०१उ०।