________________ तुंगिया 2334 - अभिधानराजेन्द्रः - भाग 4 तुंवा णं नामगोयस्स वि सवणयाए, किमंग ! पुण अभिगमणवंदण-- दृष्टिपाते / (एणत्तीकरणेणं ति) अनेकत्वस्यानेकाऽऽलम्बनत्वस्यैनमंसणपडिपुच्छणपञ्जुवासणयाए०जाव गहणयाए; तं गच्छामो कत्वकरणमेकालम्बनत्वकरणमेकत्वीकरणं, तेना (तिविहाए पज्जुवासणं देवाणुप्पिया ! थेरे भगवंते वंदामो, णमंसामो० जाव णाए त्ति) इह पर्युपासनात्रैविध्यं मनोवाक्कायभेदादिति। (महइमहालियाए पज्जुवासामो, एयण्णं इहभवे परभवेजाव आणुगामियत्ताए | त्ति) आलप्रत्ययस्य स्वार्थिकत्वाद् महति महत्याः / भ०२ श०५ उ०। भविस्सइ त्ति कट् टु अण्णमण्णस्स अंतिए एयमढें पणि-- तुंगियायण पुं०(तुड् गिकायन) तुङ्ग पिगोत्रापत्ये ऋषौ, कल्प० 8 क्षण। सुणे ति,पडिसुणित्ता जेणेव सयाइं गेहाई, तेणेव उवागच्छंति, तुंगी (देशी) रात्रौ,दे०मा० 5 वर्ग 14 गाथा। उवागच्छइत्ता ण्हाया कयवलिकम्मा कयकोउयमंगलपाय तुंड न०(तुण्ड) मुखे, विशे०। आ०म०। पुरोभागे, नि०चू०। "सायं से च्छित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवराई परिहिया धूता सगडस्स तुडे ठिता'' नि०चू० 1 उ०। आस्ये, दे०ना०५ वर्ग अप्पमहग्धाभरणालंकियसरीरा सएहिं सएहिं गेहेहिंतो पडि 14 गाथा। निक्खमंति, पडिनिक्खमइत्ता एगयओ मेलायंति,पायविहार तुंडिक पुं०(तुण्डिक) वेलाकूलवास्तत्र्ये स्वनामख्याते वणिजि, चारेणं तुंगियाए नयरीए मज्झं मज्झेणं निग्गच्छंति, निग्गच्छइत्ता आ०कला ('जत्तासिद्ध' शब्देऽस्मिन्नेव भागे 136 पृष्ठे कथा) जेणेव पुप्फदईए नामं चेइए होत्था, तेणेव उवागच्छंति, उवागच्छइत्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति।। तुंडीर (देशी) मधुरबिम्बे, देवना०५ वर्ग 14 गाथा। तं जहा-सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं तुंडूअ (देशी) जीर्णघटे, देवना०५ वर्ग 14 गाथा। अविउसरणयाए, एगसाडिएणं उत्तरासं-गकरणेणं चक्खुप्फासे तुंतुखडिअ (देशी) त्वरायुक्ते, देवना०५ वर्ग 36 गाथा। अंजलिपगहेणं मणसा एगत्तीकरणेणं जेणेव थेरा भगवंतो तेणेव | तुंद (देशी) उदरे, दे०ना० 5 वर्ग 14 गाथा। उवागच्छंति, उवागच्छइत्ता तिक्खुत्तो आयाहिणपयाहिणं | तुंदपरिमिय त्रि०(तुन्दपरिमित) उदरभरणव्यग्रे, सूत्र० 10 श्रु०७ अ० करें तिजाव तिविहाए पज्जु-वासणाए पजुवासंति / तए णं ते / तुंदिल त्रि०(तुन्दिल) तुन्दमस्यास्तीति तुन्दिलः / यथेप्सितभोजनेन थेरा भगवंतो तेसिं समणो वासयाणं तीसे य महइ महालियाए | वर्द्धितोदरे, उत्त०७ अ० परिसाए चाउज्जामं धम्म परिकहेंति / जहा केसिसामिस्स०जाव तुंव न०(तुम्ब) अलाव्याम्, ज्ञा०१ श्रु०१ अ०रा०। नि०चू०। अष्टादशे समणोवासइत्ताए आणाए आराहए भवइ०जाव धम्मो कहिओ। ज्ञाताध्ययने, स०१८ सम०ा आव०ा शकटनाभ्याम् "जेण कुलं आयत्तं, (पडिसुणेति ति) अभ्युपगच्छन्ति / (सयाई ति) स्वकीयानि / तपुरिसं आयरेण रक्खेज्जा / न हि तुंबम्मि विणद्वै, अरया साहारया हों ति (कयबलिकम्म त्ति) स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते // 1 // " आ०म०१ अ०१खण्ड। कप्रत्ययो-ऽपि। अनु०। उत्ता स्था०। तथा। (कयकोउयमंगलपायच्छित्त त्ति) कृतानि कौतुकमाङ्गल्यान्येव तुंवणाय न०(तुम्बज्ञात) अलावूदृष्टान्तप्रतिपादके षष्ठेऽध्ययने, ज्ञा०१ प्रायश्चित्तानि दुःस्वप्नाऽऽदिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा / श्रु०१ अ०। आ०चूला ('कम्म' शब्दे चैतत् तृतीयभागे 332 पृष्ठे उक्तम्) अन्ये त्वाहुः-(पायच्छुत्त ति) पादेन पादे वा, छुप्ताश्चक्षुर्दोषपरिहारार्थ तुंवर त्रि०(तुम्बर) कचे आमे, "जह तरुणअंबगरसो, कुँवरकव-ट्ठस्स पादच्छुप्ताः, कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रहः / तत्र वा वि जारिसओ। (12)" उत्त०३४ अ०। कौतुकानि मषीतिलकाऽऽदीनि, मङ्गलानि तु सिद्धार्थकदध्यक्षत तुंवरफल न०(तुम्बरफल) हरीतकीप्रभृतिषु, वृ०१ उ०। दूर्वाऽड्डराऽऽदीनि। (सुद्धप्पावेसाई ति) शुद्धाऽऽत्मानो वेष्याणि वेषोचितानि। अथवा-शुद्धानि च तानि प्रविश्यानि च राजाऽऽदिसभाप्रवेशोचि तुंववणग्गाम पुं०(तुम्बवनग्राम) स्वनामख्याते ग्रामे, यत्र सुनन्दा भिधानां साधाना भार्या मुक्त्वा धनगिरिणा दीक्षा गृहीता / कल्प०१ तानि शुद्धप्रावेश्यानि। (वत्थाई पवराई परिहिय त्ति) क्वचित् दृश्यते / कचिच-(वत्थाई पवरपरिहिय त्ति) तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु क्षण। आ०चूना आ०म०। प्रवरं यथा भवतीत्येवं परिहिताः प्रवरपरिहिताः। (पायविहारचारेण ति) तुंववीण त्रि०(तुम्बवीण) तुम्बयुक्ता वीणा येषां ते तुम्बवीणाः / पादविहारण, नयानविहारेण, यश्चारो गमनं सतथा तेन। (अभि-गमेणं तुम्बवीणावादकेषु, जीव०३ प्रति०४ उ०। ति) प्रतिपत्त्या अभिगच्छन्ति समीपं गच्छन्ति / (सचित्ताण ति) तुंववीणिय त्रि०(तुम्बवीणिक) तुम्बयुक्ताया वीणाया वादके, रा०। पुष्पताम्बूलाऽऽदीनाम् (विउसरणयाए ति) व्यवसर्जनया त्यागेन / __ आचा०। प्रश्नः / ज्ञा०। अनु०॥ (अचित्ताणं ति) वस्त्रमुद्रिकानाम् (अविउसरणाए ति) अत्यागेन। तुंवसाग पुं०(तुम्बशाक) स्वनामख्याते शाकविशेषे, उत्त० २अग (एगसामिएणं ति) अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम्। (उत्तरासंग- तुं वा स्त्री०(तुम्वा) चमरस्य बलस्य च लोकपालानामग्रमकरणेणं ति) उत्तरासड्ग उत्तरीयस्य देहे न्यासविशेषः / चक्षुः स्पर्श | हिषीणां चाभ्यन्तरपरिषदि, स्था०३ ठा०२उ०। चन्द्रस्य सू