________________ तिहि 2331 - अभिधानराजेन्द्रः - भाग 4 तीसल्लनिस्सल्ल विहेषु कल्याणकतिथ्यादिकमिदमेव, अन्यद्वा? इति प्रश्ने, उत्त-रम- | स्था०४ ठा०१उ०। प्रवाहात्परकूले, विशे०"दकतीरम्मि चिट्ठित्तए।" महाविदेहेषु कल्याणकतिथ्यादिकमिदमेवेति न सम्भाव्यते, यदाऽवत्य- उदकतीरं उदकोष्कण्टम्। बृ०१ उ०। तीर्थकृतां च्यवनाऽऽदिकल्याणक, तदा तत्र दिवससद्भावात. तत् *शक् धा० / सामथ्र्ये / स्वादि०-पर०-अकo-अनिट्। "शकेश्चयप्रतिपादकान्यक्षराण्यपि नोपलभ्यन्तो। १७प्र०ा ही०१ प्रका०। तिस्र तर--तीर-पाराः" |4|16|| इति शक्नोतेस्तीर इत्यादेशः / एव पूर्णिमाः पर्वत्वेन संगीर्यते, सर्वा अपि वेत्यत्र प्रश्रे, उत्तरम्.--''छन्नं | 'तीरइ।' शक्नोति / प्रा०४ पाद। तिहीण मज्झम्मि, का तिही अज्ज वासरे?" इत्याद्यागमानुसारेणाऽवि- त धा० / तरणे, प्लवने, अभिभवे च / भ्वादि०-पर०-सकल- सेट् / च्छिन्नवृद्धपरम्परया च सर्वा अपि पूर्णिमाः पर्वत्वेन मान्या एवेति। 2 प्र० "हृ-कृ-तृ-जामीरः" ||250 / 1 इति तृधातोरन्त्यस्य ईर ही०१ प्रका०। पूर्णिमाऽमावास्ययोवृद्धी पूर्वमौदयिकी तिथिराराध्यत्वेन इत्यादेशः। 'तीरइ'1 तरति। प्रा०४ पाद। व्यवह्यिमाणाऽस्तीति केनचिदुक्तम् श्रीतातपादाः पूर्वतनीमाराध्यत्वेन तीरंगम त्रि०(तीरङ्गम) तीरं गच्छन्तीति तीरङ्गमाः, खच, मुमा-गमाश्च / प्रसादयन्ति, तत्किमिति प्रश्रे, उत्तरम्-पूर्णिमाऽमावास्ययोवृद्धौ पारगामिनि, आचा०१ श्रु०२ अ०३उ०। औदयिक्येव तिथिराराध्यत्वेन विज्ञेया। 5 प्र०ा ही०३ प्रका०। 'छन्नं तीरट्ठ त्रि०(तिरस्थ) सम्यक्त्वाऽऽदिप्राप्तेः संसारपरिमाणात् तटस्थे, तिहीण मज्झम्मि, का तिही अज्ज वासरे?" इत्याद्यागमवाक्यम्, तत्कु दश०२ अ०॥ वाऽऽममेऽस्ति, स नामग्राहं प्रसाद्यः, यतोऽत्र स्तनिकाः राजसमक्षमेव तीरट्ठि(ण) त्रि०(तिरार्थिन्) तीरं पारं भवार्णवस्यार्थयत इत्येवंवदन्ति, यजैनजीर्णग्रन्थमध्ये द्वितीयैकादशीप्रमुखतिथीना चतुःपींना शीलरतीरार्थी, तीरस्थायी वा,तीरस्थितिरितिवा प्राकृतत्वात् 'तीरट्टी' मानमाराध्यत्येन नास्तीति प्रश्ने, उत्तरम्-"छन्नं तिहीण मज्झम्मि, | इति। स्था४ ठा०१ उ०। सूत्र०ा भवार्णवतेतीर्षों, दश० 10 अ०॥ का तिही अज्ज वासरे?" इत्यादि गाथा श्राद्धदिनकृत्यसूत्रेऽस्ति, तीरहुत्त पुं०(तीरभुक्त) विदेहजनपदेषु, "इहेब भारहे वासे पुव्वदेसे विदेहो तद्व्याख्यानं च 8-14-15 एताः सितेतरभेदात् षट् तिथय इति / नाम जणवओ, संपइकाले तिरहुत्तदेसो त्ति भण्णति।" ती०१ कल्प। द्वितीयकादशीप्रमुखतिथीनामक्षराणि तु श्राद्धविधेरन्यत्र न सन्ति, तथा तीरित्ता अव्य०(तारयित्वा) यावज्जीवमाराध्येत्यर्थे, कल्प०६ क्षण। ज्ञानपञ्चम्यक्षराणि महानिशीथे सन्तीति। 180 प्र० सेन०३ उल्ला०। "बहुसु य तिहीसु य पव्वणीसु य।' मदनाऽऽदित्रयोदश्यादितिथिषु, तीरिय त्रि०(तारित) पूर्णेऽपि प्रत्याख्यानकालावधौ किञ्चिदधिभ०६ श०३३ उ०। ककालावस्थानेन तीरं नीते, प्रव०५ द्वार। आचा०। 'एता भिक्खुपडिमा तिहिड्डि स्त्री०(तिथिवृद्धि) अष्टम्यादितिथिवृद्धी अग्रेतन्या आराधनं तीरिया भवइ।'' पूर्णेऽपि तदवधौ स्तोककालावस्थानात्तीरिता भवति / क्रियते, यतस्तहिने प्रत्याख्यानवेलायां घटिकाद्विका सा भवति, तावत्या दर्श०१ तत्त्व। आoचू० / समाप्ते, व्य०१ उ०। एवाऽऽराधनं भवति, तदुपरि नवम्यादीनां भवनात्, संपूर्णायास्तु विराधनं तीसइमुहुत्त त्रि०(त्रिंशन्मुहूर्त) त्रिंशतं मुहूर्ताश्चन्द्रभागो येषां तानि तथा जातं. पूर्वदिने भवनात्। अथ यदि प्रत्याख्यानवेलायां विलोक्यते, तदा / त्रिंशन्भुहूर्तानि यावचन्द्रेण सह युज्यमाननक्षत्रे, स्था०६ ठा०। तु पूर्वदिने द्वितयमप्यस्ति, प्रत्याख्यानवेलायां समग्रदिनेऽपीति तीसगुत्त पुं०(तिष्यगुप्त) राजगृहनगरवास्तव्यस्य वसुनामाऽऽचार्यस्य स्पष्टमाराधनं भवतीति प्रश्रे, उत्तरम्-"क्षये पूर्वा तिथिः कार्या, वृद्धौ स्वनामख्याते शिष्ये, स च जीवप्रादेशिकानां निवानां धर्माऽऽचार्यः। कार्या तथोत्तरा।" इति उमास्वातिवाचकवचनप्रामाण्याद् वृद्धौ सत्या विशे०। आ०क०। उत्ता स्था०ा आ०म०ा आ० चूना (तद्वक्तव्यता लेशतो स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति। 185 प्र०। सेन०३ उल्ला 'जीवपएसिय' शब्देऽस्मिन्नेव भागे 1554 पृष्ठे उक्ता) तिही स्त्री० (तिथी) 'तिहि शब्दार्थ , चं०प्र० 10 पाहुन तीसभद्द पुं०(तिष्यभद्र) माठरसगोत्रस्याऽऽर्यसंभूतविजयस्थविरस्य स्वनामख्याते शिष्ये, कल्प०८ क्षण। तिहु अव्य०(कुतस्) "कुतसः कउ कहं तिहु" ||84416|| इत्यपभ्रंशे तीसल्लनिस्सल्ल त्रि०(त्रिशल्यनिःशल्य) मायानिदानमिथ्यादकुतःशब्दस्य तिहु' इत्यादेशः / करमादित्यर्थे , प्रा०४ पाद। निरूपशल्यत्रयरहिते, पाग तिहुयण न०(त्रिभुवन) अधस्तिर्यगूर्ध्वलोकभेदे, आव०४ अ०1 ...........तीसल्लनिस्सल्लो (23) तिहुयणतिलग पुं०(त्रिभुवनतिलक) श्रीनासिक्यपुरे श्रीजीवित शल्यते बाध्यते प्राणी एभिरिति शल्यानि। द्रव्यतस्तोमराऽऽ-दीनि, चन्द्रप्रभस्वामिप्रतिमायाम्, ती०४३ कल्प। भावतस्तु मायाऽऽदीनि / निर्गतानि शल्यानि यस्य स निःशल्यः / स तिहुयणभाणु पुं०(त्रिभुवनभानु) अहिच्छत्रापूजितायां स्वनाम चैकशल्यापेक्षयाऽपि स्यादित्याह-त्रीणि च तानि शल्यानि च ख्यातायां पार्श्वजिनप्रतिमायाम, ती० 43 कल्प। त्रिशल्यानि, तेषु विषये निःशल्यः त्रिशल्यनिः शल्यः। तत्र मायाशल्यम्तीय त्रि०(अतीत) अतिशयेन इतो गतोऽतीतः, पिधानवदकारलोपः / माया निकृतिः, सेव शल्यं मायाशल्यम्। नितरादायतेलूयतेमोक्षफलमवर्तमानत्वमतिक्रान्ते, स्था०३ ठा०४ उ०। षो०। आव०। निन्धब्रह्मचर्याऽऽदिसाध्यकुशलकर्मकल्पतरावनमनेन देवादिप्रातीयवयण न०(अतीतवचन) कृतवानित्येवंख्येषोडशवचनेषुद्वादशेवचने, र्थनपरिणामनिशितासिनेति निदानं, तदेव शल्यं निदानशल्यम् / आचा० 2 श्रु०१ चू०१ अ०१ उ०। मिथ्यादर्शनशल्यम्-मिथ्या विपरीतं, दर्शनं तत्त्वानवबोधलक्षणं तीर पुं०(तीर) पर्यन्ते, नि०यू० 1 उ०ा तटे, सूत्र०१ श्रु० 1 अ० पारे, | मिथ्यादर्शन, तदेव शल्यं मिथ्यादर्शन–शल्यमिति। (23) पा०