________________ तिहि 2330 - अभिधानराजेन्द्रः - भाग 4 तिहि अष्टमी यशोमती, नवमी सर्वसिद्धा, दशमी शुभनामा / ततः अथ पञ्चदशतिथिफलमाह-- पुनरप्येकादशी उग्रवती, द्वादशी भोगवती, त्रयोदशी यशोमती, चतुर्दशी पडिवाए पडिवत्ती, नत्थि विवत्ती भणंति वीआए। सर्वसिद्धा, पञ्चदशी शुभनामेति / उक्तं च चन्द्रप्रज्ञप्तावेव-- "ता कह ते तइयाएँ अत्थसिद्धी, विजयग्गी पंचमी भणिया // 4 // राइतिही आहियत्ति वएजा? ता एगमेगस्सणं पक्खस्स पन्नरस राइतिही जा एस सत्तमी सा, उ बहुगुणा इत्थ संसओ नत्थि। पण्णत्ता / तं जहा-''उग्गवई भोगवई, जसोवई सव्वसिद्ध सुहनामा " दसमी' पत्थियाणं, भवंति निक्कंटया पंथा // 5 // पुणरवि-''उग्गवई भोगवई, जसोवई सव्वसिद्ध सुहनामा।"पुणरवि आरुग्गमविग्धं खे-मयं च इक्कारसिं वियाणाहि। "उग्गवई भोगवई, जसोवई सव्वसिद्धसुहनामा। एवं तिगुणा एया, तिहीउ सव्वासि राईणं'' ||1|| इति। (चं०प्र०१पाहु०) तदेवमुक्तानि तिथीनां जे विहु हंति अमित्ता, ते तेरसिपट्ठिओ जिणइ॥६॥ नामानि, प्रसङ्गतो मासदिवसरात्रीणामपि। चाउसि पन्नरसिं, वजिज्जा अट्ठमिं च नवमिं च / संप्रति यावद् मुहूर्तप्रमाणा तिथिस्तावत्प्रमाणां तिथि छद्धिं च चउत्थिं वारसिं च दुन्हें पिपक्खाणं / / 7 / / प्रतिपादयति पढमी पंचमि दसमी-पन्नरसिकारसी वि य तहेव। एउणतीसं पुण्णा, उ मुहुत्ता सोमतो तिही होइ। एएसु य दिवसेसुं, सेहस्स निफेडणं कुज्जा / / 8 / / भागा वि य बत्तीस, वासढिकरण छेएणं / / नंदा भद्दा विजया, तुच्छा पुन्ना य पंचमी होइ। सोमतश्चन्द्रमस उपजायते तिथिः, सा च तत उपजायमाना एको मासेण य छच्चारे, इक्किक्का वत्तए नियए|६|| नत्रिंशत्परिपूर्णमुहूर्ता, एकस्य मुहूर्तस्य द्वाषष्टिकृतेन छेदेन प्रविभक्तस्य नंदे जए य पुन्ने य, सेहनिक्खमणं करे। भक्त्वा द्वात्रिंशद् भागाः। तथाहि-अहोरात्रस्य द्वाषष्टिभागीकृतस्य सत्का नंदे भद्दे सुभद्दाए, पुन्ने अणसणं करे / / 10 / / द०प०। ये एकषष्टिभागाः, तावत्प्रमाणा तिथिरित्युक्तम् / तत्रैकषष्टिरित्रंशता धर्मकर्माऽऽदिषु तिथिरुदया तिथिरेव ग्राह्यागुण्यते, जातान्यष्टादश शतानि त्रिंशदधिकानि 1830 / एते च किल तिथि प्रातः प्रत्याख्यानवेलाया या स्यात्सा प्रमाणम, सूर्यों - द्वाषष्टिभागीकृतसकलतिथिगतमुहूर्तसत्का अंशाः, ततो मुहूर्ताऽऽन दयानुसारेणव लोकेऽपि दिवसाऽऽदिव्यवहारात्। आहुरपियनार्थं तेषु द्वाषष्ट्या भागो हियते, हृते च भागे लब्धा एकोनत्रिशन्मुहूर्ताः, "चाउम्मासिअवरिसे, पक्खिअपंचऽट्टमीसु नायव्या। द्वात्रिंशच द्वाषष्टि-भागा मुहूर्तस्य। एतावन्मुहूर्तप्रमाणां तिथिः। एतावता ताओ तिहिओ जासिं, उदेइ सूरो न अण्णाओ / / 1 / / हि कालेन चन्द्रमण्डलगतः पूर्वोदितप्रमाणः षोडशो भागो हानि पूआ पणवखाणं, पडिकमणं तह य निअमगहणं च। चोपगच्छति, वर्द्धतेवा,तत एतावानेव तिथेः परिमाणकालः। (चं०प्र०१० पाहु०) जीर उदेइ सूरो, तीऐं तिहीए उ कायव्वं // 2 // साम्प्रतमीप्सितदिने तिथिपरिमाणज्ञापनार्थ करणमाह उदयाम्न जा तिही सा, पमाणमिअराएँ कीरमाणीए। तिहिरासिमेव वाव-ट्ठीभइयं सेसमेगसद्विगुणं / आणाभंगडणवत्था, मिच्छत्तविराहणं पावे" / 3 / / पारासरस्मत्यादावपिबावट्ठीए भइए, सेसे अंसा तिहिसमत्ती।। 'त्योदयवेलाया, या स्तोकाऽपि तिथिर्भवेत्। ईप्सिततिथिराशिद्वाषष्ट्या भागैः परिपूर्णरहोरात्रा भवन्ति, ततः परिपूर्णाहोरात्रपातनाथ द्वाषष्ट्या विभागः क्रियते , विभागे च कृते सा संपणे ति मन्तव्या, प्रभूता नोदयं विना" ||1|| यच्छेषमुपलभ्यते तदेकषष्टिगुणं क्रियते, एकैकस्यास्तिथेषष्टि उमास्वातिवाचकप्रघोषश्चैवं श्रूयते-- भागीकृताहोरात्रसप्तैकषष्टिभागप्रमाणत्वात्। कृत्वा चैकषष्टिगुणं द्वाषष्ट्या "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा। विभज्यते, द्वाषष्ट्या भागैः परिपूर्णस्याहोरात्रस्य पतनाद्वाषष्ट्या च भागे श्रीवीरमोक्षकल्याणं, कार्य लोकानुगैरिह" / / 1 / / इति। कृते ये अंशाः राशेः पञ्चादवतिष्ठन्ते, सा तिथि-परिसमाप्तिः, तावदश- एवं पांपधाऽऽदिना पर्वदिवसा आराध्या इति पर्वकृत्यानि धि०२ प्रमाणे तस्मिन् दिने तिथिरित्यर्थः / यथा-वा कोऽपि पृच्छति-द्वाषष्ट्या अधि०ा द्वितीयाऽऽदिपञ्चपर्वी श्राद्धविध्यादिस्वीयग्रन्थातिरिक्तग्रन्थे च भागे कृतेऽपि युगे प्रथमे चान्द्रे संवत्सरे आश्वयुजमासे, शुक्लपक्षे कास्ति? इति प्रश्ने, उत्तरम्-द्वितीयाऽऽदिपश्चपा उपादेयत्वं पञ्चमी कियत्प्रमाणेति? तत्र किल तिथिः तावदेशप्रमाणा, तस्मिन् दिने सविनय तार्थाऽऽचीर्णतया संभाव्यते, अक्षराणि तु श्राद्धविधेरन्यत्र दृष्टानि तिथिरित्यर्थः / राशि-रादित आरभ्य पञ्चमीपर्यवसानोऽशीतिसंख्या न स्मरन्तिा१५प्र०ा "मासम्मि पव्वछक्क, तिनि अपध्वाइँ पक्खम्मि।" इत्यशीतिधियते, तस्या द्वाषष्ट्या भागो हिहयते, स्थिताः पश्चादष्टादश, इतिगायशक्ता चतुः पर्वी सर्वश्राद्धानां, किं वा लेपश्राद्धाधिकारवर्णिता? ते एकषष्ट्या गुण्यन्ते, जातानि दश शतानि अष्टानवत्यधिकानि 1065 / इति प्रश्ने, उत्तरम-"मासम्मि पव्वछक्क, तिन्निय पव्वाइँ पक्खम्मि।" तेषां द्वाषष्ट्या भागो हियते, स्थिताः पश्चात् चतुश्चत्वारिंशदंशाः, आग-. इति गावातैव चतुःपर्वी सर्वश्राद्धानां सम्भाव्यते, न तु लेपश्राद्धाधितमेतावदेव षष्टिभागप्रमाणा तस्मिन दिने पञ्चमी तिथिः / एवमन्यत्रापि कारोक्ता / 16 प्र०ा ही०२ प्रका०। यदा पञ्चमी तिथिस्त्रुटिता भवति भावनीयम् / (?) ज्यो०४पाहु०। चं०प्र०। सू०प्र०ाव्य०। आ० म०। तदा तपः कस्यां तिथौ क्रियते? पूर्णिमायां च त्रुटितायां कुत्र? इति आ००। (कालतो ये दिवसा वर्जनीयास्ते 'आलोयणा' शब्दे प्रश्रे, उरम्-यदाऽत्र पञ्चमी तिथिस्त्रुटिता भवति, तदा तत्तपः पूर्वस्यां द्वितीयभागे 420 पृष्ठे दर्शिताः) दिवसेभ्यस्तिथयो बलिष्ठाः तिथौ क्रियते, पूर्णिमाया च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, "दिवसा उ तिही बलिओ, तिहिओवलियं तु सुचई रिक्खें।" द०५०।। त्रयोदश्यां विस्मृतौ प्रतिपद्यपीति / 5 प्र०ा ही०४ प्रका०। महा