________________ तीसा 2332 - अभिधानराजेन्द्रः - भाग 4 तुंगिया तीसा स्त्री०(त्रिंशत) "विंशत्यादेर्लुक्" / 1 / 28 // इत्यनुस्वा-रस्य लुक् / प्रा०१ पाद। "ईर्जिहासिंहत्रिंशदिशती त्या" ||12|| इति इकारस्येकारः। त्रिरावृत्तदशसंख्यायाम, प्रा०१ पाद। तीसिया स्त्री० (त्रिंशिका) त्रिंशद्वर्षपर्यायायां स्त्रियाम्, व्य०७ उ०। तु अव्य०(तु) समुद्यये, विशे०नि०चू०। दर्श०। अवधारणे, विशे० उत्त०। सूत्रा दश प्रव० आ०म०नि०चूला पञ्चा०ा विशेषणे, सूत्र०१ श्रु०४ अ०२०। आचा०ा वितर्के, सूत्र०२ श्रु०४अ०। आवा पञ्चा०। पूरणे, स्था०४ ठा०२ उ०ा नि०चू०। पञ्चा०। पादपूरणे, पञ्चा०४ विव०ा नि०चूत। पुनःशब्दार्थे, आचा०१ श्रु०५ अ०१उ०। दशा पूर्वस्माद्विशेषदर्शने, सूत्र०१ श्रु०१ अ०२०ा एवकारार्थे, सूत्र०१ श्रु०२ अ०२301 70 / अने०। दर्शा दशा नंगा आ०म० स्था०। अप्यर्थे, दर्श०१ तत्त्व। यस्मादर्थे, नि०चू०१ उ०। चशब्दार्थे, सूत्र०१ श्रु०१ अ०१ उ०। शब्दार्थप्रदर्शने, नि० चू० 15 उ०। भेद, "तुः स्याद्भदेऽवधारणे।'' स्या०। आ०म०। भिन्नक्रमे , प्रव०४ द्वार / अव्ययत्वेनाऽनेकार्थत्वाद् हेती, व्य० 1 उ०। कारणापेक्षायाम, नि०चू०१ उ० तुशब्दो यच्छब्दार्थ द्रष्टव्यः। "तेणं तु चित्तमचित्तं / '' तेणं जं तं चित्तमचित्तेत्यर्थः / नि० चू०१ उ०। विकल्पदर्शनि, नि०चू०१ उ०ा परिग्रहे, नि०चू०१ उ०। सादृश्ये, स्या०। अप्रतिषेधे, स्तोकप्रायश्चित्तप्रदानविशेषे, नि० चू० १उ०। अनेकप्रकारविशेषणे, दश०४ अ० पर्याप्तिवचने, आचा०१ श्रु० ११०६उ०। तुअर पुं०(तुवर) धान्यविशेषे, जं०१ वक्ष०ा कषायरसे च। तद्वति, त्रिका आढक्यां, सौराष्ट्रमृत्तिकायां च / स्त्रीला षित्वान् डीए / स्वार्थे कन्। तुवरिकाऽप्यत्रैव। वाचा तुं त्रि०(त्वाम्) "तं-तुं-तुम-तुवं-०||८३६२।। इत्यादिनाऽ मासहितस्य युष्मदः 'तु' इत्यादेशः। प्रा०३ पाद। तव त्रि० / "तइ-तुं-ते-तुम्हं०-" ||366|| इत्यादिना षष्ट्येकवचनेन डसा सहितस्य 'तुं' इत्यादेशः। प्रा०३ पाद! त्वम् त्रिका "युष्मदस्तं तुं०-"||८|३।६०| इत्यादिना सिसहि-तस्य युष्मदः 'तुं' इत्यादेशः / प्रा०३ पाद। तुंग त्रि०(तुड़) उचैस्त्वगुणयुक्ते, साजा औ०जी० कल्प०। सू०प्र०) उन्नते, औ०। अत्युचे, राम तुंगार पुं०(तुङ्गार) दक्षिणपूर्वस्या दिग्वाते, आ०म०१ अ०१ खण्ड! आ००। तुंडिय पुं०(तुङ्गिक) वत्सदेशान्तर्गत स्वनामख्याते ग्रामे, आ० म०१ अ०२ खण्ड। आ०चूला "जसभई तुगियं चेव।" तुङ्गिकगणे तुङ्गिकापत्यगोत्रे, नंग तुंगिया स्त्री०(तुङ्गि का) स्वनामख्यातायां नगर्याम्, भ०। तुङ्गिकानगरीश्रावकसमुदायवान् दृष्टान्तश्चैवम्तीसे णं तुंगियाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभागे | पुप्फवईए नाम चेइए होत्था।वण्णओ। तत्थणं तुंगियाए नयरीए बहवे समणोवासया परिवसंति, अवा दित्ता वित्थिण्णविपुलभवणसयणाऽऽसणजाणवाहणाऽऽइण्णा बहुधणबहुजायरू वरयया आओगपओगसंपत्ता विच्छड्डियविउल भत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिज्जरकिरियाहिगरणबंधप्पमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणे हिं निग्गंथाओ पावयणाओ अणतिक्कमणिञ्जा निग्गंथे पावयणे निस्संकिया निक्कं खिया निटिवतिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरायरत्ता अयमाउसो ! निग्गंथे पावयणे अडे, अयं परमढे, से से अणटे, ऊसियफ लिहा अवंगुयदुवारा चियत्तंतेउरपरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपचक्खाणपोसहोववासेहिं चाउद्दसट्ठमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्ममणुपालेमाणा समणे णिग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपरिग्गहकंबलपायपुंछणेणं पीठफलगसेज्जासंथारएणं ओसहभेसजेणं पडिलाभेमाणा अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणा विहरंति / तेणं कालेणं तेणं समएणं पासवचिज्जाथेरा भगवंतोजाइसंपण्णा कुलसंपण्णा बलसंपण्णा रू वसंपण्णा विणयसंपण्णा णाणसं-पण्णा दंसणसंपण्णा चरित्तसंपण्णा लजालाघवसंपण्णा ओयं-सी तेयंसी वचंसी जसंसी जियकोहा जियमाणा जियमाया जियलोभा जियनिद्दा जियइंदिया जियपरीसहा जीवियासामरणभयसोगविप्पमुक्का बहुस्सुया बहुपरिवारा पंचहिं अणगारसएहिं सद्धिं संपरिवुडा अहाणुपुट्विं चरमाणा गामाणुग्गाम दूइज्जमाणां सुहं सुहेणं विहरमाणा जेणेव तुंगिया नयरी, जेणेव पुप्फवईए चेइए, तेणेव उवागच्छंति, उवागच्छइत्ता अहापडिरूवं उग्गहं ओगिण्हेत्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति॥ (अड्डत्ति) आन्या धनधान्याऽऽदिभिः परिपूर्णाः, (दित्त त्ति) दीप्ताः प्रसिद्धाः, दृप्ता वा दर्पिताः (वित्थिण्णविपुलभवणसयणाऽऽसणजाणवाहणाऽऽइण्णा) विस्तीर्णानि विस्तारवन्ति विपुलानि प्रचुराणि भवनानि गृहाणि शयनाऽऽसनयानवाहनैराकीर्णानि येषां ते तथा। अथवा विस्तीर्णानि विपुलानि भवनानि येषां, शयनाऽऽसनयानवाहनानि वाऽऽकीण्णानि गुणवन्ति येषां ते तथा। तत्र यानं गन्त्र्यादि, वाहनत्वश्वाऽऽदि। (बहुधणबहुजायरूवरयया) बहु प्रभूतं धनं गणिमाऽऽदिक, तथा बहेवजातरूपसुवर्ण रजतंचरूप्यं येषां तेतथा।(आओगप-ओगसंपउत्ता) आयोगो द्विगुणाऽऽदिवृद्धयाऽर्थप्रदानं, प्रयोगश्च कलान्तरं, तौ संप्रयुक्ती व्यापारितौ यैस्ते तथा / (विच्छडियविउलभत्तपाणा)विच्छदित विविधमुज्झितं, बहुलोकभेःजनत उच्छिष्टो-वशेषसंभवात, विच्छर्दितं वा विविधविच्छित्तिमद्, विपुलं भक्तं च पानकंच येषांतेतथा। (बहुदासीदासगोमहिसगवेलगप्पभूया)बहवो दासीदासा येषा, गोमहिषगवेलकाश्च प्रभूता येषां ते तथा / गवेलका उरभ्राः (बहु-जणस्स अपरिभूया) बहोर्लोकस्यापरिभवनीयाः, "आसव' इत्यादौ क्रिया : कायिक्यादिका अधि