________________ तिव्वुह 2327 - अभिधानराजेन्द्रः - भाग 4 तिहि तिव्वुण्ह त्रि०(तीव्रोष्ण) अत्युष्णे, आव०५ अ०। तिसुगंध त्रि०(त्रिसुगन्ध) त्वगेलाकेसरैस्तुल्ये त्रिजातके, "त्वगेलातिसंकु पुं०(त्रिशङ्क) श्रीमदयोध्यानिवासीक्ष्वाकुवंश्यस्य श्रीहरि- | केसरस्तुल्यं, त्रिसुगन्धं त्रिजातकम्।" जी०३ प्रति०४ उ०। श्रन्द्रमहानरेन्द्रस्य स्वनामख्याते पितरि, ती० 37 कल्प। तिसूल न०(त्रिशूल) त्रीणि शूलानि शिखाऽग्राणि यत्र / स्वनामख्याते तिसंधि त्रि०(त्रिसन्धि) आदिमध्यावसानेषु सन्धिभावात (जी०३ | अस्वभेदे, वाचा सूत्र प्रति०४ उ०) त्रिषु स्थानेषु सन्धियुक्ते, भ०३ श०६उ०। तिसूलिया स्त्री०(त्रिशूलिका) लघुत्रिशूले, सूत्र०१ श्रु० 5 अ०१ उ०। तिसट्ठिसलागा स्त्री०(त्रिषष्टिशलाका) अर्हचक्रवर्तिबलदेववासु- तिसोवाण न०(त्रिसोपान) त्रयाणां सोपानानां समाहाररित्रसोपा-नम्। देवप्रतिवासुदेवानां त्रिषष्टः पुरुषाणां शलाकारूपे चक्रे, ही०३ प्रका०। सोपानत्रये, रा० तिसण्ण त्रि०(त्रिसंज्ञ) तिरस आहारभयपरिग्रहरूपाः संज्ञा येषां ते तथा। | तिसोवाणपडिरूवग न०(त्रिसोपानप्रतिरूपक) त्रयाणा सोपानानां आहारभयपरिग्रहसंज्ञायुक्त, यो०बि० समाहारस्त्रिसोपानम् / त्रिसोपानानि च तानि प्रतिरूपकाणि चेति तिसत्तखुत्त अन्य०(त्रिसप्तकृत्वस्) एकविंशतिवारेषु, पिं० जी०। भा विशेषणसमासः / विशेषणस्य परनिपातः प्राकृतत्वात्। सुन्दरे सोपातिसमइय त्रि०(त्रिसमयिक) त्रयः समयास्त्रिसमय, तद्यत्रास्ति स नत्रये, जी०। त्रिसमयिकः / समयत्रयभाविनि, स्था०३ ठा०४ उ०। तेसिणं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णवासे तिसमय न०(त्रिसमय) त्रयः समयाः समाहृतास्त्रिसमयम् / स- पण्णत्ते / तं जहा-वयरामया निम्मा, रिठ्ठामया पतिट्ठाणा, मयत्रयसमाहारे, आ०म०१ अ० १खण्ड। वेरुलियामया खंभा, सुवन्नरुप्पमया फलगा, वइरामया संधी, तिसमयसिद्ध पुं०(त्रिसमयसिद्ध) सिद्धत्वसमयात्तृतीयसमय-वर्तिनि लोहितरुक्खमईओ सूईओ, नाणामणिमया अवलंबणा अवसिद्धे, प्रज्ञा०१ पद। लंवणबाहाओ। जी०३ प्रति०४ उ०। (टीका सुगमा) तिसमयाऽऽहारग पुं०(त्रिसमयाऽऽहारक) आहारं गृह्णातीत्याहारकः / तिस्सगुत्त पुं०(तिष्यगुप्त) द्वितीयनिह्नवे वसुनामाऽऽचार्यशिष्ये, विशे० त्रयः समयाः समाहृतास्त्रिसमय, त्रिसमयमाहारकरित्रसमयाऽऽहारकः / (अस्य वृत्त 'जीवप्पएस' शब्देऽस्मिन्नेव भागे 1554 पृष्ठे गतम्) "व्याप्तौ" // 3161 / / इति समासः / "नाम नाम्नेकार्थ्ये समासो तिहा अव्य०(त्रिधा) त्रिप्रकारे, अनु०॥ बहुलम् // 3 / 1 / 18|| इति वा समासः / त्रीन् समयान् यावदाहारके. | तिहि पुं०(तिथि) चन्द्रनिष्पादिते अहोरात्रे, चं०प्र० 10 पाहु०। आ०म०१ अ०१ खण्ड / विशे० नं०। पर्वणि, आतु०॥ तिसमुट्ठाण त्रि०(त्रिसमुत्थान) त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं अथ तिथिस्वरूप, तिथिमानं चाऽऽहतद्विषयत्वनोत्पत्तिरस्येति त्रिसमुत्थानम्। धर्मार्थकामजाते, दश०२ अ०। कम्मो निरंसयाए, मासो ववहारकारगो लोए। तिसमुद्दक्खायकित्ति त्रि०(त्रिसमुद्रख्यातकीर्ति) पूर्वदक्षिणापर- सेसा उ संसयाए, ववहारे दुक्करा चित्तुं / / (सू०प्र०१०पाहु०) दिग्विभागव्यवस्थितत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रारित्रसमुद्रम् / आदित्यकर्म (ऋतुमासस्य कर्ममास इति नामान्तरम् / उक्तं च-"एस उत्तरतस्तु हिमवान्, वैतान्यो वा / त्रिसमुद्रे ख्याता कीर्तिर्यस्याऽसौ चेव उउमासो कम्ममासो ....... भण्णइ / " व्य०१ उ०।) चन्द्रनक्षत्रात्रिसमुद्रख्यातकीर्तिः / दक्षिणार्द्धभरतव्यापिकीर्ती, नं०। भिवर्द्धितमासानां मध्ये कर्मसंवत्सरसंबन्धी (कर्म लौकिको व्यवहारः, तिसर न०(त्रिशरस्) त्रीणि शरांसि त्रिशरः / वाच० / शरत्रये, अनु०। / तत्प्रधानः संवत्सरः कर्मसंवत्सरः / ऋतुसंवत्सरे / अत्र 'कम्मसंवविपा० राक्षसभेदे, ज्वरे, कुबेरे, वाचन च्छर' शब्दस्तृतीयभागे 345 पृष्ठे द्रष्ट व्यः।) मासो निरंशतया तिसरग न०(त्रिसरक) हारविशेषे, औ०। ज्ञा०। तं० ज० परिपूर्णत्रिंशदहोरात्रप्रमाणतया लोके सुखेन व्यवहारको भवति / तिसला स्त्री०(त्रिशला) सिद्धार्थनरेन्द्रभार्यायां महावीरस्वामिनो मातरि, तथाहि हलधराऽऽदयोऽपि बालिशास्त्रिंशदहोरात्रान् परिगणय्य मासं स्था०१० ठा०। प्रव०। आचा० स०ा आव०। ('वीर' शब्देऽस्याः सर्वा परिकल्पयन्ति / शेषास्तुमासाः सूर्यमासचन्द्रमासाऽऽदयः सांशतया वक्तव्यता) सावयवतया व्यवहारे लोकवयवहारप्रवर्त्तनविषये लौकिकैर्ग्रहीतुं तिसलोगान०(त्रिश्लोका) त्रयः श्लोकाश्छन्दोविशेषरूपा आधिक्येन यासु दुष्कराः, दुःखेन स्वयं ज्ञातुं शक्यन्ते इत्यर्थः / तथाहि-सूर्यमासः तास्तथा। यथा-''सिद्धाणं बुद्धाणं' इत्याद्येकः श्लोकः। "जो देवाण' सार्धानि त्रिंशदिनानि। चन्द्रमास एकोनत्रिंशदिनानि, द्वात्रिंशद्वाषष्टिइत्यादिको द्वितीयः / "एको वि नमोक्कारो'' इत्यादिकस्तृतीयः / भागा दिनस्य (तृतीयभागे 'चंदमास' शब्दः 1060 पृष्ठे द्रष्टव्यः।) इत्येवंरूपश्लोकत्रयाऽऽत्मिकायां स्तुती, प्रव० 36 द्वार। नक्षत्रमासः सप्तविंशतिदिनानि, एक-विशतिश्च सप्तषष्टिभागा दिनस्य तिसीस पुं०(त्रिशीर्ष) शिखरिपर्वतस्य प्रथमकूटाधिपतौ देवे, द्वी०। (चतुर्थभागे ‘णक्खत्त' शब्दः 1761 पृष्ठे द्रष्टव्यः।) अभिवर्द्धितमास