________________ तिविट्ठ 2326 - अभिधानराजेन्द्रः - भाग 4 तिव्वाभिलास मौलौ छत्रमिवाधार्षीत्, शिला कोटिशिलाभिधाम्। आचा०१ श्रु०३ अ०१उ०। दुर्विषहे, देना०५ वर्ग 11 गाथा। प्रकृष्टे, उत्पाट्य दोष्णैकेनाऽपि, लीलया विष्णुरादिमः / / 53|| स०११ अङ्ग / निम्बाऽऽदिवत् तिक्ते, त्रि० भ०६ श०३४ उ०। 'तिब्वे सोऽथागात्पोतनपुरं, जगजित्वरविक्रमः / रोगायके पाउभृए।" सामान्यस्य झगिति मरणहेतौ, भ० 15 श०) अभिषिक्तो नृपैर्देवैरर्द्धचक्रिपदे ततः।।५४।। तिव्वअणुराग पुं०(तीव्रानुराग) अत्यन्ताध्यवसाये, ध०२ अधि०| एकदा गायनाः केऽप्य-गायन्निशि हरेः पुरः / तिव्वकसायपरिणइ स्त्री०(तीव्रकषायपरिणति) उत्कृष्टानां दीर्घताल्पिकं स्माऽऽह मय्येते, विसाः शयिते त्वया / / 55 / / कालान्तरावस्थायिनां वा क्रोधाऽऽदिकषायाणां परिणामे, पं०चून आमित्यूचे विसृष्टास्तेऽनेन सुप्तेऽपि न प्रभौ। तिव्वाखिंसण न०(तीव्रखिंसन) अत्यर्थनिन्दायाम् , औ०। प्रश्न। उत्थितः प्रभुरूचे तान्, श्रुत्वा तं किं न वारिताः? // 56 // तिव्वगिद्ध त्रि०(तीव्रगृद्ध) अत्यर्थमनुपपन्ने, प्रश्न०३ आश्र० द्वार। सोऽवदगीतलोभेन, तदाकाऽकुपनृपः। तिव्वगिलाण त्रि०(तीव्रग्लान) आत्यन्तिकव्याधिमति, पञ्चा०४ विव० तत्कर्णयोः प्रगेऽक्षेप्सी-तप्तं त्रपु मृतश्च सः / / 57 / / तिव्वचरितमोहणीय न०(तीव्रचारित्रमोहनीय) कषायव्यतिरिक्त वेद्य न्यकाचयत्कर्मा-ऽसातं तेन हरिस्तदा। नोकषायलक्षणे मोहनीये कर्मणि, भ०८ श०६ उ० निस्त्रिंशः क्रियया स्वात्म्याद, दुष्कर्म प्राज्यमार्जयत् / / 58|| तिव्वतरग न०(तीव्रतरक) अतिशयोत्कटे, पञ्चा०१५ विव० महापरिग्रहाऽऽरम्भ--हिंसाऽऽद्यैः कलुषाऽऽत्मकः। तिवदंसणमोहणिज्ज न०(तीव्रदर्शनमोहनीय) मिथ्यात्वतया चतुरशीत्यब्दलक्षं, राज्यं कृत्वाऽऽद्यकेशवः / / 56 / / दर्शनमोहनीये, भ०५ श०६ उ०। तिथ्वपरिणाम त्रि०(तीव्रपरिणाम) तीवो दुःसहः परिणामः परिण-तिर्येषां मृत्वा सप्तमनरक-पृथ्व्यां नैरयिकोऽभवत्। ते तीव्रपरिणामाः। दुःसहपरिणतिकेषु, आचा०१ श्रु०५ अ०१३०। अचलस्तनियोगाऽऽत्तव्रतो मृत्वा शिवं ययौ' ||60 // आवक तिव्वपावाभिभूय त्रि०(तीव्रपापाभिभूत) तीव्रेणातिदारुणेन पापेन भविष्यदष्टमवासुदेवे, ती०२० कल्प। सका मिथ्यात्वाऽऽदिनाऽभिभूतः परतन्त्रीकृतस्तीव्रपापाभिभूतः / तिविडी (देशी) पुटिकायाम्, देखना०५ वर्ग 12 गाथा। अतिदाराणेन मिथ्यात्वाऽऽदिना परतन्त्रीकृते, यो०बि०। तिविह त्रि०(त्रिविध) तिस्रो विधा यस्य स त्रिविधः / आ०म० 1 अ० | तिव्वभाव पुं०(तीव्रभाव) गाढसंश्लिष्टपरिणामे, पश्चा०३ विव०। रखण्ड / त्रिप्रकारे, व्य०१ उ० प्रश्न०। ध०। पा० आव०। तिव्वरागा स्त्री०(तीव्ररागा) उत्कटविषयानुबन्धायां भाषायाम, ध०३ मनोवाकायलक्षणे, कृतकारितानुमतिलक्षणे च / सूत्र०१ श्रु०२ अ०६ अधि। उ० ('तिविहं तिविहेणं पञ्चक्खामि' इति 'सामाइय' शब्दे व्याख्यास्यते) तिव्ववेर त्रि०(तीव्रवैर) अविच्छिन्नोत्कटवैरे, प्रश्र०१ आश्र० द्वार। ज्ञा० तिविहाऽऽहार पुं०(त्रिविधाऽऽहार) आहारत्रये, त्रिविधाऽऽहार तिवसंकिलेस पुं०(तीव्रसंक्लेश) उत्कृष्टदुष्टपरिणामे, उत्कृष्टदुद्विविधाऽऽहारप्रत्याख्याने श्राद्धानां पानीयतुर्याऽऽहारौ किं भक्ष्यो, न रध्यवसाये, पञ्चा०१६ विव०। वेति प्रश्ने, उत्तरम्-श्राद्धानां त्रिविधाऽऽहारद्विविधाऽऽहारप्रत्याख्या तिव्वसंवेग पुं०(तीवसंवेग) भृशं दुःखलक्षाऽऽकुलभवभये, ल०। नेऽपि पानीयतुर्याऽऽहारौ भक्ष्यौ ज्ञेयौ, परमयं विशेषः येन प्रातस्त्रि 'तीव्रसंवेगसंजातश्रद्धः'-तीव्रसंवेगेन भृशं दुःखलक्षाऽऽकुलभवभयेन विधाऽऽहारप्रत्याख्यानं कृतं स्यात्तस्यैकाशनाऽऽदिकरणसमये तुर्याऽ5 संजाता सम्यगुत्पन्ना श्रद्धा श्रद्धानं धर्माऽऽदिषु यस्य स तथा। तं०। हारं कल्पते, नतुस्थानानन्तरमिति, पानीयं तु उभयत्राप्यचित्तं कल्पते। तिव्वसढ त्रि०(तीव्रशठ) तीव्ररुपसर्गरभिद्रुते शठानुष्ठाने, सूत्र०१ श्रु०३ द्विविधाऽऽहारप्रत्याख्याने तु द्वयोरपि भक्ष्यतया संभवोऽस्ति, संध्याया अ०१उ०॥ आत्यन्तिकसदनुष्ठानकरणरुचौ, पञ्चा०४ विवा तु त्रिविधाऽऽहारप्रत्याख्याने पानकाऽऽकारानुचारणात् सचित्तमपि तिव्वाभिताव त्रि०(तीव्राभिताप) दुःसहसन्तापवति, "तिव्या-भितावे पानीयं कल्पते, न तुतुर्याऽऽहारः। द्विविधाऽऽहारप्रत्याख्याने तूभावपि नरए पण्णत्ते / " तीव्रो दुःसहः खदिराङ्गार महाराशितापादनन्तगुणोभक्तौ संभ-वत इति। 51 प्र० सेन० 2 उल्लाम ऽभितापः संतापो यस्मिन् स तथा / सूत्र०१ श्रु०५ अ०१ उ०! तिव्व न०(तीव्र) रौद्रे, सूत्र०१ श्रु०५ अ०१ उ०। उत्कटे, आ०म० अ०। / तीव्रकर्मबन्धरूपे, सूत्र०१ श्रु०३ अ०३उ०॥ आव०। दुःसहे, सूत्र०१ श्रु० 5 अ०१ उ०। अत्यर्थे , सूत्र०१ तिव्वाभितावि(ण) त्रि०(तीव्राभितापिन्) तीव्रोऽसह्यो योऽभितापः श्रु०२अ०१उ०। औ०। असो, सूत्र०२ श्रु०६अ०॥"कक्सा , पगाढा, क्रकचपाटनकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनाऽऽदिरूपः, स चंडा, दुहा, तिव्वा, दुरहियास ति" एकार्थाः / विपा०१ श्रु०१ अ०) विद्यतेयस्याऽसौ तीवाभितापी। तीव्रवेदनाऽभिभूते, सूत्र०२ श्रु०६ अ० गाढे, प्रव०६ द्वार / तीव्रानुभवगन्धजनिते, प्रश्न०१ आश्र० द्वार / तिव्याभिलास पुं०(तीव्राभिलाष) अत्यन्ताध्यवसायित्वे, आव०६ अ० नि०चूल प्रबले, द्वा०२१ द्वा०ा रौद्रे, आ०म०१ अ०२ खण्ड। उत्कटे, / __उपा०