SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ तिल 2323 - अभिधानराजेन्द्रः - भाग 4 तिलोदग botol एकत्रिंशे महाग्रहे, सू०प्र०२० पाहु०। कल्प०। "दो तिलया।" स्था०२ वादाँ श्व प्रतिवादाँश्च, वदन्तो निश्चितं तथा। ठा०३उन तत्त्वान्तं नैव गच्छन्ति, तिलपीडकवगतौ // 5 // तिलकुट्टी स्त्री०(तिलकुट्टी) तैलविकृतौ विकृतिभेदे, प्रव० 4 द्वार / तिलपीडकवत् तिलपीडक इव निरुद्धाक्षिसंचारस्तिलयन्त्रवा-हनपरो, "तिलमल्ली तिलकुट्टी, दद्धतिलं तहोसहुवरियं / लक्खाइदव्वपक, यथा हायं नित्यं भ्राम्यन्नपि निरुद्धाक्षितया न तत्परिमाणमवबुध्यते, तिल्लं तिल्लम्मि पंचेव / / 1 / / " ध०२अधिo एवमेते ऽपि वादिनः स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तोऽपि तिलग पुं०(तिलक) वृक्षविशेषे, भ०१ श०१उ० स० औ०। कल्प०। नोच्यमानतत्त्वं प्रतिपद्यन्ते इति / द्वा०२३ द्वा०। राम जंक यः स्वीकटाक्षनिरीक्षितो विकसति तत्पुष्पे, ज०३ वक्ष०| | तिलपुप्फवण्ण पुं०(तिलपुष्पवर्ण) चन्द्रसूर्यग्रहनक्षत्रतारारूपे ग्रहभेदे, विशेषकापरपर्याये ललाटाऽऽभरणविशेषे, औ०। ज०। ज्ञा०। सूत्रका तं०। सू०प्र०२० पाहुका चं०प्र०। द्वात्रिंशत्तमे महाग्रहे, "दो तिलपुप्फवण्णा / " पुण्ड्रे, स०७ सम०। तं०। ज्ञा०ा सू०प्र०ा चं०प्र०ा प्रथमवासु-देवस्य स्था०१ टा०। कल्प। त्रिपृष्ठस्य प्रतिशत्रौ, स०६समला तिला स्वनामख्याते द्वीपे, समुद्रे च / तिलभट्ट पुं०(तिलभट्ट) अन्तर्दुष्टव्रणवत्कुथितहृदयाया उन्मत्तरामायाः प्रज्ञा०१ पद / वसन्तपुरनगरवास्तव्ये स्वनामख्याते श्रेष्ठिनि, यस्य पत्यौ, तं०। सुदर्शना नाम भार्या / पिं०। (अस्य 'पटवय' शब्दे कथा वक्ष्यते) तिलमल्ली स्त्री०(तिलमल्ली) तैलविकृतौ विकृतिभेदे, प्रव०४ द्वार। ध० देवपूजनावसरे तिलकं क्रियते, न वेति प्रश्रे, उत्तरम्- देवपूजावेलायां तिलयसीह पुं०(तिलकसिंह) तालनन्दनामनगरवास्तव्यस्य तालध्वजतिलककरणनिषेधो ज्ञातो नास्त्यात्मीयगच्छे इति / 76 प्र०। सेन०४ __ नामराजस्य स्वनामख्याते युवराजे, दर्श०१ तत्त्व। उल्ला० तिलविगइ स्त्री०(तिलविकृति) तैलविकारे, "तिलमल्ली 1 तिलकुट्टी तिलगकरणी स्त्री०(तिलक करणी) तिलकः क्रियते यया सा 2. दद्धतिलं ३,तहोसहव्वरियं ४ालक्खाइदव्वपक, तेल्लं 5 तिल्लम्मि तिलककरणी। दन्तमय्यां सुवर्णाऽऽत्मिकायां वा शलाकायाम, सूत्रका पंचेव // 1 // " ध०२ अधिक यया गोरोचयनाऽऽदियुक्तया तिलकः क्रियते। यदिवा गोरोचनया तिलकः तिलसंगलिया स्त्री०(तिलसंगलिका) तिलफलिकायाम्, भ० 15 उ०। क्रियते, सा च तिलककरणीत्युच्यते। गोरोचनायाम्, अथवा-तिलकाः तिलसकुलिया स्त्री०(तिलशष्कुलिका) तिलप्रधानायां पिष्टमयक्रियन्ते पिष्यन्ते वा यत्र सा तिलककरणी। तिलकपेषणोपकरणे, सूत्र०१ पोट्टलिकायाम, आचा०१ श्रु०१ अ०५ उ०। जी०। श्रु०४ अ०१७०। तिलागणि पुं०(तिलाग्नि) तिला धान्यविशेषाः, तेषामवयवा अपि तिलाः, तिलगरयण न०(तिलकरत्न) पुण्ड्रविशेषे, ज०१ वक्ष०ा "तिलगरयणऽ तेषामग्निस्तद्दहनप्रवृत्तो वहिस्तिलाग्निः / तिलावयवदहनप्रवृत्ते वह्नौ, दचंदचित्ते / " तिलकरत्नानि पुण्डूकविशेषास्तैरर्द्धचन्द्रेश्च चित्राणि स्था०८ठा० नानारूपाणि तिलकार्द्धचन्द्रचित्राणि / जी०१ प्रति०। तिलिविलिय पु० (तिलिविलिक) जलचरजीवविशेषे, कल्प०३ क्षण। तिलगसूरि पुं०(तिलकसूरि) वैक्रमीये संवत्सरे 1360 मिते विद्यमाने तिलोग पुं०(त्रिलोक) त्रयो लोकाः समाहृतास्त्रिलोकाः / समावृतेषु त्रिषु लोकेषु, नं० हर्षपुरीयगच्छीये राजशेखरसूरिशिष्ये, जै०३०। तिलोगचूडामणि पुं०(त्रिलोकचूडामणि) त्रिभुवनशिरोरत्नकल्पे, पञ्चा० तिलगायरिय पुं०(तिलकाचार्य) स्वनामख्याते आचार्य, येन भद्र 8 विवा बाहुविरचितस्य यतिजीतकल्पस्योपरि टीका कृता / जीत०। अयमाचार्यः तिलोगदंसि(ण) पुं०(त्रिलोकदर्शिन) त्रिलोकमूर्ध्वाधस्तियग्लक्षणं द्रष्टु शिवप्रभसू रिशिष्यः, तेन च वैक्रमीये संवत्सरे 1366 मिते शीलं येषां ते त्रिलोकदर्शिनः। तीर्थकृत्सुसर्वज्ञेषु, सूत्र०१ श्रु०१ अ०२उ०। आवश्यकलघुवृत्ति मग्रन्थो विरचितः; दशवैकालिकसूत्रटीका, प्रत्ये तिलोगपुज्ज पुं०(त्रिलोकपूज्य) सुरनराऽऽदिलक्षणभुवनत्रितयपूकबुद्धचरित्रं, प्रतिक्रमणसूत्रलघुवृत्तिश्चेत्यादयो ग्रन्था अप्यनेन कृताः। जनीये,पक्षा०६ विव०। जै०० तिलोगमहिय पुं०(त्रिलोकमहित) त्रिलोकमहिते तीर्थकृति, वृ०॥ त्रयो तिलचुन्न न०(तिलचूर्ण) चूर्णिकाभेदे, “से किं तं चुन्नियाभेदे? चुन्नियाभेदे लोकाः समाहृताः समवसरणे त्रयाणामपि संभवात् / तथाहिजणं तिलचुन्नाण वा, मुग्गचुन्नाण वा।'' प्रज्ञा०१पदा समागच्छन्ति भगवता तीर्थकृतां समवसरणेष्वधोलोकवासिनो तिलथंभ पुं०(तिलस्तम्ब) तिलवृक्षगुल्मे, कुम्भग्रामे तिलस्तम्बं दृष्ट्वा भवनपतयः,तिर्यग् लोकवासिनो वाणमन्तरतिर्यग् पदोन्द्रियगोशालकस्य वीरस्वामिनं प्रति तज्जीवपृच्छा / भ०१५श०। आ०म० ज्योतिष्काः, ऊर्द्धलोकवासिनः कल्पोपपन्नका देवाः, त्रिलोकेन महिताः (एतच 'गोसालग' शब्दे तृतीयभागे 1015 पृष्ठे उक्तम्) पूजिताः, त्रिभिर्वा लोकैर्महितास्त्रिलोकमहिताः / बृ०१उ०। तिलपिट्ठ न०(तिलपिष्ट) कुट्टिततिलचये, आचा० 2 श्रु०१ चू०१ | तिलोदग न०(तिलोदक) निस्त्वचिततिलधावनजले, कल्प० 3 अ०८उन अधि०६ क्षण। तिलः केनचित्प्रकारेण प्राशुकीकृते उदके, ग०२ अधि०| तिलपीलग त्रि०(तिलपीडक) तिलयन्त्रवाहनपरे,द्वा०। स्था० आचा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy