________________ तिरियगइ 2322 - अभिधानराजेन्द्रः - भाग 4 तिल - तरभागं वा न प्रकाशयतीति / तत इत्थं यथाक्रममैरावतभारतसूर्यो / अथवा-स्वकीयोधिोभागात्तिर्यग्भागः एवातिविशालतयाऽत्र प्रधानम्, पूर्वपश्चिमभागो तिर्यक् कृत्वा यो भारतः सूर्यः, स उत्तरपश्चिमे | अतरसन व्यपदेशः कृतः, तिर्यग् भागप्रधानो लोकस्तिर्थग्लोकः / मण्डलचतुर्भाग उदयमासादयति / यश्चैरावतः, स दक्षिणपोरस्त्ये उक्तंचमण्डलचतुर्भागे इति / एतदेवोपदर्शयन्नुपसंहारमाह-( ते णमित्यादि) ''मज्जणुभावं खेत, जंतं तिरिय ति वयणपज्जवओ। भारतैरावतौ सूर्या प्रथमतो यथाक्रममिडी दक्षिणोत्तरी जा बूद्वीपभागी, भन्नइ तिरियं विसालं, अतो व तं तिरियलोगो ति / / 1 / / " ततो यथायोगं पूर्वपश्चिमौ जम्बूद्वीपभागो, भारतः पश्चिम भाग. ऐरावतः (वयणपज्जवउ ति) मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतापूर्वभागमित्यर्थः / तिर्यग् कृत्वा जम्बूद्वीप-स्योपरि यद्वा तद्वा मण्डल माश्रित्येत्यर्थः / अनु० तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुचतुर्विशत्यधिकेन शतेन छित्त्वा भूयश्च प्राचीनप्रतीचीनाऽऽयतया द्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्ध्या द्वीपसागरउदीच्यदक्षिणाऽऽयतया च जीवया प्रत्यञ्चया, दवरिकया इत्यर्थः / स्वयम्भूरमाणपर्यन्तस्वरूपनिरूपणम्। सूत्र०१ श्रु०४अ०१उ०। आव०। चतुर्भिविभज्य यथायोग दक्षिण-पौरस्त्ये उत्तरपश्चिमे वा मण्डलचतुर्भाग तिरियलोगचूला स्त्री०(तिर्यग्लोकचूडा) तिर्यग्लोकस्य चूडा तिर्यग्लोकअस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागार्ध्वम अष्टौ चूडा, तिर्यग्लोकातिकान्तत्वात् / अथवा-तिर्यग्लोक-प्रतिष्ठितस्य योजनशतानिउत्प्लुत्यास्मिन्नवकाशे प्राता सूर्यावाकाशे उत्तिष्ठत मेरोरुपरि चत्वारिंशद्योजना चूडा तिर्यग्लोकचूडा। तिर्यग्लोकोपरिभागे, उद्गच्छतः, य उत्तरभागं पूर्वस्मिन्नहोरात्रे प्रकाशितवान, सदक्षिणपोरस्त्ये नि०चू०१उ० मण्डलचतुर्भागे उद्गच्छति / यस्तु दक्षिणभाग प्रकाशयति स्म, स तिरियवसइ स्त्री(तिर्यग्वसति) तिर्यग्योनौ, प्रश्न० १आश्र० द्वार। उत्तरपश्विमे मण्डले चतुर्भागे / एवं सकलकालं जगतः स्थितिः तिरियवाय पुं०(तिर्यग्वात) तिर्यग्गच्छन् यो वाति वातः स तिर्यग्वातः / परिभावनीया / चं०प्र०२ पाहुन तिर्यड निमज्जति वायुभेदे, प्रज्ञा०१ पद। तिरियतिग न०(तिर्यक् त्रिक) तिर्यग्गतितिर्यगानुपूर्वीतिर्यगा- तिरियविग्गहगइ स्त्री०(तिर्यग् विग्रहगति) मतिभेदे, स्था० 10 ठा० ऽऽयुर्लक्षणे, कर्म०२ कर्मा तिरियसंसारविउस्सयपुं०(तिर्थक्संसारख्युत्सर्ग) संसारव्युत्सर्गभेदे, औ०। तिरियदिसा स्त्री०(तिर्यग् दिशा) पूर्वाऽऽदिकासु दिक्षु, आव०६ अ०।। तिरियसत्तन० (तिर्यक् सत्त्व) तिर्यग्योनिजन्तुषु, पञ्चा०२ विव०॥ एताश्चाष्टापि रुचकात्तिर्यक् प्रव्यूढत्वात्तिर्यग्दिश इतिव्यवहियन्ते। आ०म० तिरिश्च त्रि०(तिरश्चीन) प्राकृतलक्षणेन निष्पन्ने 'तिरिच्छ' शब्दे "छस्य १अ०२खण्ड। श्वोऽनादौ" |84265 / / इति मागध्यामनादौ वर्तमानरय छस्य तिरियदिसिप्पमाणाइक्कम पुं०(तिर्यग्दिक प्रमाणातिक्रम) तिर्यग्दिशि तालव्यशकाराऽऽक्रान्तश्चकारो भवति / प्रा०४ पाद / तिर्यग्भवे, वाचा यावत्प्रमाणं परिगृहीत तस्यातिलकने, आव०६ अ०। उपा०। तिरीड पुंगान० (किरीट) शेखरत्राणयुक्ते, औ०। प्रज्ञा० मुकुटे, स०) तिरियदिसिव्वय न०(तिर्यग्दिगव्रत) तिर्यग्दिशः पूर्वाऽऽदिकास्ता-सा | शिरोवेष्टने, वाचा संबन्धि तासु वा व्रतं तिर्यग्दिन्वतम् / एतावती दिक् पूर्वेणावगाहनीया, *तिरीट पुंग वृक्षविशेषे, बृ०२उ०। एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूते दिग्व्रते. आव०६ अ०॥ तिरीडपट्टग न०(तिरीटपट्टक) तिरीटो वृक्षविशेषस्तस्य यः पट्टो तिरियदुगन०(तिर्यर्ग द्विक) तिर्यग्गतितिर्यगानुपूर्वीद्विके, कर्म०५ कर्म०/ वल्कललक्षणं, तन्निष्पन्न वा तिरीटपट्टकम् / बृ० २उ० वृक्षत्वङ्मये तिरियपव्यय पुं०(तिरश्चीनपर्वत) तिरश्चीनं पर्वतं तिरश्चीनपर्वतम। गच्छतो वस्त्रे, स्था०५ ठा०३301 मार्गावरोधके पर्वते, भ०१४ श०५ उ०॥ तिरोभाव पुं०(तिरोभाव) अन्तर्धाने, विशे०| तिरियभित्ति स्त्री०(तिर्य भित्ति) तिरश्वीनाया प्राकारवरण्डका- तिरोवई (देशी) वृत्त्यन्तरिते, देवना० 5 वर्ग 13 गाथा / ऽऽदिभित्तौ, भ०१४ श०५ उ०। आचाo! तिरोहिअ त्रि०(तिरोहित) अन्तर्हिते, आच्छादिते, वाच०। आचा०। तिरियलोग पुं०(तिर्यग्लोक) सातिरेकः / सप्तरजुप्रमाणोऽधोलो- | तिल धा०(तिल) गतौ, भ्यादि०-पर-सक० सेट् / तेलति, अतेलीत्। कोर्ध्वलोकयोमध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागावस्थि- | वाचा तत्वात्तिर्यग् लोकः। स्था०३ ठा०२३०। लोकभेदे, अनु०। *तिल धा० / रनेहे, तुदाल-पर०-अक०-सेट्। तिलति, अतेलीता वाच०। पुव्वाणुपुव्वी अहोलीए, तिरियलोए, उड्डलोए। * तिल पुं० / स्वनामख्याते धान्यभेदे, "साली बीही गोहुमजवा तयोश्चाधोलोकोर्द्धलोकयोर्मध्ये अष्टादश योजनशतानि तिर्यग्लोकः, | कलमसूरितिलमुग्गा।'' प्रज्ञा०१ पद। आचा०। प्रव०॥ ज०ा आ०क० समयपरिभाषया तिर्यड़ मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः। अथवा- विपा० स्था०। तत्फले च / न०। वाच०। वर्णेन तिलसदृशकाले, तिर्यक् शब्दो मध्यगपर्यायः, तत्र च क्षेत्रानुभावात्प्रायो मध्यमपरिणाम- "जंपियतिलकीडगा यति / " यापिताः कालान्तरं प्राप्ता ये तिला धन्त्येय द्रव्याणि संभवन्त्यतस्तद्योगात्तिर्यड् मध्यमो लोकस्तिर्यग्लोकः। / धान्यविशेषास्तद्वद् ये वर्णसाधयात्ते तथा / ज्ञा०१ श्रु० 17 अ०।